Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5334
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pannarūpīyamindriyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
dṛṣṭyāṃ yasya vijānīyāt pannarūpāṃ kumārikām / (3.1) Par.?
praticchāyāmayīm akṣṇor nainamiccheccikitsitum // (3.2) Par.?
jyotsnāyāmātape dīpe salilādarśayorapi / (4.1) Par.?
aṅgeṣu vikṛtā yasya chāyā pretastathaiva saḥ // (4.2) Par.?
chinnā bhinnākulā chāyā hīnā vāpyadhikāpi vā / (5.1) Par.?
naṣṭā tanvī dvidhā chinnā vikṛtā viśirā ca yā // (5.2) Par.?
etāścānyāśca yāḥ kāścit praticchāyā vigarhitāḥ / (6.1) Par.?
sarvā mumūrṣatāṃ jñeyā na cellakṣyanimittajāḥ // (6.2) Par.?
saṃsthānena pramāṇena varṇena prabhayā tathā / (7.1) Par.?
chāyā vivartate yasya svastho 'pi preta eva saḥ // (7.2) Par.?
saṃsthānamākṛtirjñeyā suṣamā viṣamā ca sā / (8.1) Par.?
madhyamalpaṃ mahaccoktaṃ pramāṇaṃ trividhaṃ nṛṇām // (8.2) Par.?
pratipramāṇasaṃsthānā jalādarśātapādiṣu / (9.1) Par.?
chāyā yā sā praticchāyā chāyā varṇaprabhāśrayā // (9.2) Par.?
svādīnāṃ pañca pañcānāṃ chāyā vividhalakṣaṇāḥ / (10.1) Par.?
nābhasī nirmalā nīlā sasnehā saprabheva ca // (10.2) Par.?
rūkṣā śyāvāruṇā yā tu vāyavī sā hataprabhā / (11.1) Par.?
viśuddharaktā tvāgneyī dīptābhā darśanapriyā // (11.2) Par.?
śuddhavaidūryavimalā susnigdhā cāmbhasī matā / (12.1) Par.?
sthirā snigdhā ghanā ślakṣṇā śyāmā śvetā ca pārthivī // (12.2) Par.?
vāyavī garhitā tvāsāṃ catasraḥ syuḥ sukhodayāḥ / (13.1) Par.?
vāyavī tu vināśāya kleśāya mahate 'pi vā // (13.2) Par.?
syāttaijasī prabhā sarvā sā tu saptavidhā smṛtā / (14.1) Par.?
raktā pītā sitā śyāvā haritā pāṇḍurāsitā // (14.2) Par.?
tāsāṃ yāḥ syurvikāsinyaḥ snigdhāśca vipulāśca yāḥ / (15.1) Par.?
tāḥ śubhā rūkṣamalināḥ saṃkṣiptāścāśubhodayāḥ // (15.2) Par.?
varṇamākrāmati chāyā bhāstu varṇaprakāśinī / (16.1) Par.?
āsannā lakṣyate chāyā bhāḥ prakṛṣṭā prakāśate // (16.2) Par.?
nācchāyo nāprabhaḥ kaścidviśeṣāścihnayanti tu / (17.1) Par.?
nṛṇāṃ śubhāśubhotpattiṃ kāle chāyāprabhāśrayāḥ // (17.2) Par.?
kāmalākṣṇormukhaṃ pūrṇaṃ śaṅkhayormuktamāṃsatā / (18.1) Par.?
saṃtrāsaścoṣṇagātratvaṃ yasya taṃ parivarjayet // (18.2) Par.?
utthāpyamānaḥ śayanāt pramohaṃ yāti yo naraḥ / (19.1) Par.?
muhurmuhurna saptāhaṃ sa jīvati vikatthanaḥ // (19.2) Par.?
saṃsṛṣṭā vyādhayo yasya pratilomānulomagāḥ / (20.1) Par.?
vyāpannā grahaṇī prāyaḥ so 'rdhamāsaṃ na jīvati // (20.2) Par.?
uparuddhasya rogeṇa karśitasyālpamaśnataḥ / (21.1) Par.?
bahu mūtrapurīṣaṃ syādyasya taṃ parivarjayet // (21.2) Par.?
durbalo bahu bhuṅkte yaḥ prāgbhuktādannamāturaḥ / (22.1) Par.?
alpamūtrapurīṣaśca yathā pretastathaiva saḥ // (22.2) Par.?
iṣṭaṃ ca guṇasampannam annam aśnāti yo naraḥ / (23.1) Par.?
śaśvacca balavarṇābhyāṃ hīyate na sa jīvati // (23.2) Par.?
prakūjati praśvasiti śithilaṃ cātisāryate / (24.1) Par.?
balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati // (24.2) Par.?
hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate ca yaḥ / (25.1) Par.?
mṛtameva tamātreyo vyācacakṣe punarvasuḥ // (25.2) Par.?
ūrdhvaṃ ca yaḥ praśvasiti śleṣmaṇā cābhibhūyate / (26.1) Par.?
hīnavarṇabalāhāro yo naro na sa jīvati // (26.2) Par.?
ūrdhvāgre nayane yasya manye cāratakampane / (27.1) Par.?
balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati // (27.2) Par.?
yasya gaṇḍāvupacitau jvarakāsau ca dāruṇau / (28.1) Par.?
śūlī pradveṣṭi cāpyannaṃ tasmin karma na sidhyati // (28.2) Par.?
vyāvṛttamūrdhajihvāsyo bhruvau yasya ca vicyute / (29.1) Par.?
kaṇṭakaiścācitā jihvā yathā pretastathaiva saḥ // (29.2) Par.?
śophaścātyarthamutsiktaṃ niḥsṛtau vṛṣaṇau bhṛśam / (30.1) Par.?
ataścaiva viparyāso vikṛtyā pretalakṣaṇam // (30.2) Par.?
nicitaṃ yasya māṃsaṃ syāttvagasthiṣveva dṛśyate / (31.1) Par.?
kṣīṇasyānaśnatas tasya māsamāyuḥ paraṃ bhavet // (31.2) Par.?
tatra ślokaḥ / (32.1) Par.?
idaṃ liṅgamariṣṭākhyam anekam abhijajñivān / (32.2) Par.?
āyurvedavidityākhyāṃ labhate kuśalo janaḥ // (32.3) Par.?
Duration=0.16722702980042 secs.