UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13847
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti // (1)
Par.?
kā tasya prāyaścittir ity āhuḥ // (2)
Par.?
apa upaspṛśeyuḥ // (3)
Par.?
āpo vai sarvasya śāntiḥ // (4) Par.?
adbhir evainaṃ tac chamayanti // (5)
Par.?
vāg vā etasmā agre 'dhvane 'tandrāyata yad bahiṣpavamānaṃ sarpanti // (6)
Par.?
tāṃ prajāpatir abravīd bhāgadheyaṃ te karomy atha sarpeti // (7)
Par.?
bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti // (8)
Par.?
yat sarasvatyai svāheti juhuyād vācaṃ sarasvatīṃ svāhākāreṇa parigṛhṇīyāt // (9)
Par.?
atha yat svāhā sarasvatyā iti juhoti vācaṃ tad uttarāṃ svāhākārād dadhāti // (10)
Par.?
tayāparigṛhītayā yajñaṃ tanute // (11)
Par.?
vācā hy ūrdhvo yajñas tāyate // (12)
Par.?
vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti vā juhuyāt // (13)
Par.?
vāg vai vekurā // (14)
Par.?
brahmaṇa eva tad vāce homaṃ hutvā sarpati nārtim ārcchati // (16)
Par.?
Duration=0.13675785064697 secs.