Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13847
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti // (1) Par.?
kā tasya prāyaścittir ity āhuḥ // (2) Par.?
apa upaspṛśeyuḥ // (3) Par.?
āpo vai sarvasya śāntiḥ // (4) Par.?
adbhir evainaṃ tac chamayanti // (5) Par.?
vāg vā etasmā agre 'dhvane 'tandrāyata yad bahiṣpavamānaṃ sarpanti // (6) Par.?
tāṃ prajāpatir abravīd bhāgadheyaṃ te karomy atha sarpeti // (7) Par.?
bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti // (8) Par.?
yat sarasvatyai svāheti juhuyād vācaṃ sarasvatīṃ svāhākāreṇa parigṛhṇīyāt // (9) Par.?
atha yat svāhā sarasvatyā iti juhoti vācaṃ tad uttarāṃ svāhākārād dadhāti // (10) Par.?
tayāparigṛhītayā yajñaṃ tanute // (11) Par.?
vācā hy ūrdhvo yajñas tāyate // (12) Par.?
vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti vā juhuyāt // (13) Par.?
vāg vai vekurā // (14) Par.?
brahma vāk // (15) Par.?
brahmaṇa eva tad vāce homaṃ hutvā sarpati nārtim ārcchati // (16) Par.?
Duration=0.13675785064697 secs.