Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5337
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'vākśirasīyamindriyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
avākśirā vā jihmā vā yasya vā viśirā bhavet / (3.1) Par.?
janto rūpapraticchāyā nainamiccheccikitsitum // (3.2) Par.?
jaṭībhūtāni pakṣmāṇi dṛṣṭiścāpi nigṛhyate / (4.1) Par.?
yasya jantorna taṃ dhīro bheṣajenopapādayet // (4.2) Par.?
yasya śūnāni vartmāni na samāyānti śuṣyataḥ / (5.1) Par.?
cakṣuṣī copadihyete yathā pretastathaiva saḥ // (5.2) Par.?
bhruvorvā yadi vā mūrdhni sīmantāvartakān bahūn / (6.1) Par.?
apūrvānakṛtān vyaktān dṛṣṭvā maraṇamādiśet // (6.2) Par.?
tryahametena jīvanti lakṣaṇenāturā narāḥ / (7.1) Par.?
arogāṇāṃ punastvetat ṣaḍrātraṃ paramucyate // (7.2) Par.?
āyamyotpāṭitān keśān yo naro nāvabudhyate / (8.1) Par.?
anāturo vā rogī vā ṣaḍrātraṃ nātivartate // (8.2) Par.?
yasya keśā nirabhyaṅgā dṛśyante 'bhyaktasannibhāḥ / (9.1) Par.?
uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet // (9.2) Par.?
glāyate nāsikāvaṃśaḥ pṛthutvaṃ yasya gacchati / (10.1) Par.?
aśūnaḥ śūnasaṃkāśaḥ pratyākhyeyaḥ sa jānatā // (10.2) Par.?
atyarthavivṛtā yasya yasya cātyarthasaṃvṛtā / (11.1) Par.?
jihmā vā pariśuṣkā vā nāsikā na sa jīvati // (11.2) Par.?
mukhaṃ śabdaśravāvoṣṭhau śuklaśyāvātilohitau / (12.1) Par.?
vikṛtyā yasya vā nīlau na sa rogādvimucyate // (12.2) Par.?
asthiśvetā dvijā yasya puṣpitāḥ paṅkasaṃvṛtāḥ / (13.1) Par.?
vikṛtyā na sa rogaṃ taṃ vihāyārogyamaśnute // (13.2) Par.?
stabdhā niścetanā gurvī kaṇṭakopacitā bhṛśam / (14.1) Par.?
śyāvā śuṣkāthavā śūnā pretajihvā nisarpiṇī // (14.2) Par.?
dīrghamucchvasya yo hrasvaṃ naro niḥśvasya tāmyati / (15.1) Par.?
uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet // (15.2) Par.?
hastau pādau ca manye ca tālu caivātiśītalam / (16.1) Par.?
bhavatyāyuḥkṣaye krūramathavāpi bhavenmṛdu // (16.2) Par.?
ghaṭṭayañjānunā jānu pādāvudyamya pātayan / (17.1) Par.?
yo 'pāsyati muhurvaktramāturo na sa jīvati // (17.2) Par.?
dantaiśchindannakhāgrāṇi nakhaiśchindañchiroruhān / (18.1) Par.?
kāṣṭhena bhūmiṃ vilikhanna rogāt parimucyate // (18.2) Par.?
dantān khādati yo jāgradasāmnā virudan hasan / (19.1) Par.?
vijānāti na cedduḥkhaṃ na sa rogādvimucyate // (19.2) Par.?
muhurhasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ / (20.1) Par.?
uccaiśchidrāṇi vimṛśannāturo na sa jīvati // (20.2) Par.?
yairvindati purā bhāvaiḥ sametaiḥ paramāṃ ratim / (21.1) Par.?
tairevāramamāṇasya glāsnormaraṇamādiśet // (21.2) Par.?
na bibharti śiro grīvā na pṛṣṭhaṃ bhāramātmanaḥ / (22.1) Par.?
na hanū piṇḍamāsyasthamāturasya mumūrṣataḥ // (22.2) Par.?
sahasā jvarasaṃtāpastṛṣṇā mūrcchā balakṣayaḥ / (23.1) Par.?
viśleṣaṇaṃ ca sandhīnāṃ mumūrṣorupajāyate // (23.2) Par.?
gosarge vadanādyasya svedaḥ pracyavate bhṛśam / (24.1) Par.?
lepajvaropataptasya durlabhaṃ tasya jīvitam // (24.2) Par.?
nopaiti kaṇṭhamāhāro jihvā kaṇṭhamupaiti ca / (25.1) Par.?
āyuṣyantaṃ gate jantorbalaṃ ca parihīyate // (25.2) Par.?
śiro vikṣipate kṛcchrānmuñcayitvā prapāṇikau / (26.1) Par.?
lalāṭaprasrutasvedo mumūrṣuścyutabandhanaḥ // (26.2) Par.?
tatra ślokaḥ / (27.1) Par.?
imāni liṅgāni nareṣu buddhimān vibhāvayetāvahito mumūrṣuṣu / (27.2) Par.?
kṣaṇena bhūtvā hyupayānti kānicinnacāphalaṃ liṅgamihāsti kiṃcana // (27.3) Par.?
Duration=0.10562896728516 secs.