Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11107
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhagavāñśrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme // (1) Par.?
tena khalu samayena sūrpārake nagare bhavo nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī // (2) Par.?
tena sadṛśāt kulāt kalatramānītam // (3) Par.?
sa tayā sārdhaṃ krīḍati ramate paricārayati // (4) Par.?
tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā // (5) Par.?
sā aṣṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā // (6) Par.?
dārako jātaḥ // (7) Par.?
tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti // (8) Par.?
jñātaya ūcuḥ ayaṃ dārako bhavasya gṛhapateḥ putraḥ tasmādbhavatu bhavila iti nāmadheyaṃ vyavasthāpitam // (9) Par.?
bhūyo 'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ // (10) Par.?
tasya bhavatrāta iti nāmadheyaṃ vyavasthāpitam // (11) Par.?
punarapyasya putro jātaḥ // (12) Par.?
tasya bhavanandīti nāmadheyaṃ vyavasthāpitam // (13) Par.?
yāvadapareṇa samayena bhavo gṛhapatir glānaḥ saṃvṛttaḥ // (14) Par.?
so 'tyarthaṃ paruṣavacanasamudācārī yataḥ patnyā putraiścāpyupekṣitaḥ // (15) Par.?
tasya preṣyadārikā // (16) Par.?
sā saṃlakṣayati mama svāminā anekairupāyaśatairbhogāḥ samudānītāḥ // (17) Par.?
sa idānīṃ glānaḥ saṃvṛttaḥ // (18) Par.?
sa eṣa patnyā putraiścāpyupekṣitaḥ // (19) Par.?
na mama pratirūpaṃ syād yadahaṃ svāminamadhyupekṣeyamiti // (20) Par.?
sā vaidyasakāśaṃ gatvā kathayati ārya jānīṣe tvaṃ bhavaṃ gṛhapatim jāne kiṃ tasya tasyaivaṃvidhaṃ glānyaṃ samupajātam // (21) Par.?
sa patnyā putraiścāpyupekṣitaḥ // (22) Par.?
tasya bhaiṣajyam vyapadiśeti // (23) Par.?
sa kathayati dārike tvameva kathayasi sa patnyā putraiścāpyupekṣita iti // (24) Par.?
atha kastasyopasthānaṃ karoti sā kathayati ahamasyopasthānaṃ karomi // (25) Par.?
kiṃtvalpamūlyāni bhaiṣajyāni vyapadiśeti // (26) Par.?
tena vyapadiṣṭam idaṃ tasya bhaiṣajyamiti // (27) Par.?
tatastayā kiṃcit svabhaktāttasmādeva gṛhādapahṛtyopasthānaṃ kṛtam // (28) Par.?
sa svasthībhūtaḥ saṃlakṣayati ahaṃ patnyā putraiścādhyupekṣitaḥ // (29) Par.?
yadahaṃ jīvitaḥ tadasyā dārikāyāḥ prabhāvāt // (30) Par.?
tadasyāḥ pratyupakāraḥ kartavya iti // (31) Par.?
sā tenoktā dārike ahaṃ patnyā putraiścāpyupekṣitaḥ // (32) Par.?
yat kiṃcidahaṃ jīvitaḥ sarvaṃ tava prabhāvāt // (33) Par.?
ahaṃ te varamanuprayacchāmīti // (34) Par.?
sā kathayati svāmin yadi me parituṣṭo 'si bhavatu me tvayā sārdhaṃ samāgama iti // (35) Par.?
sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti // (36) Par.?
tenāvaśyaṃ nirbandhaṃ jñātvā abhihitā yadā saṃvṛttā ṛtumatī tadā mamārocayiṣyasīti // (37) Par.?
sā apareṇa samayena kalyā saṃvṛttā ṛtumatī // (38) Par.?
tayā tasyārocitam // (39) Par.?
tato bhavena gṛhapatinā tayā sārdhaṃ paricāritam // (40) Par.?
sā āpannasattvā saṃvṛttā // (41) Par.?
yameva divasamāpannasattvā saṃvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ // (42) Par.?
sā tvaṣṭānāṃ vā navānāṃ māsānāmatyayāt prasūtā // (43) Par.?
dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ // (44) Par.?
yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ // (45) Par.?
tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam // (46) Par.?
pūrṇo dārako 'ṣṭābhyo dhātrībhyo dvābhyāmaṃsadhātrībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam // (47) Par.?
yadā mahān saṃvṛttaḥ tadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyām // (48) Par.?
aṣṭāsu parīkṣāsūdghaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ // (49) Par.?
tato bhavena gṛhapatinā bhavilādīnāṃ putrāṇām yathānupūrvyā niveśāḥ kṛtāḥ // (50) Par.?
te patnībhiḥ sārdhamatīva saṃraktā nivṛttā maṇḍanaparamā vyavasthitāḥ // (51) Par.?
tato bhavo gṛhapatiḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ // (52) Par.?
sa putrairdṛṣṭaḥ pṛṣṭaśca tāta kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti // (53) Par.?
sa kathayati putrakāḥ na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti // (54) Par.?
te yūyaṃ nirastavyāpārāḥ patnīṣvatyarthaṃ saṃraktā maṇḍanaparamā vyavasthitāḥ // (55) Par.?
mamātyayāt gṛhaṃ śocanīyaṃ bhaviṣyati // (56) Par.?
kathaṃ na cintāparo bhaviṣyāmīti bhavilena ratnakarṇikā pinaddhā // (57) Par.?
sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti // (58) Par.?
apareṇa stavakarṇikā // (59) Par.?
apareṇa trapukarṇikā // (60) Par.?
teṣām yāstāḥ saṃjñā bhavilo bhavatrāto bhavanandīti tā antarhitāḥ // (61) Par.?
dārukarṇī stavakarṇī trapukarṇīti prādurbhūtāḥ // (62) Par.?
te paṇyamādāya mahāsamudraṃ samprasthitāḥ // (63) Par.?
pūrṇaḥ kathayati tāta ahamapi mahāsamudraṃ gacchāmīti // (64) Par.?
sa kathayati putra bālastvam // (65) Par.?
atraiva tiṣṭha āvāryāṃ vyāpāraṃ kuru // (66) Par.?
sa tatraivāvasthitaḥ // (67) Par.?
te 'pi saṃsiddhayānapātrā āgatāḥ // (68) Par.?
mārgaśramaṃ prativinodya kathayanti tāta kalyatāmasmadīyaṃ paṇyamiti // (69) Par.?
tena kalitam ekaikasya suvarṇalakṣāḥ saṃvṛttāḥ // (70) Par.?
pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāḥ // (71) Par.?
pūrṇo 'pi pituḥ pādayor nipatya kathayati tāta mamāpi kalyatāmāvārīsamutthitaṃ dravyamiti // (72) Par.?
sa kathayati putra tvamatraivāvasthitaḥ // (73) Par.?
kiṃ tava kalyate sa kathayati tāta kalyatām // (74) Par.?
tathāpi jñātaṃ bhaviṣyatīti // (75) Par.?
kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ // (76) Par.?
bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṃlakṣayati puṇyamaheśākhyo 'yaṃ sattvo yenehaiva sthiteneyatsuvarṇaṃ samupārjitamiti // (77) Par.?
yāvadapareṇa samayena bhavo gṛhapatirglānaḥ saṃvṛttaḥ // (78) Par.?
sa saṃlakṣayati mamātyayādete bhedaṃ gamiṣyanti // (79) Par.?
upāyasaṃvidhānaṃ kartavyamiti // (80) Par.?
tena te 'bhihitāḥ putrakāḥ kāṣṭhāni samudānayateti // (81) Par.?
taiḥ kāṣṭhāni samudānītāni // (82) Par.?
sa kathayati agniṃ prajvālayateti // (83) Par.?
tairagniḥ prajvālitaḥ // (84) Par.?
bhavo gṛhapatiḥ kathayati ekaikamalātamapanayateti // (85) Par.?
tairapanītam // (86) Par.?
so 'gnir nirvāṇaḥ // (87) Par.?
sa kathayati putrakāḥ dṛṣṭo vaḥ tāta dṛṣṭaḥ // (88) Par.?
sa gāthāṃ bhāṣate // (89) Par.?
jvalanti sahitāṅgārā bhrātaraḥ sahitāstathā / (90.1) Par.?
pravibhaktā niśāmyanti yathāṅgārastathā narāḥ // (90.2) Par.?
putrakāḥ na yuṣmābhirmamātyayāt strīṇāṃ śrotavyam // (91) Par.?
kuṭumbaṃ bhidyate strībhir vāgbhirbhidyanti kātarāḥ / (92.1) Par.?
durnyasto bhidyate mantraḥ prītirbhidyate lobhataḥ / (92.2) Par.?
iti // (92.3) Par.?
te niṣkrāntāḥ // (93) Par.?
bhavilastatraivāvasthitaḥ // (94) Par.?
sa tenoktaḥ putra na kadācit tvayā pūrṇo moktavyaḥ // (95) Par.?
puṇyamaheśākhyo 'yaṃ sattvaḥ // (96) Par.?
ityuktvā // (97) Par.?
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / (98.1) Par.?
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam // (98.2) Par.?
iti kāladharmeṇa saṃyuktaḥ // (99) Par.?
tair nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā saṃskāreṇa śmaśānaṃ nītvā dhmāpitaḥ // (100) Par.?
tataste śokavinodanaṃ kṛtvā kathayanti yadā asmākaṃ pitā jīvati tadā tadadhīnāḥ prāṇāḥ // (101) Par.?
yadidānīṃ nirastavyāpārāstiṣṭhāmaḥ gṛhamavasādaṃ gamiṣyati // (102) Par.?
na śobhanaṃ bhaviṣyati // (103) Par.?
yannu vayaṃ paṇyamādāya deśāntaraṃ gacchāma iti // (104) Par.?
pūrṇaḥ kathayati yadyevamahamapi gacchāmīti // (105) Par.?
te kathayanti tvamatraivāvāryāṃ vyāpāraṃ kuru vayameva gacchāma iti // (106) Par.?
te paṇyamādāya deśāntaraṃ gatāḥ // (107) Par.?
pūrṇo nyastasarvakāryastatraivāvasthitaḥ // (108) Par.?
dharmatā khalu īśvaragṛheṣu divasaparivyayo dīyate // (109) Par.?
tāsteṣāṃ patnyo dārikāḥ parivyayanimittaṃ preṣayanti // (110) Par.?
pūrṇo 'pi dhanibhiḥ śreṣṭhibhiḥ sārthavāhairanyaiścājīvibhiḥ parivṛto 'vatiṣṭhate // (111) Par.?
tāstvavakāśaṃ na labhante // (112) Par.?
yadā te upasthāya prakrāntā bhavanti tadā tāsāṃ divasaparivyayaṃ dadāti // (113) Par.?
tā dārikāściracirādāgacchantītyupālabhyante // (114) Par.?
tā evamarthaṃ vistareṇārocayanti // (115) Par.?
tāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti // (116) Par.?
bhavilapatnyā dārikā abhihitā tvayā kālaṃ jñātvā gantavyamiti // (117) Par.?
sā kālaṃ jñātvā gacchati śīghraṃ labhate // (118) Par.?
anyāścirayanti // (119) Par.?
tābhiḥ sā pṛṣṭā tayā samākhyātam // (120) Par.?
tā api tayā sārdhaṃ gantumārabdhāḥ // (121) Par.?
tā api śīghraṃ pratilabhante // (122) Par.?
tāḥ svāminībhiruktāḥ kimatra kāraṇamidānīṃ śīghramāgacchatheti // (123) Par.?
tāḥ kathayanti ārogyaṃ jyeṣṭhabhavikāyā bhavatu // (124) Par.?
yadā tasyā dārikā gatā bhavati tadā labhyate // (125) Par.?
vayaṃ tayā sārdhaṃ gacchāma iti // (126) Par.?
tāḥ saṃjātāmarṣāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti // (127) Par.?
yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṃmodamānā mahāsamudrāt saṃsiddhayānapātrā āgatāḥ // (128) Par.?
bhavilena patnī pṛṣṭā bhadre śobhanaṃ pūrṇena pratipālitā tvamiti sā kathayati yathā bhrātrā putreṇa veti // (129) Par.?
te anye 'pi svāmibhyāṃ pṛṣṭe kathayataḥ evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti // (130) Par.?
tau saṃlakṣayataḥ suhṛdbhedakāḥ striyo bhavantīti // (131) Par.?
yāvadapareṇa samayena kāśikavastrāvārī udghāṭitā // (132) Par.?
tatsamanantaraṃ bhavilasya putro gataḥ // (133) Par.?
sa pūrṇena kāśikavastrayugenācchāditaḥ // (134) Par.?
anyābhyāṃ dṛṣṭvā svaputrāḥ preṣitā yāvat kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭitā // (135) Par.?
te ca daivayogāt samprāptāḥ // (136) Par.?
te pūrṇena phuṭṭakairvastrairācchāditāḥ // (137) Par.?
te dṛṣṭvā svāminoḥ kathayataḥ dṛṣṭam yuvābhyāmapareṣāṃ kāśikavastrāṇi dīyante pareṣāṃ phuṭṭakānīti // (138) Par.?
tābhyāmanusaṃjñaptirdattā // (139) Par.?
kimetadeva bhaviṣyati nūnaṃ kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭiteti // (140) Par.?
yāvadapareṇa samayena śarkarāvārī udghaṭitā // (141) Par.?
bhavilasya ca putro gataḥ // (142) Par.?
tena śarkarākhodako labdhaḥ // (143) Par.?
taṃ dṛṣṭvā anyābhyāṃ svaputrāḥ preṣitāḥ // (144) Par.?
te daivayogād guḍāvāryāmudghāṭitāyāṃ gatāḥ // (145) Par.?
tairguḍo labdhaḥ // (146) Par.?
tābhistaṃ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhāgaṃ kartumārabdhau // (147) Par.?
tau parasparaṃ saṃjalpaṃ kurutaḥ sarvathā vinaṣṭā vayam gṛhaṃ bhājayāmeti // (148) Par.?
ekaḥ kathayati jyeṣṭhataraṃ śabdayāmaḥ // (149) Par.?
ekaḥ kathayati vicārayāmastāvat kathaṃ bhājayāmeti // (150) Par.?
tau svabuddhyā vicārayataḥ // (151) Par.?
ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ // (152) Par.?
yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum // (153) Par.?
athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti // (154) Par.?
tāvevaṃ saṃjalpaṃ kṛtvā bhavilasya sakāśaṃ gatau // (155) Par.?
bhrātaḥ vinaṣṭā vayaṃ bhājayāmo gṛhamiti // (156) Par.?
sa kathayati suparīkṣitaṃ kartavyam gṛhabhedikāḥ striyo bhavantīti // (157) Par.?
tau kathayataḥ pratyakṣīkṛtamasmābhiḥ bhājayāmeti // (158) Par.?
sa kathayati yadevam āhūyantāṃ kulānīti // (159) Par.?
tau kathayataḥ pūrvamevāsmābhirbhājitam // (160) Par.?
ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ // (161) Par.?
sa kathayati pūrṇasya pratyaṃśaṃ nānuprayacchatha tau kathayataḥ dāsīputraḥ saḥ // (162) Par.?
kastasya pratyaṃśaṃ dadyāt api tu sa evāsmābhirbhājitaḥ // (163) Par.?
yadi tavābhipretaṃ tameva gṛhāṇeti // (164) Par.?
sa saṃlakṣayati ahaṃ pitrā abhihitaḥ sarvasvamapi te parityajya pūrṇo grahītavya iti // (165) Par.?
gṛhṇāmi pūrṇamiti viditvā kathayati evaṃ bhavatu mama pūrṇaka iti // (166) Par.?
yasya gṛhagataṃ kṣetragataṃ ca sa tvaramāṇo gṛhaṃ gatvā kathayati jyeṣṭhabhavike nirgaccha // (167) Par.?
sā nirgatā // (168) Par.?
mā bhūyaḥ pravekṣyasi // (169) Par.?
kasyārthāya asmābhirbhājitaṃ gṛham // (170) Par.?
yasyāvārīgataṃ deśāntaragataṃ ca so 'pi tvaramāṇa āvārīṃ gatvā kathayati pūrṇaka avatareti // (171) Par.?
so 'vatīrṇaḥ // (172) Par.?
mā bhūyo 'bhirokṣyasi // (173) Par.?
kiṃ kāraṇam asmābhirbhājitam // (174) Par.?
yāvat bhavilapatnī pūrṇakena sārdhaṃ jñātigṛhaṃ samprasthitā // (175) Par.?
dārakā bubhukṣitā roditumārabdhāḥ // (176) Par.?
sā kathayati pūrṇa dārakāṇāṃ pūrvabhakṣikāmanuprayaccheti // (177) Par.?
sa kathayati kārṣāpaṇaṃ prayaccha // (178) Par.?
sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti // (179) Par.?
yadi mayā jñātamabhaviṣyat mayā anekāḥ suvarṇalakṣāḥ saṃhāritā abhaviṣyan // (180) Par.?
dharmataiṣā striya ārakūṭakārṣāpaṇān vastrānte badhnanti // (181) Par.?
tayārakūṭamāṣako dattaḥ pūrvabhakṣikāmānayeti // (182) Par.?
sa tamādāya vīthīṃ samprasthitaḥ // (183) Par.?
anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati // (184) Par.?
sa tena dṛṣṭaḥ pṛṣṭaśca bhoḥ puruṣa kasmādevaṃ vepase sa kathayati ahamapi na jāne // (185) Par.?
mayā cāyaṃ bhāraka utkṣipto bhavati mama cedṛśī samavasthā // (186) Par.?
sa dāruparīkṣāyāṃ kṛtāvī // (187) Par.?
sa tat kāṣṭhaṃ nirīkṣitumārabdhaḥ // (188) Par.?
paśyati tatra gośīrṣacandanam // (189) Par.?
sa tenābhihitaḥ bho puruṣa kiyatā mūlyena dīyate pañcabhiḥ kārṣāpaṇaśataiḥ // (190) Par.?
tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapattrikayā catasraḥ khaṇḍikāḥ kṛtāḥ // (191) Par.?
taccūrṇakasyārthaṃ kārṣāpaṇasahasreṇa vikrītaṃ vartate // (192) Par.?
tatastasya puruṣasya pañcakārṣāpaṇaśatāni dattāni // (193) Par.?
uktaṃ ca enaṃ kāṣṭhabhārakamamuṣmin gṛhe bhavilapatnī tiṣṭhati tatra naya vaktavyā pūrṇena preṣiteti // (194) Par.?
tenāsau nīto yathāvṛttaṃ cārocitam // (195) Par.?
sā urasi prahāraṃ dattvā kathayati yadyasāvarthātparibhraṣṭaḥ kiṃ prajñayāpi paribhraṣṭaḥ pakvamānayeti pācanaṃ preṣitam // (196) Par.?
tadeva nāsti yat paktavyamiti // (197) Par.?
pūrṇena śeṣakatipayakārṣāpaṇair dāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyor upanāmitavān // (198) Par.?
tena kuṭumbaṃ saṃtoṣitam // (199) Par.?
atrāntare saurpārakīyo rājā dāhajvareṇa viklavībhūtaḥ // (200) Par.?
tasya vaidyairgośīrṣacandanamupadiṣṭam // (201) Par.?
tato 'mātyā gośīrṣacandanaṃ samanveṣayitum ārabdhāḥ // (202) Par.?
tairvīthyāṃ pāramparyeṇa śrutam // (203) Par.?
te pūrṇasya sakāśaṃ gatvā kathayanti tavāsti gośīrṣacandanam sa āha asti // (204) Par.?
te ūcuḥ kiyatā mūlyena dīyate sa āha kārṣāpaṇasahasreṇa // (205) Par.?
taiḥ kārṣāpaṇasahasreṇa gṛhītvā rājñaḥ pralepo dattaḥ svasthībhūtaḥ // (206) Par.?
rājā saṃlakṣayati kīdṛśo 'sau rājā yasya gṛhe gośīrṣacandanaṃ nāsti // (207) Par.?
rājā pṛcchati kuta etat deva pūrṇāt // (208) Par.?
āhūyatāṃ pūrṇakaḥ // (209) Par.?
sa dūtena gatvā uktaḥ pūrṇa devastvāṃ śabdāpayatīti // (210) Par.?
sa vicārayitum ārabdhaḥ kimarthaṃ māṃ rājā śabdāpayati sa saṃlakṣayati gośīrṣacandanenāsau rājā svasthībhūtaḥ // (211) Par.?
tadarthaṃ māṃ śabdayati // (212) Par.?
sarvathā gośīrṣacandanamādāya gantavyam // (213) Par.?
sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidhāyaikaṃ pāṇinā gṛhītvā rājñaḥ sakāśaṃ gataḥ // (214) Par.?
rājñā pṛṣṭaḥ pūrṇa asti kiṃcid gośīrṣacandanam // (215) Par.?
sa kathayati deva idamasti // (216) Par.?
kimasya mūlyam deva suvarṇalakṣāḥ // (217) Par.?
aparamasti deva asti // (218) Par.?
tena tāstisro gaṇḍikā darśitāḥ // (219) Par.?
rājñāmātyānām ājñā dattā pūrṇasya catasraḥ suvarṇalakṣāḥ prayacchateti // (220) Par.?
pūrṇaḥ kathayati deva tisro dīyantām // (221) Par.?
ekagaṇḍikā devasya prābhṛtamiti // (222) Par.?
tatastasya tisro dattāḥ // (223) Par.?
rājā kathayati pūrṇa parituṣṭo 'ham // (224) Par.?
vada kiṃ te varamanuprayacchāmīti // (225) Par.?
pūrṇaḥ kathayati yadi me devaḥ parituṣṭo devasya vijite 'paribhūto vaseyamiti // (226) Par.?
rājñā amātyānāmājñā dattā bhavantaḥ adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti // (227) Par.?
yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptāni // (228) Par.?
vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidasmākaṃ samastānāṃ nirgatyaikākinā vaṇijāṃ sakāśamupasaṃkramitavyam // (229) Par.?
gaṇa eva sambhūya bhāṇḍaṃ grahīṣyatīti // (230) Par.?
apare kathayanti pūrṇamapi śabdāpayāmaḥ // (231) Par.?
anye kathayanti kiṃ tasya kṛpaṇasyāsti yaḥ śabdāyata iti // (232) Par.?
tena khalu samayena pūrṇo bahirnirgataḥ // (233) Par.?
tena śrutaṃ mahāsamudrāt pañca vaṇikchatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptānīti // (234) Par.?
so 'praviśyaiva nagaraṃ teṣāṃ sakāśamupasaṃkrāntaḥ // (235) Par.?
pṛcchati bhavantaḥ kimidaṃ dravyamiti te kathayanti idaṃ cedaṃ ceti // (236) Par.?
kiṃ mūlyam te kathayanti sārthavāha dūramapi paramapi gatvā tvameva praṣṭavyaḥ // (237) Par.?
yadyapyevaṃ tathāpi ucyatāṃ mūlyam // (238) Par.?
tairaṣṭādaśa suvarṇalakṣā mūlyamupadiṣṭam // (239) Par.?
sa kathayati bhavantastisro lakṣā avadraṃgaṃ gṛhṇīta mamaitat // (240) Par.?
paṇyamavaśiṣṭaṃ dāsyāmi // (241) Par.?
tathā bhavatu // (242) Par.?
tena tisro lakṣā ānāyya dattāḥ // (243) Par.?
svamudrālakṣitaṃ ca kṛtvā prakrāntaḥ // (244) Par.?
tato vaṇiggrāmeṇāvacarakāḥ puruṣāḥ preṣitāḥ paśyata kiṃ dravyamiti // (245) Par.?
tairgatvā pṛṣṭāḥ kiṃ dravyam idaṃ cedaṃ ca // (246) Par.?
asmākamapi pūrṇāni kośakoṣṭhāgārāṇi tiṣṭhanti // (247) Par.?
pūrṇāni vā bhavantu mā vā // (248) Par.?
api vikrītam // (249) Par.?
kasyāntike pūrṇasya // (250) Par.?
prabhūtamāsādayiṣyatha pūrṇasyāntikād vikrīya // (251) Par.?
te kathayanti yattenāvadraṅge dattaṃ tad yūyaṃ mūlye 'pi na dāsyatha // (252) Par.?
kiṃ tenāvadraṅge dattam tisraḥ suvarṇalakṣāḥ // (253) Par.?
sumuṣitāstena bhrātaraḥ kṛtāḥ // (254) Par.?
tairāgatya vaṇiggrāmasyārocitam // (255) Par.?
tatpaṇyaṃ vikrītam // (256) Par.?
kasyāntike pūrṇasya // (257) Par.?
prabhūtamāsādayiṣyanti pūrṇasyāntike vikrīya // (258) Par.?
yat tenāvadraṅge dattaṃ tadyūyaṃ mūlye 'pi na dāsyatha // (259) Par.?
kiṃ tenāvadraṅge dattam tisraḥ suvarṇalakṣāḥ // (260) Par.?
sumuṣitāstena te bhrātaraḥ kṛtāḥ // (261) Par.?
sa tairāhūyoktaḥ pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidekākinā grahītavyam // (262) Par.?
vaṇiggrāma eva grahīṣyatītyeva // (263) Par.?
kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata // (264) Par.?
tato vaṇiggrāmeṇa saṃjātāmarṣeṇa ṣaṣṭeḥ kārṣāpaṇānāmarthāyātape dhāritaḥ // (265) Par.?
rājñaḥ pauruṣeyairdṛṣṭaḥ // (266) Par.?
tai rājñe ārocitam // (267) Par.?
rājā kathayati bhavantaḥ śabdayataitān // (268) Par.?
taiḥ śabditāḥ // (269) Par.?
kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti // (270) Par.?
tadanenaikākinā gṛhītam // (271) Par.?
pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti // (272) Par.?
rājā kathayati bhavantaḥ śobhanaṃ pūrṇaḥ kathayati sa tairvrīḍitairmuktaḥ // (273) Par.?
yāvadapareṇa samayena rājñastena dravyeṇa prayojanamutpannam // (274) Par.?
tena vaṇiggrāma āhūyoktaḥ bhavantaḥ mamāmukena dravyeṇa prayojanam // (275) Par.?
anuprayacchateti // (276) Par.?
te kathayanti deva pūrṇasyāsti // (277) Par.?
rājā kathayati bhavantaḥ nāhaṃ tasyājñāṃ dadāmi // (278) Par.?
yūyameva tasyāntikāt krītvānuprayacchata // (279) Par.?
taiḥ pūrṇasya dūtaḥ preṣitaḥ vaṇiggrāmaḥ śabdayatīti // (280) Par.?
sa kathayati nāhamāgacchāmi // (281) Par.?
te vaṇiggrāmāḥ sarva eva sambhūya tasya niveśanaṃ gatvā dvāri sthitvā tairdūtaḥ preṣitaḥ // (282) Par.?
pūrṇa nirgaccha vaṇiggrāmo dvāri tiṣṭhatīti // (283) Par.?
sa sāhaṃkāraḥ kāmakāramadattvā nirgataḥ // (284) Par.?
vaṇiggrāmaḥ kathayati sārthavāha yathākrītakaṃ paṇyamanuprayaccha // (285) Par.?
sa kathayati ativāṇijako 'ham yadi yathākrītaṃ paṇyamanuprayacchāmīti // (286) Par.?
te kathayanti sārthavāha dviguṇamūlyena dattam // (287) Par.?
pañcadaśa lakṣāṇi teṣāṃ vaṇijāṃ dattamavaśiṣṭaṃ svagṛhaṃ praveśitam // (288) Par.?
sa saṃlakṣayati kiṃ śakyamavaśyāyabindunā kumbhaṃ pūrayitum mahāsamudramavatarāmīti // (289) Par.?
tena sūrpārake nagare ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavantaḥ saurpārakīyā vaṇijaḥ // (290) Par.?
pūrṇaḥ sārthavāho mahāsamudramavatarati // (291) Par.?
yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti // (292) Par.?
pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam // (293) Par.?
tataḥ pūrṇaḥ sārthavāhaḥ kṛtakutūhalamaṅgalasvastyayanaḥ pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ // (294) Par.?
sa saṃsiddhayānapātraśca pratyāgataḥ // (295) Par.?
evam yāvat ṣaṭkṛtvaḥ // (296) Par.?
sāmantakena śabdo viśrutaḥ // (297) Par.?
pūrṇaḥ ṣaṭkṛtvo mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgata iti // (298) Par.?
śrāvasteyā vaṇijaḥ paṇyamādāya sūrpārakaṃ nagaraṃ gatāḥ // (299) Par.?
te mārgaśramaṃ prativinodya yena pūrṇaḥ sārthavāhastenopasaṃkrāntāḥ // (300) Par.?
upasaṃkramya kathayanti sārthavāha mahāsamudramavatarāmeti // (301) Par.?
sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ // (302) Par.?
yadi nāvatarasi tvameva pramāṇamiti // (303) Par.?
sa saṃlakṣayati kiṃ cāpyahaṃ dhanenānarthī tathāpyeṣām arthāyāvatarāmīti // (304) Par.?
sa taiḥ sārdhaṃ mahāsamudraṃ samprasthitaḥ // (305) Par.?
te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadṛśaḥ sthaviragāthāḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ kurvanti // (306) Par.?
tena te śrutāḥ // (307) Par.?
sa kathayati bhavantaḥ śobhanāni gītāni gāyatha // (308) Par.?
te kathayanti sārthavāha naitāni gītāni kiṃtu khalvetadbuddhavacanam // (309) Par.?
sa buddha ityaśrutapūrvaṃ śabdaṃ śrutvā sarvaromakūpāni āhṛṣṭāni // (310) Par.?
sa ādarajātaḥ pṛcchati bhavantaḥ ko 'yaṃ buddhanāmeti // (311) Par.?
te kathayanti asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ // (312) Par.?
so 'nuttarāṃ samyaksambodhimabhisaṃbuddhaḥ // (313) Par.?
sa eṣa sārthavāha buddho nāma // (314) Par.?
kutra bhavantaḥ sa bhagavānetarhi viharati sārthavāha śrāvastyāṃ jetavane 'nāthapiṇḍadasyārāme // (315) Par.?
sa taṃ hṛdi kṛtvā taiḥ sārdhaṃ mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgataḥ // (316) Par.?
bhrātāsya bhavilaḥ saṃlakṣayati parikhinno 'yaṃ mahāsamudragamanena niveśo 'sya kartavya iti // (317) Par.?
sa tenoktaḥ bhrātaḥ kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṃ prārthayāmīti // (318) Par.?
sa kathayati nāhaṃ kāmairarthī // (319) Par.?
yadyanujānāsi pravrajāmīti // (320) Par.?
sa kathayati yadāsmākaṃ gṛhe vārtā nāsti tadā na pravrajitaḥ // (321) Par.?
idānīṃ kāmārthaṃ pravrajasi // (322) Par.?
pūrṇaḥ kathayati bhrātaḥ tadānīṃ na śobhate idānīṃ tu yuktam // (323) Par.?
sa tenāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ // (324) Par.?
sa kathayati bhrātaḥ mahāsamudro bahvādīnavo 'lpāsvādaḥ // (325) Par.?
bahavo 'vataranti alpā vyuttiṣṭhanti // (326) Par.?
sarvathā na tvayā mahāsamudramavatartavyam // (327) Par.?
nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam // (328) Par.?
yadyete kathayanti ekadhye vasāmeti na vastavyam // (329) Par.?
ityuktvopasthāyakamādāya śrāvastīṃ samprasthitaḥ // (330) Par.?
anupūrveṇa śrāvastīmanuprāptaḥ // (331) Par.?
śrāvastyāmudyāne sthitena anāthapiṇḍadasya gṛhapaterdūto 'nupreṣitaḥ // (332) Par.?
tena gatvā anāthapiṇḍadasya gṛhapaterārocitam gṛhapate pūrṇaḥ sārthavāha udyāne tiṣṭhati gṛhapatiṃ draṣṭukāma iti // (333) Par.?
anāthapiṇḍado gṛhapatiḥ saṃlakṣayati nūnaṃ jalayānena khinna idānīṃ sthalayānenāgataḥ // (334) Par.?
tataḥ pṛcchati bhoḥ puruṣa kiyatprabhūtaṃ paṇyamānītam // (335) Par.?
sa kathayati kuto 'sya paṇyam upasthāyakadvitīyaḥ // (336) Par.?
sa cāhaṃ ca // (337) Par.?
anāthapiṇḍadaḥ saṃlakṣayati na mama pratirūpam yadahaṃ pradhānapuruṣamasatkāreṇa praveśayeyamiti // (338) Par.?
sa tena mahatā satkāreṇa praveśita udvartitaḥ snāpito bhojitaḥ // (339) Par.?
svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati sārthavāha kimāgamanaprayojanam apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti // (340) Par.?
tato 'nāthapiṇḍado gṛhapatiḥ pūrvaṃ kāyamabhyunnamayya dakṣiṇaṃ bāhuṃ prasāryodānamudānayati // (341) Par.?
aho buddhaḥ // (342) Par.?
aho dharmaḥ // (343) Par.?
aho saṃghasya svākhyātatā // (344) Par.?
yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti // (345) Par.?
tato 'nāthapiṇḍado gṛhapatiḥ pūrṇaṃ sārthavāhamādāya yena bhagavāṃstenopasaṃkrāntaḥ // (346) Par.?
tena khalu samayena bhagavānanekaśatāyā bhikṣupariṣadaḥ purastānniṣaṇṇo dharmaṃ deśayati // (347) Par.?
adrākṣīd bhagavānanāthapiṇḍadaṃ gṛhapatiṃ saprābhṛtamāgacchantam // (348) Par.?
dṛṣṭvā ca punarbhikṣūnāmantrayate sma eṣa bhikṣavo 'nāthapiṇḍado gṛhapatiḥ saprābhṛta āgacchati // (349) Par.?
nāsti tathāgatasyaivaṃvidhaḥ prābhṛto yathā vaineyaprābhṛta iti // (350) Par.?
tato 'nāthapiṇḍado gṛhapatirbhagavataḥ pādābhivandanaṃ kṛtvā pūrṇena sārthavāhena sārdhamekānte niṣaṇṇaḥ // (351) Par.?
ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam // (352) Par.?
taṃ bhagavān pravrājayatu upasaṃpādayed anukampāmupādāyeti // (353) Par.?
adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena // (354) Par.?
tato bhagavān pūrṇaṃ sārthavāhamāmantrayate ehi bhikṣo cara brahmacaryamiti // (355) Par.?
sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrur varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ // (356) Par.?
ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ // (357) Par.?
sadyaḥ praśāntendriya eva tasthau evaṃ sthito buddhamanorathena // (358) Par.?
athāpareṇa samayenāyuṣmān pūrṇo yena bhagavāṃstenopasaṃkrāntaḥ // (359) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt // (360) Par.?
ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam // (361) Par.?
yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti // (362) Par.?
evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti // (363) Par.?
tena hi pūrṇa śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye // (364) Par.?
santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manaāpāni kāmopasaṃhitāni rañjanīyāni // (365) Par.?
tāni cedbhikṣurdṛṣṭvābhinandati abhivadatyadhyavasyati adhyavasāya tiṣṭhati tāni abhinandato 'bhivadato 'dhyavasyato 'dhyavasāya tiṣṭhata ānandī bhavati // (366) Par.?
ānandyā nandīsaumanasyaṃ bhavati // (367) Par.?
nandīsaumanasye sati sarāgo bhavati // (368) Par.?
nandīsarāge sati nandīsarāgasaṃyojanaṃ bhavati // (369) Par.?
nandīsarāgasaṃyojanasaṃyuktaḥ pūrṇa bhikṣurārānnirvāṇasyocyate // (370) Par.?
santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ // (371) Par.?
tāṃśca bhikṣurdṛṣṭvā pūrvavad yāvadārānnirvāṇasyeti ucyate // (372) Par.?
santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manaāpāni pūrvavad yāvat śuklapakṣeṇāntike nirvāṇasyeti ucyate // (373) Par.?
anena tvaṃ pūrṇa mayā saṃkṣiptenāvavādena coditaḥ // (374) Par.?
kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum anenāhaṃ bhadanta bhagavatā saṃkṣiptenāvavādena codita icchāmi śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu janapadeṣu vāsaṃ kalpayitum // (375) Par.?
caṇḍāḥ pūrṇa śroṇāparāntikā manuṣyā rabhasāḥ karkaśā ākrośakā roṣakāḥ paribhāṣakāḥ // (376) Par.?
sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante // (377) Par.?
no tu pāṇinā vā loṣṭena vā praharantīti // (378) Par.?
caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavat yāvat paribhāṣakāḥ // (379) Par.?
sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti // (380) Par.?
caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavad yāvat paribhāṣakāḥ // (381) Par.?
sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti // (382) Par.?
caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyā yāvat paribhāṣakāḥ // (383) Par.?
sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi // (384) Par.?
bhadrakā bata śroṇāparāntakā manuṣyakāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māmasmāt pūtikalevarādalpakṛcchreṇa parimocayantīti // (385) Par.?
sādhu sādhu pūrṇa śakyastvaṃ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu vāsaṃ kalpayitum // (386) Par.?
gaccha tvaṃ pūrṇa mukto mocaya tīrṇastāraya āśvasta āśvāsaya parinirvṛtaḥ parinirvāpayeti // (387) Par.?
athāyuṣmān pūrṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ // (388) Par.?
athāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat // (389) Par.?
śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrāntaḥ // (390) Par.?
yathāparibhuktaśayanāsanaṃ pratisamayya samādāya pātracīvaram yena śroṇāparāntakā janapadāstena cārikāṃ carañ śroṇāparāntakāñ janapadānanuprāptaḥ // (391) Par.?
athāyuṣmān pūrṇaḥ pūrvāhṇe nivāsya pātracīvaramādāya śroṇāparāntakaṃ piṇḍāya prāvikṣat // (392) Par.?
anyatamaśca lubdhako dhanuṣpāṇirmṛgayāṃ nirgacchati // (393) Par.?
tena dṛṣṭaḥ // (394) Par.?
sa saṃlakṣayati amaṅgalo 'yaṃ muṇḍakaḥ śramaṇako mayā dṛṣṭa iti viditvā ā karṇād dhanuḥ pūrayitvā yenāyuṣmān pūrṇastena pradhāvitaḥ // (395) Par.?
sa āyuṣmatā pūrṇena dṛṣṭaḥ // (396) Par.?
dṛṣṭvā cottarāsaṅgaṃ vivartya kathayati bhadramukha asya duṣpūrasyārthe praviśāmi atra prahareti // (397) Par.?
gāthāṃ ca bhāṣate // (398) Par.?
yasyārthe gahane caranti vihagā gacchanti bandhaṃ mṛgāḥ saṃgrāme śaraśaktitomaradharā naśyantyajasraṃ narāḥ / (399.1) Par.?
dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam asyārthe udarasya pāpakalile dūrādihābhyāgataḥ iti // (399.2) Par.?
sa saṃlakṣayati ayaṃ pravrajita īdṛśena kṣāntisaurabhyena samanvāgataḥ // (400) Par.?
kimasya praharāmīti matvā abhiprasannaḥ // (401) Par.?
tato 'syāyuṣmatā pūrṇena dharmo deśitaḥ śaraṇagamanaśikṣāpadeśeṣu ca pratiṣṭhāpitaḥ // (402) Par.?
anyāni ca pañcopāsakaśatāni kṛtāni pañcopāsikāśatāni // (403) Par.?
pañcavihāraśatāni kāritāni anekāni ca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni anupradāpitāni // (404) Par.?
tasyaiva ca trimāsasyātyayāt tisro vidyāḥ kāyena sākṣātkṛtāḥ // (405) Par.?
arhan saṃvṛttaḥ // (406) Par.?
traidhātukavītarāgo yāvat sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ // (407) Par.?
yāvadapareṇa samayena dārukarṇibhrātrorbhogāstanutvaṃ parikṣayaṃ paryādānaṃ gatāḥ // (408) Par.?
tau kathayataḥ gato 'sau asmākaṃ gṛhāt kālakarṇiprakhyaḥ // (409) Par.?
āgaccha ekadhye prativasāmaḥ // (410) Par.?
sa kathayati kataro 'sau kālakarṇiprakhyaḥ tau kathayataḥ pūrṇakaśrīḥ // (411) Par.?
sā mama gṛhānniṣkrāntā // (412) Par.?
nāsau kālakarṇiprakhyaḥ // (413) Par.?
tau kathayataḥ śrīrvā bhavatu kālakarṇī vā āgaccha ekadhye prativasāmaḥ // (414) Par.?
sa kathayati yuvayoranyāyopārjitaṃ dhanam mama nyāyopārjitam // (415) Par.?
nāham yuvābhyāṃ sārdhamekadhye vāsaṃ kalpayāmīti // (416) Par.?
tau kathayataḥ tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṃ bhuñjāno vikatthase // (417) Par.?
kutastava sāmarthyaṃ mahāsamudramavatartumiti // (418) Par.?
sa tābhyāṃ mānaṃ grāhitaḥ // (419) Par.?
sa saṃlakṣayati ahamapi mahāsamudramavatarāmi // (420) Par.?
pūrvavat yāvanmahāsamudramavatīrṇaḥ // (421) Par.?
yāvattadvahanaṃ vāyunā gośīrṣacandanavanam anupreritam // (422) Par.?
karṇadhāraḥ kathayati bhavantaḥ yattat śrūyate gośīrṣacandanavanamiti idaṃ tat // (423) Par.?
gṛhṇantu atra yatsāramiti // (424) Par.?
tena khalu samayena gośīrṣacandanavanaṃ maheśvarasya yakṣasya parigraho 'bhūt // (425) Par.?
sa ca yakṣāṇām yakṣasamitiṃ gataḥ // (426) Par.?
tato gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni voḍhumārabdhāni // (427) Par.?
adrākṣīdapriyākhyo yo yakṣo gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahataḥ // (428) Par.?
dṛṣṭvā ca yena maheśvaro yakṣaḥ tenopasaṃkrāntaḥ // (429) Par.?
upasaṃkramya maheśvaram yakṣamidamavocat yat khalu grāmaṇīrjānīyā gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahanti // (430) Par.?
yatte kṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti // (431) Par.?
atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ // (432) Par.?
karṇadhāreṇārocitam śṛṇvantu bhavanto jāmbudvīpakā vaṇijaḥ yattat śrūyate mahākālikāvātabhayamiti idaṃ tat // (433) Par.?
kiṃ manyadhvamiti tataste vaṇijo bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpā devatāyācanaṃ kartumārabdhāḥ // (434) Par.?
śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ // (435) Par.?
kecinnamasyanti śacīpatiṃ narā brahmāṇamanye hariśaṃkarāvapi // (436) Par.?
bhūmyāśritān vṛkṣavanāśritāṃśca trāṇārthino vātapiśācadasthāḥ // (437) Par.?
dārukarṇī alpotsukastiṣṭhati // (438) Par.?
vaṇijaḥ kathayanti sārthavāha vayaṃ kṛcchrasaṃkaṭasambādhaprāptāḥ // (439) Par.?
kimarthamalpotsukastiṣṭhasīti sa kathayati bhavantaḥ ahaṃ bhrātrā abhihitaḥ mahāsamudro 'lpāsvādo bahvādīnavaḥ // (440) Par.?
tṛṣṇāndhā bahavo 'vataranti svalpā vyutthāsyanti // (441) Par.?
na tvayā kenacit prakāreṇa mahāsamudramavatartavyamiti // (442) Par.?
so 'haṃ tasya vacanamavacanaṃ kṛtvā mahāsamudramavatīrṇaḥ // (443) Par.?
kimidānīṃ karomi kastava bhrātā pūrṇaḥ // (444) Par.?
vaṇijaḥ kathayanti bhavantaḥ sa evāryapūrṇaḥ puṇyamaheśākhyaḥ // (445) Par.?
tameva śaraṇaṃ prapadyāma iti // (446) Par.?
tairekasvareṇa sarvairevaṃ nādo muktaḥ namastasmai āryāya pūrṇāya namo namastasmai āryāya pūrṇāyeti // (447) Par.?
atha yā devatā āyuṣmatī pūrṇe 'bhiprasannā sā yenāyuṣmān pūrṇastenopasaṃkrāntā // (448) Par.?
upasaṃkramya āyuṣmantaṃ pūrṇamidamavocat ārya bhrātā te kṛcchrasaṃkaṭasambādhaprāptaḥ samanvāhareti // (449) Par.?
tena samanvāhṛtam // (450) Par.?
tata āyuṣmān pūrṇastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śroṇāparāntake 'ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddhvā avasthitaḥ // (451) Par.?
tato 'sau kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ // (452) Par.?
atha maheśvaro yakṣaḥ saṃlakṣayati pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate tattūlapicuvat kṣipyate viśīryate ca // (453) Par.?
idānīṃ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam // (454) Par.?
dṛṣṭvā ca punaḥ kathayati ārya pūrṇa kiṃ viheṭhayasīti āyuṣmān pūrṇaḥ kathayati jarādharmo 'ham // (455) Par.?
kiṃ māmeva viheṭhayasi yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt // (456) Par.?
maheśvaro yakṣaḥ kathayati ārya idaṃ gośīrṣacandanavanaṃ rājñaścakravartino 'rthāya dhāryate // (457) Par.?
kiṃ manyase grāmaṇīḥ kiṃ varaṃ rājā cakravartī uta tathāgato 'rhan samyaksambuddhaḥ kim ārya bhagavāṃlloka utpannaḥ utpannaḥ // (458) Par.?
yadi evam yadaparipūrṇaṃ tatparipūryatām // (459) Par.?
tataste vaṇijo gatapratyāgataprāṇā āyuṣmati pūrṇe cittamabhiprasādya tadvahanaṃ gośīrṣacandanasya pūrayitvā samprasthitāḥ // (460) Par.?
anupūrveṇa sūrpārakaṃ nagaramanuprāptāḥ // (461) Par.?
tata āyuṣmān pūrṇo bhrātuḥ kathayati yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tattasya gamyaṃ bhavati // (462) Par.?
tvameṣāṃ vaṇijāṃ ratnasaṃvibhāgaṃ kuru // (463) Par.?
ahamanena gośīrṣacandanena bhagavato 'rthāya candanamālaṃ prāsādaṃ kārayāmīti // (464) Par.?
tena teṣāṃ vaṇijāṃ ratnaiḥ saṃvibhāgaḥ kṛtaḥ // (465) Par.?
tata āyuṣmān pūrṇo gośīrṣacandanena prāsādaṃ māpayitumārabdhaḥ // (466) Par.?
tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam // (467) Par.?
yāvat alpīyasā kālena candanamālaḥ prāsādaḥ kṛtaḥ // (468) Par.?
rājā kathayati bhavantaḥ śobhanaṃ prāsādam // (469) Par.?
sarvajātakṛtaniṣṭhataḥ saṃvṛttaḥ // (470) Par.?
yattatra saṃkalikā cūrṇaṃ cāvaśiṣṭam tat piṣṭvā tatraiva pralepo dattaḥ // (471) Par.?
te ca bhrātaraḥ parasparaṃ sarve kṣamitā uktāśca buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayata // (472) Par.?
ārya kutra bhagavān śrāvastyām // (473) Par.?
kiyaddūramitaḥ śrāvastī sātirekam yojanaśatam // (474) Par.?
rājānaṃ tāvadavalokayāmaḥ // (475) Par.?
evaṃ kuruta // (476) Par.?
te rājñaḥ sakāśamupasaṃkrāntāḥ // (477) Par.?
upasaṃkramya śirasā praṇāmaṃ kṛtvā kathayanti deva icchāmo vayaṃ buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayitum // (478) Par.?
devo 'smākaṃ sāhāyyaṃ kalpayatu // (479) Par.?
rājā kathayati tataḥ śobhanam // (480) Par.?
tathā bhavatu // (481) Par.?
kalpayāmi // (482) Par.?
tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhṛṅgāraṃ grāhayitvā ārādhituṃ pravṛttaḥ // (483) Par.?
viśuddhaśīla suviśuddhabuddhe bhaktābhisāre satatārthadarśin / (484.1) Par.?
anāthabhūtān prasamīkṣya sādho kṛtvā kṛpāmāgamanaṃ kuruṣva / (484.2) Par.?
iti // (484.3) Par.?
tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dhūpo 'bhrakūṭavadudakaṃ vaidūryaśalākāvat // (485) Par.?
āyuṣmānānando nimittakuśalaḥ // (486) Par.?
sa kṛtakarapuṭo bhagavantaṃ papraccha kuto bhagavan nimantraṇamāgatam sūrpārakāt ānanda nagarāt // (487) Par.?
kiyaddūre bhadanta sūrpārakaṃ nagaram sātirekam ānanda yojanaśatam // (488) Par.?
gacchāmaḥ ānanda bhikṣūnārocaya yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum sa śalākāṃ gṛhṇātu iti // (489) Par.?
evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya śalākāṃ gṛhītvā bhagavataḥ purastāt sthitaḥ // (490) Par.?
bhagavatā śalākā gṛhītā sthavirasthaviraiśca bhikṣubhiḥ // (491) Par.?
tena khalu samayenāyuṣmān pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ prajñāvimuktas tasyāmeva pariṣadi saṃniṣaṇṇo 'bhūt // (492) Par.?
saṃnipatitaḥ // (493) Par.?
so 'pi śalākāṃ gṛhītumārabdhaḥ // (494) Par.?
tamāyuṣmānānando gāthayā pratyabhāṣata // (495) Par.?
naitadbhoktavyamāyuṣman kośalādhipatergṛhe / (496.1) Par.?
agāre vā sujātasya mṛgārabhavane 'thavā // (496.2) Par.?
sādhikam yojanaśataṃ sūrpārakamitaḥ puram // (497) Par.?
ṛddhibhiryatra gantavyaṃ tūṣṇīṃ tvaṃ bhava pūrṇaka / (498.1) Par.?
iti // (498.2) Par.?
sa prajñāvimuktaḥ // (499) Par.?
tena ṛddhir notpāditā // (500) Par.?
tasyaitadabhavat yena mayā sakalaṃ kleśagaṇaṃ vāntaṃ charditaṃ tyaktaṃ pratiniḥsṛṣṭam so 'haṃ tīrthikasādhāraṇāyām ṛddhyāṃ viṣaṇṇaḥ // (501) Par.?
tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā // (502) Par.?
tato gāthāṃ bhāṣate // (503) Par.?
vapuṣmattayā śrutena vā na balātkāraguṇaiśca gautama / (504.1) Par.?
prabalairapi vāṅmanorathaiḥ ṣaḍabhijñatvamihādhigamyate // (504.2) Par.?
śamaśīlavipaśyanābalairvividhairdhyānabalaiḥ parīkṣitāḥ / (505.1) Par.?
jarayā hi nipīḍitayauvanāḥ ṣaḍabhijñā hi bhavanti madvidhāḥ / (505.2) Par.?
iti // (505.3) Par.?
tatra bhagavān bhikṣūnāmantrayate sma eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāṃ caityaśalākāgrahaṇe // (506) Par.?
tatprathamataḥ śalākāṃ gṛhṇatām yaduta pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ // (507) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmārocaya // (508) Par.?
kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyaṃ vivṛtapāpairiti api tu tīrthikāvastabdhaṃ tannagaram // (509) Par.?
yo vo yasyā ṛddherlābhī tena tayā tatra sūrpārakaṃ nagaraṃ gatvā bhoktavyamiti // (510) Par.?
evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti // (511) Par.?
tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ nānāvidhasurabhidhūpaghaṭikāsamalaṃkṛtam āmuktapaṭṭadāmakalāpaṃ nānāpuṣpābhikīrṇaṃ ramaṇīyam // (512) Par.?
sūrpārakasya nagarasyāṣṭādaśa dvārāṇi // (513) Par.?
tasyāpi rājñaḥ saptadaśa putrāḥ // (514) Par.?
pratyekamekaikasmin dvāre paramayā vibhūtyā rājaputrā vyavasthitāḥ // (515) Par.?
mūladvāre ca mahatā rājānubhāvena sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī ca vyavasthitāḥ // (516) Par.?
yāvat patracārikā ṛddhyā haritacārikā bhājanacārikāścāgatāḥ // (517) Par.?
tān dṛṣṭvā rājā kathayati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja patracārikā haritacārikā bhājanacārikāścaite na tāvat bhagavān // (518) Par.?
yāvat sthavirasthavirā bhikṣavo 'nekavidhābhirdhyānasamāpattibhiḥ samprāptāḥ // (519) Par.?
punarapi pṛcchati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja na bhagavān api tu khalu sthavirasthavirā eva te bhikṣava iti // (520) Par.?
athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate // (521) Par.?
siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān / (522.1) Par.?
anye toyadharā ivāmbaratale vidyullatālaṃkṛtā ṛddhyā devapurīmiva pramuditā gantuṃ samabhyudyatāḥ // (522.2) Par.?
gāṃ bhittvā hyutpatantyeke patantyanye nabhastalāt / (523.1) Par.?
āsane nirmitāścaike paśya ṛddhimatāṃ balam / (523.2) Par.?
iti // (523.3) Par.?
tato bhagavān bahirvihārasya pādau prakṣālya vihāraṃ praviśya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya prajñapta evāsane niṣaṇṇaḥ // (524) Par.?
yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ ṣaḍvikāraḥ pṛthivīkampo jātaḥ iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati vyadhati pravyadhati saṃpravyadhati // (525) Par.?
pūrvadigbhāga unnamati paścimo 'vanamati // (526) Par.?
paścima unnamati pūrvo 'vanamati // (527) Par.?
dakṣiṇa unnamati uttaro 'vanamati // (528) Par.?
uttara unnamati dakṣiṇo 'vanamati // (529) Par.?
anta unnamati madhyo 'vanamati // (530) Par.?
madhya unnamati anto 'vanamati // (531) Par.?
rājā āyuṣmantaṃ pūrṇaṃ pṛcchati ārya pūrṇa kimetat sa kathayati mahārāja bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ // (532) Par.?
tato bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭā yayā jambudvīpo vilīnakanakāvabhāsaḥ saṃvṛttaḥ // (533) Par.?
punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti // (534) Par.?
tato bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāraḥ pañcabhirarhacchataiḥ sārdhaṃ sūrpārakābhimukhaḥ samprasthitaḥ // (535) Par.?
atha yā jetavananivāsinī devatā sā bakulaśākhāṃ gṛhītvā bhagavataśchāyāṃ kurvantī pṛṣṭhataḥ samprasthitā // (536) Par.?
tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam // (537) Par.?
yāvadanyatamasmin pradeśe pañcamātrāṇi ghariṇīśatāni prativasanti // (538) Par.?
adrākṣustā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam // (539) Par.?
sahadarśanācca tāsāṃ bhagavati mahāprasāda utpannaḥ // (540) Par.?
dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam // (541) Par.?
tato bhagavāṃstāsāṃ vinayakālamavekṣya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (542) Par.?
tā api bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ // (543) Par.?
tato bhagavatā tāsāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā yāvat srotaāpattiphalaṃ sākṣātkṛtam // (544) Par.?
tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam // (545) Par.?
ucchoṣitā rudhirāśrusamudrāḥ laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi pratiṣṭhāpitā vayaṃ devamanuṣyeṣu atikrāntātikrāntāḥ // (546) Par.?
etā vayaṃ bhagavataṃ śaraṇaṃ gacchāmo dharmaṃ ca bhikṣusaṃghaṃ ca // (547) Par.?
upāsikāścāsmān bhagavān dhārayatu // (548) Par.?
tata utthāyāsanāt yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan aho bata bhagavānasmākaṃ kiṃcidatra prayacchet yatra vayaṃ kārāṃ kariṣyāmaḥ // (549) Par.?
tato bhagavatā ṛddhyā keśanakhamutsṛṣṭam // (550) Par.?
tābhirbhagavataḥ keśanakhastūpaḥ pratiṣṭhāpitaḥ // (551) Par.?
tatastayā jetavananivāsinyā tasmin stūpe yaṣṭyāṃ sā bakulaśākhāropitā // (552) Par.?
bhagavāṃścoktaḥ bhagavan ahamasmin stūpe kārāṃ kurvantī tiṣṭhāmīti // (553) Par.?
sā tatraiva āsthitā // (554) Par.?
tatra kecit ghariṇīstūpa iti saṃjānate kecit bakulamedhīti yamadyāpi caityavandakā bhikṣavo vandante // (555) Par.?
tato bhagavān samprasthitaḥ // (556) Par.?
yāvadanyasminnāśramapade pañca ṛṣiśatāni prativasanti // (557) Par.?
tatteṣāmāśramapadaṃ puṣpaphalasalilasampannam // (558) Par.?
te tena madena mattā na kiṃcinmanyante // (559) Par.?
tato bhagavāṃsteṣāṃ vinayakālamavekṣya tadāśramapadamupasaṃkrāntaḥ // (560) Par.?
upasaṃkramya tasmādāśramapadāt puṣpaphalamṛddhyā śāmitam salilaṃ śoṣitam haritaśāḍvalaṃ kṛṣṇaṃ sthaṇḍilāni pātitāni // (561) Par.?
tataste ṛṣayaḥ kare kapolaṃ dattvā cintāparā vyavasthitāḥ // (562) Par.?
tato bhagavatā abhihitāḥ maharṣayaḥ kimarthaṃ cintāparāstiṣṭhateti // (563) Par.?
te kathayanti bhagavaṃstvaṃ dvipādakaṃ puṇyakṣetramiha praviṣṭo 'smākaṃ cedṛśī samavasthā // (564) Par.?
bhagavānāha kim te kathayanti bhagavan puṣpaphalasalilasampannam āśramapadaṃ vinaṣṭam yathāpaurāṇaṃ bhavatu // (565) Par.?
bhavatu ityāha bhagavān // (566) Par.?
tato bhagavatā ṛddhiḥ prasrabdhā yathāpaurāṇaṃ saṃvṛttam // (567) Par.?
tataste paraṃ vismayamupagatā bhagavati cittam abhiprasādayāmāsuḥ // (568) Par.?
tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā // (569) Par.?
tato yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam // (570) Par.?
carema vayaṃ bhagavato 'ntike brahmacaryam // (571) Par.?
tataste bhagavatā ehibhikṣukayā ābhāṣitāḥ eta bhikṣavaścarata brahmacaryamiti // (572) Par.?
bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭiprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathena avasthitāḥ // (573) Par.?
ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena // (574) Par.?
tairyujyamānairghaṭamānair vyāyacchamānairidameva pañcagaṇḍakaṃ pūrvavat yāvadabhivādyāśca saṃvṛttāḥ // (575) Par.?
yasteṣām ṛṣiravavādakaḥ sa kathayati bhagavan mayā anena veṣeṇa mahājanakāyo vipralabdhaḥ // (576) Par.?
tam yāvadabhiprasādayāmi paścāt pravrajiṣyāmīti // (577) Par.?
tato bhagavān pañcabhirṛṣiśataiḥ pūrvakaiśca pañcabhirbhikṣuśatair ardhacandrākāropagūḍhastat eva ṛddhyā upari vihāyasā prakrānto 'nupūrveṇa musalakaṃ parvatamanuprāptaḥ // (578) Par.?
tena khalu samayena musalake parvate vakkalī nāma ṛṣiḥ prativasati // (579) Par.?
adrākṣīt sa ṛṣirbhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ pūrvavat yāvat samantato bhadrakam // (580) Par.?
sahadarśanāccānena bhagavato 'ntike cittamabhiprasāditam // (581) Par.?
sa prasādajātaścintayati yannvahaṃ parvatādavatīrya bhagavantaṃ darśanāyopasaṃkramiṣyāmi // (582) Par.?
bhagavān vaineyāpekṣayā atikramiṣyati // (583) Par.?
yannvahamātmānaṃ parvatānmuñceyamiti // (584) Par.?
tena parvatādātmā muktaḥ // (585) Par.?
asaṃmoṣadharmāṇo buddhā bhagavantaḥ // (586) Par.?
bhagavatā ṛddhyā pratīṣṭaḥ // (587) Par.?
tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā // (588) Par.?
tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena // (589) Par.?
tatra bhagavān bhikṣūnāmantrayate sma eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śraddhādhimuktānām yaduta vakkalī bhikṣuriti // (590) Par.?
tato bhagavān bhikṣusahasraparivṛto vicitrāṇi prātihāryāṇi kurvan sūrpārakaṃ nagaramanuprāptaḥ // (591) Par.?
bhagavān saṃlakṣayati yadi ekena dvāreṇa praviśāmi apareṣāṃ bhaviṣyati anyathātvam // (592) Par.?
yannvaham ṛddhyaiva praviśeyamiti // (593) Par.?
tata ṛddhyā upari vihāyasā madhye sūrpārakasya nagarasyāvatīrṇaḥ // (594) Par.?
tataḥ sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī te ca saptadaśa putrāḥ svakasvakena parivāreṇa yena bhagavāṃstenopasaṃkrāntāḥ anekāni ca prāṇiśatasahasrāṇi // (595) Par.?
tato bhagavānanekaiḥ prāṇiśatasahasrairanugamyamāno yena candanamālaḥ prāsādas tenopasaṃkrāntaḥ // (596) Par.?
upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (597) Par.?
sa janakāyo bhagavantamapaśyaṃścandanamālaṃ prāsādaṃ bhettumārabdhaḥ // (598) Par.?
bhagavān saṃlakṣayati yadi candanamālaḥ prāsādo bhetsyate dātṝṇāṃ puṇyāntarāyo bhaviṣyati // (599) Par.?
yannvahamenaṃ sphaṭikamayaṃ nirminuyāmiti // (600) Par.?
sa bhagavatā sphaṭikamayo nirmitaḥ // (601) Par.?
tato bhagavatā tasyāḥ pariṣada āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ // (602) Par.?
kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni // (603) Par.?
yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā // (604) Par.?
atha dārukarṇī stavakarṇī trapukarṇī ca praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya āsanāni prajñāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālam manyata iti // (605) Par.?
tena khalu samayena kṛṣṇagautamakau nāgarājau mahāsamudre prativasataḥ // (606) Par.?
tau saṃlakṣayataḥ bhagavān sūrpārake nagare dharmaṃ deśayati // (607) Par.?
gacchāvaḥ dharmaṃ śroṣyāva iti // (608) Par.?
tatastau pañcanāgaśataparivārau pañcanadīśatāni saṃjanya sūrpārakaṃ nagaraṃ samprasthitau // (609) Par.?
asaṃmoṣadharmāṇo buddhā bhagavantaḥ // (610) Par.?
bhagavān saṃlakṣayati imau kṛṣṇagautamau nāgarājau yadi sūrpārakaṃ nagaramāgamiṣyataḥ agocarīkariṣyataḥ // (611) Par.?
tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate pratigṛhāṇa mahāmaudgalyāyana tathāgatasyātyayikapiṇḍapātam // (612) Par.?
tatkasya hetoḥ pañca me maudgalyāyana ātyayikapiṇḍapātāḥ // (613) Par.?
katame pañca āgantukasya gamikasya glānasya glānopasthāyakasyopadhivārikasya ca // (614) Par.?
asmiṃstvarthe bhagavānupādhau vartate // (615) Par.?
atha bhagavān maudgalyāyanasahāyo yena kṛṣṇagautamakau nāgarājau tenopasaṃkrāntaḥ // (616) Par.?
tau kathayataḥ samanvāharata nāgendrau sūrpārakaṃ nagaramagocarībhaviṣyati // (617) Par.?
tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti // (618) Par.?
tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau dharmaṃ saṃghaṃ ca śaraṇaṃ gatau śikṣāpadāni ca gṛhītāni // (619) Par.?
bhagavān bhaktakṛtyaṃ kartumārabdhaḥ // (620) Par.?
ekaiko nāgaḥ saṃlakṣayati aho bata bhagavān mama pānīyaṃ pibatu iti // (621) Par.?
bhagavān saṃlakṣayati yadi ekasyaiva pānīyaṃ pāsyāmi eṣāṃ bhaviṣyati anyathātvam // (622) Par.?
upāyasaṃvidhānaṃ kartavyamiti // (623) Par.?
tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate gaccha maudgalyāyana yatra pañcānāṃ nadīśatānāṃ saṃbhedaḥ tasmādudakasya pātrapūramānaya // (624) Par.?
evaṃ bhadanteti āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yatra pañcānāṃ nadīśatānāṃ saṃbhedastatrodakasya pātrapūramādāya yena bhagavāṃstenopasaṃkrāntaḥ // (625) Par.?
upasaṃkramya bhagavata udakasya pātrapūramupanāmayati // (626) Par.?
bhagavatā gṛhītvā paribhuktam // (627) Par.?
āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati pūrvamuktaṃ bhagavatā duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau // (628) Par.?
ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā // (629) Par.?
yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti // (630) Par.?
mayā ca mātur na kaścidupakāraḥ kṛtaḥ // (631) Par.?
yadahaṃ samanvāhareyaṃ kutra me mātā upapanneti // (632) Par.?
samanvāhartuṃ saṃvṛttaḥ paśyati marīcike lokadhātau upapannā // (633) Par.?
sa saṃlakṣayati kasya vineyā paśyati bhagavataḥ // (634) Par.?
tasyaitadabhavat dūraṃ vayamihāgatāḥ // (635) Par.?
yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti // (636) Par.?
tanmama mātā marīcike lokadhātau upapannā sā ca bhagavato vineyā // (637) Par.?
tadarhati bhagavāṃs tāṃ vinetumanukampāmupādāyeti // (638) Par.?
bhagavān kathayati maudgalyāyana kasya ṛddhyā gacchāmaḥ bhagavan madīyayā // (639) Par.?
tato bhagavānāyuṣmāṃśca mahāmaudgalyāyanaḥ sumerumūrdhni pādān sthāpayantau samprasthitau // (640) Par.?
saptame divase marīcikaṃ lokadhātumanuprāptaḥ // (641) Par.?
adrākṣīt sā bhadrakanyā āyuṣmantaṃ mahāmaudgalyāyanaṃ dūrādeva // (642) Par.?
dṛṣṭvā ca punaḥ sasambhramāt tatsakāśamupasaṃkramya kathayati cirādbata putrakaṃ paśyāmīti // (643) Par.?
tato janakāyaḥ kathayati bhadanto 'yaṃ pravrajito vṛddhaḥ // (644) Par.?
iyaṃ ca kanyā // (645) Par.?
kathamasya mātā bhavatīti āyuṣmān maudgalyāyanaḥ kathayati bhavantaḥ mama ime skandhā anayā saṃvṛddhāḥ // (646) Par.?
tena mameyaṃ māteti // (647) Par.?
tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam // (648) Par.?
sā dṛṣṭasatyā trirudānamudānayati pūrvavat yāvat pratiṣṭhāpitā devamanuṣyeṣu // (649) Par.?
āha ca // (650) Par.?
tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣaduṣṭaḥ // (651) Par.?
apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaṃ ca mayopalabdham // (652) Par.?
tvadāśrayāccāptamapetadoṣaṃ mamādya śuddhaṃ suviśuddhacakṣuḥ // (653) Par.?
prāptaṃ ca kāntaṃ padamāryakāntaṃ tīrṇā ca duḥkhārṇavapāramasmi // (654) Par.?
jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya / (655.1) Par.?
bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam // (655.2) Par.?
atikrāntāhaṃ bhadanta atikrāntā eṣāhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca // (656) Par.?
upāsikāṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetāṃ śaraṇaṃ gatāmabhiprasannām // (657) Par.?
adhivāsayatu me bhagavānadya piṇḍapātena sārdhamāryamahāmaudgalyāyaneneti // (658) Par.?
adhivāsayati bhagavāṃstasyā bhadrakanyāyāstūṣṇībhāvena // (659) Par.?
atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya // (660) Par.?
bhagavatā tasyā dharmo deśitaḥ // (661) Par.?
āyuṣmān mahāmaudgalyāyano bhagavataḥ pātragrāhakaḥ pātraṃ niryātayati // (662) Par.?
bhagavatā abhihitaḥ maudgalyāyana gacchāmaḥ // (663) Par.?
gacchāmo bhagavan // (664) Par.?
kasya ṛddhyā tathāgatasya bhagavataḥ // (665) Par.?
yadi evam samanvāhara jetavanam // (666) Par.?
āgatāḥ smo bhagavan āgatāḥ // (667) Par.?
maudgalyāyanastato vismayāvarjitamatiḥ kathayati kiṃ nāmeyaṃ bhagavann ṛddhir manojavā maudgalyāyana // (668) Par.?
na mayā bhadanta vijñātamevaṃ gambhīramevaṃ gambhīrā buddhadharmā iti // (669) Par.?
yadi vijñātamabhaviṣyat tilaśo 'pi me saṃcūrṇitaśarīreṇānuttarāyāḥ samyaksambodheścittaṃ vyāvartitamabhaviṣyat // (670) Par.?
idānīṃ kiṃ karomi dagdhendhana iti // (671) Par.?
tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni // (672) Par.?
pūrṇena karmāṇi kṛtāni upacitāni // (673) Par.?
ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca // (674) Par.?
na praṇaśyanti karmāṇi api kalpaśatairapi / (675.1) Par.?
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (675.2) Par.?
bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca // (676) Par.?
buddho bhagavān vārāṇasīṃ nagarīmupaniśritya viharati // (677) Par.?
tasyāyaṃ śāsane pravrajitaḥ // (678) Par.?
tripiṭakasaṃghasya ca dharmavaiyāvṛtyaṃ karoti // (679) Par.?
yāvadanyatamasyārhata upadhivāraḥ prāptaḥ // (680) Par.?
sa vihāraṃ saṃmarṣṭumārabdhaḥ // (681) Par.?
vāyunetaścāmutaśca saṃkāro nīyate // (682) Par.?
sa saṃlakṣayati tiṣṭhatu tāvad yāvadvāyurupaśamaṃ gacchatīti // (683) Par.?
vaiyāvṛtyakareṇāsaṃmṛṣṭo vihāro dṛṣṭaḥ // (684) Par.?
tena tīvreṇa paryavasthānena kharavākkarma niścāritam kasya dāsīputrasyopadhivāra iti // (685) Par.?
tena arhatā śrutam // (686) Par.?
sa saṃlakṣayati paryavasthito 'yam // (687) Par.?
tiṣṭhatu tāvat // (688) Par.?
paścāt saṃjñāpayiṣyāmīti // (689) Par.?
yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati jānīṣe tvaṃ ko 'hamiti sa kathayati jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito 'hamapīti // (690) Par.?
sa kathayati yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtam ahaṃ sakalabandhanābaddhaḥ // (691) Par.?
kharaṃ te vākkarma niścāritam // (692) Par.?
atyayamatyayato deśaya // (693) Par.?
apyevaitatkarma tanutvaṃ parikṣayaṃ paryādānaṃ gacchediti // (694) Par.?
tenātyayamatyayato deśitam // (695) Par.?
yattena naraka upapadya dāsīputreṇa bhavitavyam tannarake nopapannaḥ // (696) Par.?
pañca tu janmaśatāni dāsyāḥ kukṣau upapannaḥ // (697) Par.?
yāvadetarhyapi carame bhave dāsyā eva kukṣau upapannaḥ // (698) Par.?
yat saṃghasyopasthānaṃ kṛtam tenāḍhye mahādhane mahābhoge kule jātaḥ // (699) Par.?
yattatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ ca kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam // (700) Par.?
iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ // (701) Par.?
tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ // (702) Par.?
ityevaṃ vo bhikṣavaḥ śikṣitavyam // (703) Par.?
idamavocadbhagavān // (704) Par.?
āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandanniti // (705) Par.?
Duration=1.522647857666 secs.