Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11166
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhagavān nyagrodhikāmanuprāptaḥ // (1) Par.?
atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya nyagrodhikāṃ piṇḍāya prāvikṣat // (2) Par.?
kapilavastuno brāhmaṇasya dārikā nyagrodhikāyāṃ niviṣṭā // (3) Par.?
adrākṣīt sā brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam // (4) Par.?
sahadarśanādasyā etadabhavat ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate // (5) Par.?
yadi mamāntikātsaktukabhikṣāṃ pratigṛhṇīyāt ahamasmai dadyāmiti // (6) Par.?
tato bhagavatā tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam ākīryatāmasmin pātra iti // (7) Par.?
tato bhūyasyā mātrayā tasyāḥ prasāda utpannaḥ // (8) Par.?
jānāti me bhagavāṃścetasā cittamiti viditvā tīvreṇa prasādena bhagavate saktubhikṣāṃ dattavatī // (9) Par.?
tato bhagavatā smitamupadarśitam // (10) Par.?
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti // (11) Par.?
yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti // (12) Par.?
tenānugatāsteṣāṃ sattvānāṃ tasmin kṣaṇe kāraṇāviśeṣāḥ te pratiprasrabhyante // (13) Par.?
teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutā āhosvidanyatropapannā iti // (14) Par.?
teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitam visarjayati // (15) Par.?
teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti // (16) Par.?
te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (17) Par.?
yā upariṣṭādgacchanti tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalān abṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti // (18) Par.?
gāthādvayaṃ ca bhāṣante // (19) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (20.1) Par.?
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (20.2) Par.?
yo hyasmin dharmavinaye apramattaścariṣyati / (21.1) Par.?
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (21.2) Par.?
atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti // (22) Par.?
tadyadi bhagavānatītaṃ vyākartukāmo bhavati pṛṣṭhato 'ntardhīyante // (23) Par.?
anāgataṃ vyākartukāmo bhavati purastādantardhīyante // (24) Par.?
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante // (25) Par.?
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante // (26) Par.?
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante // (27) Par.?
manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante // (28) Par.?
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante // (29) Par.?
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante // (30) Par.?
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante // (31) Par.?
pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante // (32) Par.?
yadi anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante // (33) Par.?
atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtyorṇāyāmantarhitāḥ // (34) Par.?
athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (35) Par.?
nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (36.1) Par.?
avabhāsitā yena diśaḥ samantāt divākareṇodayatā yathaiva // (36.2) Par.?
gāthādvayaṃ ca bhāṣate // (37) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (38.1) Par.?
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (38.2) Par.?
tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (39.1) Par.?
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (39.2) Par.?
nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (40.1) Par.?
yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (40.2) Par.?
iti // (41) Par.?
bhagavānāha evametadānanda evametat // (42) Par.?
nāhetupratyayam ānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti // (43) Par.?
dṛṣṭā tavaiṣā sā ānanda brāhmaṇadārikā yayā prasādajātayā mahyaṃ saktubhikṣānupradattā dṛṣṭā bhadanta // (44) Par.?
asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṃ na gamiṣyati // (45) Par.?
kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācya saṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe supraṇihito nāma pratyekabuddho bhaviṣyati // (46) Par.?
sāmantakena śabdo visṛtaḥ amukayā brāhmaṇadārikayā prasādajātayā bhagavate saktubhikṣā pratipāditā sā bhagavatā pratyekāyāṃ bodhau vyākṛteti // (47) Par.?
tasyāśca svāmī puṣpasamidhāmarthāyāraṇyaṃ gataḥ // (48) Par.?
tena śrutaṃ mama patnyā śramaṇāya gautamāya saktubhikṣā pratipāditā sā ca śramaṇena gautamena pratyekāyāṃ bodhau vyākṛtā iti // (49) Par.?
śrutvā punaḥ saṃjātāmarṣo yena bhagavāṃstenopasaṃkrāntaḥ // (50) Par.?
bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa // (51) Par.?
tvaṃ gautama cakravartirājyamapahāya pravrajitaḥ // (52) Par.?
kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru // (53) Par.?
kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ // (54) Par.?
yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ sa tāvacchrūyatām // (55) Par.?
asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vṛkṣo yasya nāmneyaṃ nyagrodhikā tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭhanti anyonyāsambādhamānāni // (56) Par.?
kiyatpramāṇaṃ tasya nyagrodhasya phalam kiyat tāvat kedāramātram // (57) Par.?
no bho gautama kiliñjamātram // (58) Par.?
tailikacakramātram // (59) Par.?
śakaṭacakramātram // (60) Par.?
gopiṭakamātram // (61) Par.?
bilvamātram // (62) Par.?
kapitthamātram no bho gautama sarṣapacatuṣṭayabhāgamātram // (63) Par.?
kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti śraddadhātu me bhavān gautamo mā vā // (64) Par.?
naitat pratyakṣaṃ kṣetram // (65) Par.?
tāvadbho gautama nirupahataṃ snigdhamadhuramṛttikāpradeśaṃ bījaṃ ca navasāraṃ sukhāropitam // (66) Par.?
kālena ca kālaṃ devo vṛṣyate tenāyaṃ mahānyagrodhavṛkṣo 'bhinirvṛttaḥ // (67) Par.?
atha bhagavānasminnutpanne gāthāṃ bhāṣate // (68) Par.?
yathā kṣetre ca bījena pratyakṣastvamiha dvija / (69.1) Par.?
evaṃ karmavipākeṣu pratyakṣā hi tathāgatāḥ // (69.2) Par.?
yathā tvayā brāhmaṇa dṛṣṭametadalpaṃ ca bījaṃ sumahāṃśca vṛkṣaḥ / (70.1) Par.?
evaṃ mayā brāhmaṇa dṛṣṭametat alpaṃ ca bījaṃ mahatī ca saṃpat // (70.2) Par.?
iti // (71) Par.?
tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama // (72) Par.?
tato 'nveva gāthāṃ bhāṣate // (73) Par.?
apyeva hi syādanṛtābhidhāyinī mameha jihvārjavasatyavāditā / (74.1) Par.?
tadevametanna yathā hi brāhmaṇa tathāgato 'smītyavagantumarhasi // (74.2) Par.?
atha sa brāhmaṇo 'bhiprasannaḥ // (75) Par.?
tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ // (76) Par.?
eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca // (77) Par.?
upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam // (78) Par.?
atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ // (79) Par.?
idamavocadbhagavān // (80) Par.?
āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (81) Par.?
Duration=0.16983795166016 secs.