Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11174
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha bhagavān hastināpuramanuprāptaḥ // (1) Par.?
anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ // (2) Par.?
suvarṇavarṇo nayanābhirāmaḥ prītyākaraḥ sarvaguṇairupetaḥ / (3.1) Par.?
devātidevo naradamyasārathis tīrṇo 'si pāraṃ bhavasāgarasya // (3.2) Par.?
iti // (4) Par.?
tato bhagavatā smitamupadarśitam // (5) Par.?
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti pūrvavad yāvad bhagavata ūrṇāyāmantarhitāḥ // (6) Par.?
athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (7) Par.?
nānāvidho raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ / (8.1) Par.?
avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (8.2) Par.?
gāthāṃ ca bhāṣate // (9) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (10.1) Par.?
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (10.2) Par.?
tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (11.1) Par.?
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (11.2) Par.?
nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (12.1) Par.?
yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (12.2) Par.?
iti // (13) Par.?
bhagavānāha evametadānanda evametat // (14) Par.?
nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti // (15) Par.?
dṛṣṭaste ānanda brāhmaṇo yena tathāgato gāthayā abhiṣṭutaḥ dṛṣṭo bhadanta // (16) Par.?
asau anena kuśalamūlena viṃśatikalpaṃ vinipātaṃ na gamiṣyati // (17) Par.?
kiṃtu devāṃśca manuṣyāṃśca gatvā saṃsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati // (18) Par.?
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākṛta iti // (19) Par.?
bhagavānāha na bhikṣava etarhi yathā atīte 'dhvani anenāhamekayā gāthayā stutaḥ mayā ca pañcasu grāmavareṣu pratiṣṭhāpitaḥ // (20) Par.?
tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye // (21) Par.?
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca // (22) Par.?
sa cātīva kavipriyaḥ // (23) Par.?
vārāṇasyāmanyatamo brāhmaṇaḥ kaviḥ // (24) Par.?
sa brāhmaṇyocyate brāhmaṇa śītakālo vartate // (25) Par.?
gaccha asya rājñaḥ kaccidanukūlaṃ bhāṣitaṃ kṛtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti // (26) Par.?
sa samprasthitaḥ yāvadrājā hastiskandhārūḍho nirgacchati // (27) Par.?
sa brāhmaṇaḥ saṃlakṣayati kiṃ tāvadrājānaṃ stunomi āhosviddhastināgamiti // (28) Par.?
tasyaitadabhavat ayaṃ hastināgaḥ sarvalokasya priyo manāpaśca // (29) Par.?
tiṣṭhatu tāvadrājā hastināgaṃ tāvadabhiṣṭaumīti // (30) Par.?
gāthāṃ ca bhāṣate // (31) Par.?
airāvaṇasyākṛtitulyadeho rūpopapanno varalakṣaṇaiśca / (32.1) Par.?
lakṣe praśasto 'si mahāgajendra varṇapramāṇena surūparūpa // (32.2) Par.?
iti // (33) Par.?
tato rājā abhiprasanno gāthāṃ bhāṣate // (34) Par.?
yo me gajendro dayito manāpaḥ prītiprado dṛṣṭiharo narāṇām / (35.1) Par.?
taṃ bhāṣase varṇapadāni tasya dadāmi te grāmavarāṇi pañca // (35.2) Par.?
iti // (36) Par.?
kiṃ manyadhve bhikṣavo yo 'sau hastināgaḥ ahameva tena kālena tena samayena // (37) Par.?
tadāpyahamanenaikayā gāthayā stutaḥ mayā cāyaṃ pañcagrāmavareṣu pratiṣṭhāpitaḥ // (38) Par.?
etarhi anenaikagāthayā stutaḥ mayāpi cāyaṃ pratyekabodhau vyākṛta iti // (39) Par.?
idamavocadbhagavān // (40) Par.?
āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (41) Par.?
Duration=0.10599207878113 secs.