Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): worship of relics, stūpas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11180
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhagavāñśrughnāmanuprāptaḥ // (1) Par.?
śrughnāyāmindro nāma brāhmaṇaḥ prativasati // (2) Par.?
sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate // (3) Par.?
bhagavāṃścānyatamasmin pradeśe purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇo dharmaṃ deśayati // (4) Par.?
aśrauṣīdindro nāma brāhmaṇaḥ śramaṇo gautamaḥ śrughnāmanuprāpta iti // (5) Par.?
tasyaitadabhavat śramaṇo gautamaḥ śrūyate 'bhirūpo darśanīyaḥ prāsādika iti // (6) Par.?
gacchāmi paśyāmi kiṃ mamāntikādabhirūpatara āhosvinneti // (7) Par.?
sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam // (8) Par.?
dṛṣṭvā ca punarasyaitadabhavat kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ noccatara iti // (9) Par.?
sa bhagavato mūrdhānamavalokayitumārabdho yāvanna paśyati // (10) Par.?
sa ūrdhvataraṃ pradeśamārūḍhaḥ // (11) Par.?
tatra bhagavānindraṃ brāhmaṇamāmantrayate alaṃ brāhmaṇa khedamāpatsyase // (12) Par.?
yadi sumerumūrdhānamapi abhiruhya tathāgatasya mūrdhānamavalokayasi tathā sutarāṃ khedamāpatsyase na ca drakṣyasi // (13) Par.?
api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya // (14) Par.?
tattathāgatamātāpaitṛkasyāśrayasya pramāṇamiti // (15) Par.?
indro brāhmaṇaḥ saṃlakṣayati etadasyāścaryaṃ na kadācinmayā śrutam gacchāmi paśyāmīti // (16) Par.?
tvaritatvaritagato 'gnihotrakuṇḍakasyādhastāt khanitumārabdhaḥ // (17) Par.?
sarvaṃ tathaiva // (18) Par.?
so 'bhiprasannaḥ // (19) Par.?
sa saṃlakṣayati nūnaṃ śramaṇo gautamaḥ sarvajñaḥ // (20) Par.?
gacchāmi paryupāsitumiti // (21) Par.?
sa prasādajāto yena bhagavāṃstenopasaṃkrāntaḥ // (22) Par.?
upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ // (23) Par.?
tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam // (24) Par.?
sa dṛṣṭasatyaḥ kathayati atikrānto 'haṃ bhadanta atikrāntaḥ // (25) Par.?
eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca // (26) Par.?
upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatam // (27) Par.?
abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti // (28) Par.?
bhagavānāha gaccha brāhmaṇa anujñātaṃ prajñapayasi // (29) Par.?
tatastena viviktāvakāśe mahatā satkāreṇāsau yaṣṭirucchrāpitā mahaśca prajñapitaḥ // (30) Par.?
anyairapi brāhmaṇagṛhapatibhiḥ kuśalamadhiṣṭhānāya bhavatviti viditvā kulā baddhā // (31) Par.?
indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṃjñā saṃvṛttā // (32) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate āgamaya ānanda yena toyikā // (33) Par.?
evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratyaśrauṣīt // (34) Par.?
atha bhagavāṃstoyikāmanuprāptaḥ // (35) Par.?
tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati // (36) Par.?
athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam // (37) Par.?
dṛṣṭvā saṃlakṣayati yadi bhagavantaṃ gautamamupetyābhivādayiṣyāmi karmaparihāṇirme bhaviṣyatīti // (38) Par.?
atha nopetyābhivādayiṣyāmi puṇyaparihāṇirbhaviṣyati // (39) Par.?
tat ko 'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti // (40) Par.?
tasya buddhirutpannā atrastha evābhivādanaṃ karomi // (41) Par.?
evaṃ na karmaparihāṇir na puṇyaparihāṇiriti // (42) Par.?
tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenaivābhivādanaṃ kṛtam abhivādaye buddhaṃ bhagavantamiti // (43) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate bhavakṣayakaraḥ kṣaṇam eṣa brāhmaṇaḥ // (44) Par.?
sacedasyaivaṃ samyaksampratyayajñānadarśanaṃ pravartate etasmin pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhatīty ahamanenopakrameṇa vandito bhaveyam evamanena dvābhyāṃ samyaksambuddhābhyāṃ vandanā kṛtā bhavet // (45) Par.?
tatkasya hetoḥ asminnānanda pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhati // (46) Par.?
athāyuṣmānānando laghulaghveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat niṣīdatu bhagavān prajñapta evāsane // (47) Par.?
evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksambuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksambuddhena yaccaitarhi bhagavatā iti // (48) Par.?
niṣaṇṇo bhagavān prajñapta evāsane // (49) Par.?
niṣadya bhikṣūnāmantrayate sma icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet // (50) Par.?
dṛṣṭvā bhikṣavaścittamabhiprasādayiṣyanti // (51) Par.?
tato bhagavatā laukikaṃ cittamutpāditam // (52) Par.?
dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye kuntapipīlikā api prāṇino bhagavataścetasā cittamājānanti // (53) Par.?
nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti // (54) Par.?
tatastaiḥ kāśyapasya samyaksambuddhasyāvikopitaśarīrasaṃghāta ucchrāpitaḥ // (55) Par.?
tatra bhagavān bhikṣūnāmantrayate sma udgṛhṇīta bhikṣavo nimittam // (56) Par.?
antardhāsyati // (57) Par.?
antarhitaḥ // (58) Par.?
rājñā prasenajitā śrutaṃ bhagavatā śrāvakāṇāṃ darśanāyāvikopitaṃ kāśyapasya samyaksambuddhasya śarīrasaṃghātaṃ samucchritamiti // (59) Par.?
śrutvā ca punaḥ kutūhalajātaḥ sahāntaḥpureṇa kumārairamātyairbhaṭabalāgrair naigamajānapadaiśca draṣṭuṃ samprasthitaḥ // (60) Par.?
evaṃ virūḍhakaḥ anāthapiṇḍado gṛhapatiḥ ṛṣidattaḥ purāṇaḥ sthapatiḥ viśākhā mṛgāramātā anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ samprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni // (61) Par.?
yāvadasau antarhitaḥ // (62) Par.?
taiḥ śrutam antarhito 'sau bhagavataḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātadhātur avikopita iti // (63) Par.?
śrutvā ca punasteṣāṃ duḥkhadaurmanasyamutpannam vṛthā asmākamāgamanaṃ jātamiti // (64) Par.?
athānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ // (65) Par.?
evaṃ ca cetasā cittamabhisaṃskṛtam asmānme padāvihārāt kiyat puṇyaṃ bhaviṣyatīti // (66) Par.?
atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣate // (67) Par.?
śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti / (68.1) Par.?
yo buddhacaityeṣu prasannacittaḥ padāvihāraṃ prakaroti vidvān // (68.2) Par.?
anyatamena upāsakena tasmin pradeśe mṛttikāpiṇḍo dattaḥ // (69) Par.?
evaṃ ca cittamabhisaṃskṛtam padāvihārasya tāvadiyat puṇyamākhyātaṃ bhagavatā anyatra // (70) Par.?
mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate // (71) Par.?
śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti / (72.1) Par.?
yo buddhacaityeṣu prasannacitta āropayenmṛttikapiṇḍamekam // (72.2) Par.?
tataḥ śrutvā anekaiḥ prāṇiśatasahasrairmṛttikāpiṇḍasamāropaṇaṃ kṛtam // (73) Par.?
aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate // (74) Par.?
śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti // (75) Par.?
yo buddhacaityeṣu prasannacittaḥ āropayenmuktasupuṣparāśim // (76) Par.?
aparaistatra mālāvihāraḥ kṛtaḥ cittaṃ cābhisaṃskṛtam muktapuṣpāṇāṃ bhagavatā iyat puṇyamuktam // (77) Par.?
asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate // (78) Par.?
śataṃ sahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti / (79.1) Par.?
yo buddhacaityeṣu prasannacitto mālāvihāraṃ prakaroti vidvān // (79.2) Par.?
aparaistatra pradīpamālā dattā cittaṃ cābhisaṃskṛtam mālāvihārasya bhagavatā iyat puṇyamuktam // (80) Par.?
asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate // (81) Par.?
śataṃ sahasrāṇi suvarṇakoṭyo jāmbūnadā nāsya samā bhavanti / (82.1) Par.?
yo buddhacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān // (82.2) Par.?
aparaistatra gandhābhiṣeko dattaḥ // (83) Par.?
evaṃ cetasā cittamabhisaṃskṛtam pradīpasya bhagavatā iyat puṇyamuktam // (84) Par.?
asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate // (85) Par.?
śataṃ sahasrāṇi suvarṇarāśayo jāmbūnadā nāsya samā bhavanti / (86.1) Par.?
yo buddhacaityeṣu prasannacitto gandhābhiṣekaṃ prakaroti vidvān // (86.2) Par.?
aparaistatra chatradhvajapatākāropaṇaṃ kṛtam // (87) Par.?
evaṃ ca cetasā cittamājñāya gāthāṃ bhāṣate // (88) Par.?
tiṣṭhantaṃ pūjayedyaśca yaścāpi parinirvṛtam / (89.1) Par.?
samaṃ cittaṃ prasādyeha nāsti puṇyaviśeṣatā // (89.2) Par.?
evaṃ hyacintiyā buddhā buddhadharmāpyacintiyā / (90.1) Par.?
acintiye prasannānāṃ vipāko 'pi acintiyaḥ // (90.2) Par.?
teṣām acintiyānām apratihatadharmacakravartinām / (91.1) Par.?
samyaksambuddhānāṃ nālaṃ guṇapāramadhigantum // (91.2) Par.?
iti // (92.1) Par.?
tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ // (93) Par.?
kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ // (94) Par.?
atha anāthapiṇḍado gṛhapatirbhagavantamidamavocat yadi bhagavānanujānīyāt atra mahaṃ prajñāpayeyam // (95) Par.?
anujānāmi gṛhapate prajñāpayitavyam // (96) Par.?
tato 'nāthapiṇḍadena gṛhapatinā mahaḥ prajñāpitaḥ // (97) Par.?
toyikāmaha iti saṃjñā saṃvṛttā // (98) Par.?
idamavocadbhagavān // (99) Par.?
āttamanasas te bhikṣavo bhagavato bhāṣitamabhyanandan // (100) Par.?
Duration=0.51855516433716 secs.