Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11188
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha bhagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ // (1) Par.?
śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme // (2) Par.?
aśrauṣīdanāthapiṇḍado gṛhapatiḥ bhagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ // (3) Par.?
śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāma iti // (4) Par.?
śrutvā ca punaryena bhagavāṃstenopasaṃkrāntaḥ // (5) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (6) Par.?
ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati // (7) Par.?
anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm // (8) Par.?
anāthapiṇḍado gṛhapatir utthāyāsanād ekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhuktena sārdhaṃ bhikṣusaṃghena iti // (9) Par.?
adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena // (10) Par.?
anāthapiṇḍado gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrāntaḥ // (11) Par.?
upasaṃkramya dauvārikaṃ puruṣamāmantrayate na tāvadbhoḥ puruṣa tīrthyānāṃ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṃghena bhuktaṃ bhavati // (12) Par.?
tataḥ paścādahaṃ tīrthyānāṃ dāsyāmīti // (13) Par.?
evamāryeti dauvārikaḥ puruṣo 'nāthapiṇḍadasya gṛhapateḥ pratyaśrauṣīt // (14) Par.?
anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti // (15) Par.?
atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena anāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ // (16) Par.?
upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (17) Par.?
atha anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati // (18) Par.?
anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya // (19) Par.?
athāyuṣmān mahākāśyapo 'nyatamasmādāraṇyakācchayanāsanāt dīrghakeśaśmaśrurlūhacīvaro jetavanaṃ gataḥ // (20) Par.?
sa paśyati jetavanaṃ śūnyam // (21) Par.?
tenopadhivārikaḥ pṛṣṭaḥ kutra buddhapramukho bhikṣusaṃgha iti // (22) Par.?
tena samākhyātam anāthapiṇḍadena gṛhapatinopanimantrita iti // (23) Par.?
sa saṃlakṣayati gacchāmi tatraiva piṇḍapātaṃ paribhokṣyāmi buddhapramukhaṃ ca bhikṣusaṃghaṃ paryupāsiṣyāmīti // (24) Par.?
so 'nāthapiṇḍadasya gṛhapater niveśanaṃ gataḥ // (25) Par.?
ato dauvārikena uktaḥ ārya tiṣṭha mā pravekṣyasi // (26) Par.?
kasyārthāya anāthapiṇḍadena gṛhapatinā ājñā dattā mā tāvat tīrthyānāṃ praveśaṃ dāsyasi yāvadbuddhapramukhena bhikṣusaṃghena bhuktam // (27) Par.?
tataḥ paścāt tīrthyānāṃ dāsyāmi iti // (28) Par.?
athāyuṣmān mahākāśyapaḥ saṃlakṣayati tasya me lābhāḥ sulabdhāḥ yanmāṃ śrāddhā brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānante // (29) Par.?
gacchāmi kṛpaṇajanasyānugrahaṃ karomīti viditvā udyānaṃ gataḥ // (30) Par.?
sa saṃlakṣayati adya mayā kasyānugrahaḥ kartavya iti // (31) Par.?
yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati // (32) Par.?
sa tasyāḥ sakāśamupasaṃkrāntaḥ // (33) Par.?
tasyāśca bhikṣāyāmāyāsaḥ sampannaḥ // (34) Par.?
tayā āyuṣmān mahākāśyapo dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ śāntena īryāpathena // (35) Par.?
sā saṃlakṣayati nūnaṃ mayā evaṃvidhe dakṣiṇīye kārā kṛtā yena me iyamevaṃrūpā samavasthā // (36) Par.?
yadi āryo mahākāśyapo mamāntikādanukampāmupādāya ācāmaṃ pratigṛhṇīyāt ahamasmai dadyāmiti // (37) Par.?
tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam yadi te bhagini parityaktam dīyatāmasmin pātra iti // (38) Par.?
tatastayā cittamabhiprasādya tasmin pātre dattam // (39) Par.?
makṣikā ca patitā // (40) Par.?
sā tāmapanetumārabdhā // (41) Par.?
tasyāstasminnācāme 'ṅguliḥ patitā // (42) Par.?
saṃlakṣayati kiṃcāpyāryeṇa mama cittānurakṣayā na choritaḥ api tu na paribhokṣyatīti // (43) Par.?
athāyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva pratyakṣamanyatamaṃ kuḍyamūlaṃ niśritya paribhuktam // (44) Par.?
sā saṃlakṣayati kiṃcāpi āryeṇa mama cittānurakṣayā paribhuktam nānenāhāreṇāhārakṛtyaṃ kariṣyati iti // (45) Par.?
athāyuṣmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat bhagini prāmodyamutpādayasi ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi iti // (46) Par.?
tasyā atīva audbilyamutpannam mamāryeṇa mahākāśyapena piṇḍapātaḥ pratigṛhīta iti // (47) Par.?
tata āyuṣmatī mahākāśyape cittamabhiprasādya kālaṃ gatā tuṣite devanikāye upapannā // (48) Par.?
sā śakreṇa devendreṇa dṛṣṭā ācāmaṃ pratipādayantī cittamabhiprasādayantī kālaṃ ca kurvāṇā // (49) Par.?
no tu dṛṣṭā kutropapannā iti // (50) Par.?
sa narakān vyavalokayitumārabdho na paśyati tiryak ca pretaṃ ca manuṣyāṃścāturmahārājikān devāṃstrāyastriṃśān yāvanna paśyati // (51) Par.?
tathā hyadhastāddevānāṃ jñānadarśanaṃ pravartate no tūpariṣṭāt // (52) Par.?
atha śakro devānāmindro yena bhagavāṃstenopasaṃkrāntaḥ // (53) Par.?
upasaṃkramya gāthābhigītena praśnaṃ papraccha // (54) Par.?
carataḥ piṇḍapātaṃ hi kāśyapasya mahātmanaḥ / (55.1) Par.?
kutrāsau modate nārī kāśyapācāmadāyikā // (55.2) Par.?
bhagavānāha // (56) Par.?
tuṣitā nāma te devāḥ sarvakāmasamṛddhayaḥ / (57.1) Par.?
yatrāsau modate nārī kāśyapācāmadāyikā // (57.2) Par.?
iti // (58) Par.?
atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti // (59) Par.?
ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī // (60) Par.?
yannvahamenaṃ piṇḍakena pratipādayeyam // (61) Par.?
iti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinirmāya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṃ vāyitumārabdhaḥ // (62) Par.?
śacī api devakanyā kuvindanaryā veśadhāriṇī tasarikāṃ kartumārabdhā // (63) Par.?
pārśve cāsyā divyā sudhā sajjīkṛtā tiṣṭhati // (64) Par.?
athāyuṣmān mahākāśyapaḥ kṛpaṇānāthavanīpakajanānukampako 'nupūrveṇa tadgṛhamanuprāptaḥ // (65) Par.?
duḥkhitako 'yamiti kṛtvā dvāre sthitena pātraṃ prasāditam // (66) Par.?
śakreṇa devānāmindreṇa divyayā sudhayā pūritam // (67) Par.?
athāyuṣmato mahākāśyapasyaitadabhavat // (68) Par.?
divyaṃ cāsya sudhābhaktam ayaṃ ca gṛhavistaraḥ / (69.1) Par.?
suviruddhamiti kṛtvā jāto me hṛdi saṃśayaḥ // (69.2) Par.?
iti // (70) Par.?
dharmatā hyeṣā asamanvāhṛtya arhatāṃ jñānadarśanaṃ na pravartate // (71) Par.?
sa samanvāhartuṃ pravṛttaḥ // (72) Par.?
yāvat paśyati śakraṃ devendram // (73) Par.?
sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena // (74) Par.?
ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti // (75) Par.?
ahaṃ pratyakṣadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi nanu coktaṃ bhagavatā // (76) Par.?
karaṇīyāni puṇyāni duḥkhā hyakṛtapuṇyatā / (77.1) Par.?
kṛtapuṇyāni modante asmiṃlloke paratra ca // (77.2) Par.?
tataḥ prabhṛti āyuṣmān mahākāśyapaḥ samanvāhṛtya kulāni piṇḍapātaṃ praveṣṭumārabdhaḥ // (78) Par.?
atha śakro devendra ākāśasthaścāyuṣmato mahākāśyapasya piṇḍapātaṃ carato divyayā sudhayā pātraṃ pūrayati // (79) Par.?
āyuṣmānapi mahākāśyapaḥ pātramadhomukhaṃ karoti // (80) Par.?
annapānaṃ choryate // (81) Par.?
etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti // (82) Par.?
bhagavānāha tasmādanujānāmi piṇḍopadhānaṃ dhārayitavyamiti // (83) Par.?
sāmantakena śabdo visṛtaḥ amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ sā ca tuṣite devanikāye upapannā iti // (84) Par.?
rājñā prasenajitā kauśalena śrutam amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ // (85) Par.?
sā tuṣite deve upapannā iti // (86) Par.?
śrutvā ca punaryena bhagavāṃstenopasaṃkrāntaḥ // (87) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (88) Par.?
ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm // (89) Par.?
atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṃ saptāhena iti // (90) Par.?
adhivāsayati bhagavān rājñaḥ prasenajitas tūṣṇībhāvena // (91) Par.?
atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntaḥ // (92) Par.?
atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti // (93) Par.?
atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṃkrāntaḥ // (94) Par.?
upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (95) Par.?
atha rājā prasenajit kauśalaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati // (96) Par.?
anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti // (97) Par.?
atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya // (98) Par.?
tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte // (99) Par.?
ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti // (100) Par.?
tato bhagavatā kroḍamallakasya nāmnā dakṣiṇā ādiṣṭā // (101) Par.?
evam yāvat ṣaḍdivasān // (102) Par.?
tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti // (103) Par.?
so 'mātyairdṛṣṭaḥ // (104) Par.?
te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu // (105) Par.?
vayaṃ tathā kariṣyāmo yathā śvo bhagavān devasyaiva nāmnā dakṣiṇāmādiśatīti // (106) Par.?
taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti // (107) Par.?
amātyairaparasmin divase prabhūta āhāraḥ sajjīkṛtaḥ praṇītaśca // (108) Par.?
tataḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ pariveṣitumārabdhaḥ // (109) Par.?
upārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau // (110) Par.?
tataḥ kroḍamallakāḥ pradhāvitāḥ bhūmau nipatitaṃ gṛhṇīma iti // (111) Par.?
te pariveṣakair nivāritāḥ // (112) Par.?
tataḥ kroḍamallakaḥ kathayati yadyasya rājñaḥ prabhūtamannam svāpateyamasti santyanye 'pi asmadvidhā duḥkhitakā ākāṅkṣante // (113) Par.?
kimarthaṃ na dīyate kimanenāparibhogaṃ choritena iti // (114) Par.?
tasya kroḍamallakasya cittavikṣepo jātaḥ na śakyaṃ tena tathā cittaṃ prasādayitum yathāpūrvam // (115) Par.?
tato rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā na mama nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ // (116) Par.?
tato bhagavatā rājñaḥ prasenajitaḥ kauśalasya nāmnā dakṣiṇā ādiṣṭā // (117) Par.?
hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamaṃ paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyāḥ kulmāṣapiṇḍakāyāḥ // (118) Par.?
athāyuṣmānānando bhagavantamidamavocat bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā // (119) Par.?
nābhijānāmi kadācidevaṃrūpāṃ dakṣiṇāmādiṣṭapūrvām // (120) Par.?
bhagavānāha icchasi tvamānanda rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakām ārabhya karmaplotiṃ śrotum etasya bhagavan kālaḥ etasya sugata samayaḥ // (121) Par.?
ayaṃ bhagavān rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotiṃ varṇayet bhagavataḥ śrutvā bhikṣavo dhārayiṣyanti iti // (122) Par.?
tatra bhagavān bhikṣūnāmantrayate sma // (123) Par.?
bhūtapūrvaṃ bhikṣavo 'nyatamasmin karpaṭake gṛhapatiḥ prativasati // (124) Par.?
tena sadṛśāt kulāt kalatramānītam // (125) Par.?
sa tayā sārdhaṃ krīḍati ramate paricārayati // (126) Par.?
tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ // (127) Par.?
sa unnīto vardhitaḥ paṭuḥ saṃvṛttaḥ // (128) Par.?
yāvadasau gṛhapatiḥ patnīmāmantrayate bhadre jāto 'smākamṛṇahārako dhanahārakaśca // (129) Par.?
gacchāmi paṇyamādāya deśāntaramiti // (130) Par.?
sā kathayati āryaputra etat kuruṣva iti // (131) Par.?
sa paṇyamādāya deśāntaraṃ gataḥ // (132) Par.?
tatraivānayena vyasanamāpannaḥ // (133) Par.?
alpaparicchado 'sau gṛhapatiḥ // (134) Par.?
tasya gṛhapaterdhanajātaṃ parikṣīṇam // (135) Par.?
so 'sya putro duḥkhito jātaḥ // (136) Par.?
tasya gṛhapatervayasyakaḥ // (137) Par.?
tena tasya dārakasya mātā abhihitā ayaṃ tava putraḥ kṣetraṃ rakṣatu ahamasya sukhaṃ bhuktena yogodvahanaṃ kariṣyāmi // (138) Par.?
evaṃ bhavatu // (139) Par.?
sa tasya kṣetraṃ rakṣitumārabdhaḥ // (140) Par.?
sa tasya sukhaṃ bhaktakena yogodvahanaṃ kartumārabdhaḥ // (141) Par.?
yāvadapareṇa samayena parvaṇī pratyupasthitā // (142) Par.?
tasya dārakasya mātā saṃlakṣayati adya gṛhapatipatnī suhṛtsambandhibāndhavaiḥ saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṣyati // (143) Par.?
gacchāmi sānukālaṃ tasya dārakasya bhaktaṃ nayāmi iti // (144) Par.?
sā sānukālaṃ gatvā gṛhapatipatnyā etamarthaṃ niveśayati // (145) Par.?
sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti // (146) Par.?
tatastasya dārakasya mātā saṃlakṣayati mā me putro bubhukṣitakaḥ sthāsyatīti // (147) Par.?
tayā ātmano 'rthe 'lavaṇikā kulmāṣapiṇḍakā sampāditā // (148) Par.?
sā tāmādāya gatā // (149) Par.?
tena dārakeṇa dūrata eva dṛṣṭā // (150) Par.?
sa kathayati amba asti kiṃcinmṛṣṭaṃ mṛṣṭam sā kathayati putra yadeva prātidaivasikaṃ tadapyadya nāsti // (151) Par.?
mayā ātmano 'rthe 'lavaṇikā kulmāṣapiṇḍikā sādhitā // (152) Par.?
tāmahaṃ gṛhītvā āgatā // (153) Par.?
etāṃ paribhuṅkṣveti // (154) Par.?
sa kathayati sthāpayitvā gacchasveti // (155) Par.?
sā sthāpayitvā prakrāntā // (156) Par.?
asati buddhānāmutpāde pratyekabuddhā loke utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya // (157) Par.?
yāvadanyatamaḥ pratyekabuddhastatpradeśamanuprāptaḥ // (158) Par.?
sa tena dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaśca śānteryāpathavartī // (159) Par.?
sa saṃlakṣayati nūnaṃ mayā evaṃvidhe sadbhūte dakṣiṇīye kārā na kṛtā yena me īdṛśī samavasthā // (160) Par.?
yadyayaṃ mamāntikād alavaṇikāṃ kulmāṣapiṇḍikāṃ pratigṛhṇīyāt ahamasmai dadyāmiti // (161) Par.?
tato 'sau pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān bhadramukha sacette parityaktam dīyatāmasmin pātra iti // (162) Par.?
tatastena tīvreṇa prasādena sā alavaṇikā kulmāṣapiṇḍakā tasmai pratyekabuddhāya pratipāditā // (163) Par.?
kiṃ manyadhve bhikṣavo yo 'sau daridrapuruṣaḥ eṣa evāsau rājā prasenajit kauśalastena kālena tena samayena // (164) Par.?
yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ // (165) Par.?
so 'sya tamahaṃ saṃdhāya kathayāmi // (166) Par.?
hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamanam // (167) Par.?
paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyā kulmāṣapiṇḍakāyāḥ iti // (168) Par.?
sāmantakena śabdo visṛtaḥ bhagavatā rājñaḥ prasenajito 'lavaṇikāṃ kulmāṣapiṇḍakāmārabhya karmaplotirvyākṛtā iti // (169) Par.?
rājñāpi prasenajitā śrutam // (170) Par.?
sa yena bhagavāṃstenopasaṃkrāntaḥ // (171) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (172) Par.?
ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati // (173) Par.?
anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm // (174) Par.?
atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā bhagavantamidamavocat adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti // (175) Par.?
adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena // (176) Par.?
tato rājñā prasenajitā kauśalena buddhamukhāya bhikṣusaṃghāya traimāsyaṃ śatarasaṃ bhojanaṃ dattam // (177) Par.?
ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇācchāditaḥ // (178) Par.?
tailasya ca kumbhakoṭiṃ samudānīya dīpamālā abhyudyato dātum // (179) Par.?
tatra bhakte pūjāyāṃ ca mahān kolāhalo jātaḥ // (180) Par.?
yāvadanyatamā nagarāvalambikā atīva duḥkhitā // (181) Par.?
tayā kroḍamallakena bhikṣāmaṭantyā uccaśabdaḥ śrutaḥ // (182) Par.?
śrutvā ca punaḥ pṛcchati bhavantaḥ kimeṣa uccaśabdo mahāśabda iti // (183) Par.?
aparaiḥ samākhyātam rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṃghastraimāsyaṃ bhojitaḥ ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti // (184) Par.?
tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti // (185) Par.?
yannvahamapi kutaścit samudānīya bhagavataḥ pradīpaṃ dadyāmiti // (186) Par.?
tayā khaṇḍamallake tailasya stokam yācayitvā pradīpaṃ prajvālya bhagavataścaṅkrame dattaḥ // (187) Par.?
pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam // (188) Par.?
yathā cāsya śāriputramaudgalyāyanāgrayugaṃ bhadrayugamānando bhikṣurupasthāyakaḥ śuddhodanaḥ pitā mātā mahāmāyā rāhulabhadraḥ kumāraḥ putraḥ // (189) Par.?
yathāyaṃ bhagavān dhātuvibhāgaṃ kṛtvā parinirvāsyati evamahamapi dhātuvibhāgaṃ kṛtvā parinirvāpayeyamiti // (190) Par.?
yāvat sarve te dīpā nairvāṇāḥ // (191) Par.?
sa tayā prajvalitaḥ pradīpaḥ prajvalatyeva // (192) Par.?
dharmatā khalu buddhānāṃ bhagavatām na tāvadupasthāyakāḥ pratisaṃlīyante na yāvadbuddhā bhagavantaḥ pratisaṃlīnā iti // (193) Par.?
athāyuṣmānānandaḥ saṃlakṣayati asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti // (194) Par.?
yannvahaṃ dīpam nirvāpayeyamiti // (195) Par.?
sa hastena nirvāpayitumārabdho na śaknoti // (196) Par.?
tataścīvarakarṇikena tato vyajanena tathāpi na śaknoti nirvāpayitum // (197) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate kimetadānandeti // (198) Par.?
sa kathayati bhagavan mama buddhirutpannā asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti // (199) Par.?
yannvahaṃ dīpaṃ nirvāpayeyamiti // (200) Par.?
so 'haṃ hastena nirvāpayitumārabdho na śaknomi tataścīvarakarṇikena tato vyajanena tathāpi na śaknomīti // (201) Par.?
bhagavānāha khedamānanda āpatsyase // (202) Par.?
yadi vairambhakā api vāyavo vāyeyuḥ te 'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ vā // (203) Par.?
tathā hi ayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvalitaḥ // (204) Par.?
api tu ānanda bhaviṣyatyasau dārikā varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato 'rhan samyaksambuddhaḥ // (205) Par.?
śāriputramaudgalyāyanau tasyāgrayugaṃ bhadrayugam ānando bhikṣurupāsakaḥ śuddhodanaḥ pitā mahāmāyā mātā kapilavastu nagaram rāhulabhadraḥ kumāraḥ putraḥ // (206) Par.?
sāpi dhātuvibhāgaṃ kṛtvā parinirvāsyatīti // (207) Par.?
idamavocadbhagavān // (208) Par.?
āttamanasaste ca bhikṣavo bhagavato bhāṣitamabhyanandan // (209) Par.?
Duration=0.38748097419739 secs.