Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5338
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto yasyaśyāvanimittīyamindriyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
yasya śyāve paridhvaste harite cāpi darśane / (3.1) Par.?
āpanno vyādhirantāya jñeyastasya vijānatā // (3.2) Par.?
niḥsaṃjñaḥ pariśuṣkāsyaḥ samṛddho vyādhibhiśca yaḥ / (4.1) Par.?
uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet // (4.2) Par.?
haritāśca sirā yasya lomakūpāśca saṃvṛtāḥ / (5.1) Par.?
so 'mlābhilāṣī puruṣaḥ pittānmaraṇamaśnute // (5.2) Par.?
śarīrāntāśca śobhante śarīraṃ copaśuṣyati / (6.1) Par.?
balaṃ ca hīyate yasya rājayakṣmā hinasti tam // (6.2) Par.?
aṃsābhitāpo hikkā ca chardanaṃ śoṇitasya ca / (7.1) Par.?
ānāhaḥ pārśvaśūlaṃ ca bhavatyantāya śoṣiṇaḥ // (7.2) Par.?
vātavyādhirapasmārī kuṣṭhī śophī tathodarī / (8.1) Par.?
gulmī ca madhumehī ca rājayakṣmī ca yo naraḥ // (8.2) Par.?
acikitsyā bhavantyete balamāṃsakṣaye sati / (9.1) Par.?
anyeṣvapi vikāreṣu tān bhiṣak parivarjayet // (9.2) Par.?
virecanahṛtānāho yastṛṣṇānugato naraḥ / (10.1) Par.?
viriktaḥ punar ādhmāti yathā pretastathaiva saḥ // (10.2) Par.?
peyaṃ pātuṃ na śaknoti kaṇṭhasya ca mukhasya ca / (11.1) Par.?
urasaśca viśuṣkatvād yo naro na sa jīvati // (11.2) Par.?
svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ / (12.1) Par.?
rogavṛddhimayuktyā ca dṛṣṭvā maraṇamādiśet // (12.2) Par.?
ūrdhvaśvāsaṃ gatoṣmāṇaṃ śūlopahatavaṅkṣaṇam / (13.1) Par.?
śarma cānadhigacchantaṃ buddhimān parivarjayet // (13.2) Par.?
apasvaraṃ bhāṣamāṇaṃ prāptaṃ maraṇamātmanaḥ / (14.1) Par.?
śrotāraṃ cāpyaśabdasya dūrataḥ parivarjayet // (14.2) Par.?
yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati / (15.1) Par.?
saṃśayaprāptamātreyo jīvitaṃ tasya manyate // (15.2) Par.?
atha cejjñātayastasya yāceran praṇipātataḥ / (16.1) Par.?
rasenādyāditi brūyānnāsmai dadyādviśodhanam // (16.2) Par.?
māsena cenna dṛśyeta viśeṣastasya śobhanaḥ / (17.1) Par.?
rasaiścānyair bahuvidhair durlabhaṃ tasya jīvitam // (17.2) Par.?
niṣṭhyūtaṃ ca purīṣaṃ ca retaścāmbhasi majjati / (18.1) Par.?
yasya tasyāyuṣaḥ prāptamantamāhurmanīṣiṇaḥ // (18.2) Par.?
niṣṭhyūte yasya dṛśyante varṇā bahuvidhāḥ pṛthak / (19.1) Par.?
tacca sīdaty apaḥ prāpya na sa jīvitumarhati // (19.2) Par.?
pittamūṣmānugaṃ yasya śaṅkhau prāpya vimūrchati / (20.1) Par.?
sa rogaḥ śaṅkhako nāmnā trirātrāddhanti jīvitam // (20.2) Par.?
saphenaṃ rudhiraṃ yasya muhurāsyāt prasicyate / (21.1) Par.?
śūlaiśca tudyate kukṣiḥ pratyākhyeyastathāvidhaḥ // (21.2) Par.?
balamāṃsakṣayastīvro rogavṛddhirarocakaḥ / (22.1) Par.?
yasyāturasya lakṣyante trīn pakṣānna sa jīvati // (22.2) Par.?
tatra ślokau / (23.1) Par.?
vijñānāni manuṣyāṇāṃ maraṇe pratyupasthite / (23.2) Par.?
bhavantyetāni saṃpaśyedanyānyevaṃvidhāni ca // (23.3) Par.?
tāni sarvāṇi lakṣyante na tu sarvāṇi mānavam / (24.1) Par.?
viśanti vinaśiṣyantaṃ tasmādbodhyāni sarvataḥ // (24.2) Par.?
Duration=0.080480098724365 secs.