Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, midday sacrifice, mādhyandina, mādhyaṃdinasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15456
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa stauṣa ity eva nidhanam upait // (1) Par.?
tā atoṣayat // (2) Par.?
tā asya vaśam āyan // (3) Par.?
toṣayati dviṣato bhrātṛvyān vaśam asya svā āyanti ya evaṃ veda // (4) Par.?
sa yad āmahīyamānā apaśyat tad āmahīyavasyāmahīyavatvam // (5) Par.?
yad v evainā vaśe kṛtvāmahīyata tad v evāmahīyavasyāmahīyavatvam // (6) Par.?
ā svān vaśe kṛtvā mahīyate ya evaṃ veda // (7) Par.?
tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta // (8) Par.?
vaśa evainān kurute // (9) Par.?
uttarakuravo hāhur avaṣaṭkṛtasyaiva somasya kurupañcālā bhakṣayantīti // (10) Par.?
ekaikasyai devatāyai hotā vaṣaṭkaroti sarvābhya udgātā // (11) Par.?
sarvadevatyo hy udgātā // (12) Par.?
āmahīyavasya nidhanena vaṣaṭkuryād iti // (13) Par.?
vaṣaṭkṛtasyaiva somasya bhakṣayanti // (14) Par.?
tad u ha smāha mārjaḥ śailano bhrātṛvyān vāva nidhanena toṣayatīti // (15) Par.?
purastād eva nidhanasya vaṣaṭkuryād vauṣaḍ bhūmī o dadā iti // (16) Par.?
vaṣaṭkṛtasyaiva somasya bhakṣayati // (17) Par.?
Duration=0.034405946731567 secs.