UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15456
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa stauṣa ity eva nidhanam upait // (1)
Par.?
tā asya vaśam āyan // (3)
Par.?
toṣayati dviṣato bhrātṛvyān vaśam asya svā āyanti ya evaṃ veda // (4)
Par.?
sa yad āmahīyamānā apaśyat tad āmahīyavasyāmahīyavatvam // (5)
Par.?
yad v evainā vaśe kṛtvāmahīyata tad v evāmahīyavasyāmahīyavatvam // (6) Par.?
ā svān vaśe kṛtvā mahīyate ya evaṃ veda // (7)
Par.?
tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta // (8)
Par.?
vaśa evainān kurute // (9)
Par.?
uttarakuravo hāhur avaṣaṭkṛtasyaiva somasya kurupañcālā bhakṣayantīti // (10)
Par.?
ekaikasyai devatāyai hotā vaṣaṭkaroti sarvābhya udgātā // (11)
Par.?
sarvadevatyo hy udgātā // (12)
Par.?
āmahīyavasya nidhanena vaṣaṭkuryād iti // (13)
Par.?
vaṣaṭkṛtasyaiva somasya bhakṣayanti // (14)
Par.?
tad u ha smāha mārjaḥ śailano bhrātṛvyān vāva nidhanena toṣayatīti // (15)
Par.?
purastād eva nidhanasya vaṣaṭkuryād vauṣaḍ bhūmī o dadā iti // (16)
Par.?
vaṣaṭkṛtasyaiva somasya bhakṣayati // (17)
Par.?
Duration=0.034405946731567 secs.