Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ariṣṭa, riṣṭa, kālavijñāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5340
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'ṇujyotīyamindriyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
aṇujyotiranekāgro duśchāyo durmanāḥ sadā / (3.1) Par.?
ratiṃ na labhate yāti paralokaṃ samāntaram // (3.2) Par.?
baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate / (4.1) Par.?
lokāntaragataḥ piṇḍaṃ bhuṅkte saṃvatsareṇa saḥ // (4.2) Par.?
saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm / (5.1) Par.?
saṃvatsarānte jantuḥ sa saṃpaśyati mahattamaḥ // (5.2) Par.?
vikṛtyā vinimittaṃ yaḥ śobhāmupacayaṃ dhanam / (6.1) Par.?
prāpnotyato vā vibhraṃśaṃ samāntaṃ tasya jīvitam // (6.2) Par.?
bhaktiḥ śīlaṃ smṛtistyāgo buddhirbalamahetukam / (7.1) Par.?
ṣaḍetāni nivartante ṣaḍbhirmāsairmariṣyataḥ // (7.2) Par.?
dhamanīnāmapūrvāṇāṃ jālamatyarthaśobhanam / (8.1) Par.?
lalāṭe dṛśyate yasya ṣaṇmāsānna sa jīvati // (8.2) Par.?
lekhābhiścandravakrābhirlalāṭamupacīyate / (9.1) Par.?
yasya tasyāyuṣaḥ ṣaḍbhirmāsairantaṃ samādiśet // (9.2) Par.?
śarīrakampaḥ saṃmoho gatirvacanameva ca / (10.1) Par.?
mattasyevopalabhyante yasya māsaṃ na jīvati // (10.2) Par.?
retomūtrapurīṣāṇi yasya majjanti cāmbhasi / (11.1) Par.?
sa māsāt svajanadveṣṭā mṛtyuvāriṇi majjati // (11.2) Par.?
hastapādaṃ mukhaṃ cobhe viśeṣādyasya śuṣyataḥ / (12.1) Par.?
śūyete vā vinā dehāt sa ca māsaṃ na jīvati // (12.2) Par.?
lalāṭe mūrdhni bastau vā nīlā yasya prakāśate / (13.1) Par.?
rājī bālendukuṭilā na sa jīvitumarhati // (13.2) Par.?
pravālaguṭikābhāsā yasya gātre masūrikāḥ / (14.1) Par.?
utpadyāśu vinaśyanti na cirāt sa vinaśyati // (14.2) Par.?
grīvāvamardo balavāñjihvāśvayathureva ca / (15.1) Par.?
bradhnāsyagalapākaśca yasya pakvaṃ tamādiśet // (15.2) Par.?
saṃbhramo 'tipralāpo 'tibhedo 'sthnām atidāruṇaḥ / (16.1) Par.?
kālapāśaparītasya trayametat pravartate // (16.2) Par.?
pramuhya luñcayet keśān parigṛhṇātyatīva ca / (17.1) Par.?
naraḥ svasthavadāhāramabalaḥ kālacoditaḥ // (17.2) Par.?
samīpe cakṣuṣoḥ kṛtvā mṛgayetāṅgulīkaram / (18.1) Par.?
smayate 'pi ca kālāndha ūrdhvagānimiṣekṣaṇaḥ // (18.2) Par.?
śayanādāsanādaṅgāt kāṣṭhāt kuḍyādathāpi vā / (19.1) Par.?
asanmṛgayate kiṃcit sa muhyan kālacoditaḥ // (19.2) Par.?
ahāsyahāsī saṃmuhyan praleḍhi daśanacchadau / (20.1) Par.?
ahāsya
comp.
∞ hāsin
n.s.m.
← nara (20.2) [amod (1)]
sammuh
Pre. ind., n.s.m.
← nara (20.2) [acl (1)]
pralih
3. sg., Pre. ind.
→ nara (20.2) [nsubj]
← tad (20.2) [acl (1)]
śītapādakarocchvāso yo naro na sa jīvati // (20.2) Par.?
śīta
comp.
∞ pāda
comp.
∞ kara
comp.
∞ ucchvāsa
n.s.m.
yad
n.s.m.
nara
n.s.m.
→ hāsin (20.1) [amod]
→ sammuh (20.1) [acl]
← pralih (20.1) [nsubj (1)]
na
indecl.
tad
n.s.m.
→ pralih (20.1) [acl]
jīv
3. sg., Pre. ind.
āhvayaṃstaṃ samīpasthaṃ svajanaṃ janameva vā / (21.1) Par.?
mahāmohāvṛtamanāḥ paśyannapi na paśyati // (21.2) Par.?
ayogamatiyogaṃ vā śarīre matimān bhiṣak / (22.1) Par.?
khādīnāṃ yugapaddṛṣṭvā bheṣajaṃ nāvacārayet // (22.2) Par.?
atipravṛddhyā rogāṇāṃ manasaśca balakṣayāt / (23.1) Par.?
vāsamutsṛjati kṣipraṃ śarīrī dehasaṃjñakam // (23.2) Par.?
varṇasvarāvagnibalaṃ vāgindriyamanobalam / (24.1) Par.?
hīyate 'sukṣaye nidrā nityā bhavati vā na vā // (24.2) Par.?
bhiṣagbheṣajapānānnagurumitradviṣaśca ye / (25.1) Par.?
vaśagāḥ sarva evaite boddhavyāḥ samavartinaḥ // (25.2) Par.?
eteṣu rogaḥ kramate bheṣajaṃ pratihanyate / (26.1) Par.?
naiṣāmannāni bhuñjīta na codakamapi spṛśet // (26.2) Par.?
pādāḥ sametāścatvāraḥ sampannāḥ sādhakairguṇaiḥ / (27.1) Par.?
vyarthā gatāyuṣo dravyaṃ vinā nāsti guṇodayaḥ // (27.2) Par.?
parīkṣyamāyurbhiṣajā nīrujasyāturasya ca / (28.1) Par.?
āyurjñānaphalaṃ kṛtsnamāyurjñe hyanuvartate // (28.2) Par.?
tatra ślokaḥ / (29.1) Par.?
kriyāpathamatikrāntāḥ kevalaṃ dehamāplutāḥ / (29.2) Par.?
cihnaṃ kurvanti yaddoṣāstadariṣṭaṃ nirucyate // (29.3) Par.?
Duration=0.23431301116943 secs.