Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11452
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrāvastyāṃ nidānam // (1) Par.?
tena khalu samayena bhadraṃkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī // (2) Par.?
kathaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ sa yadi riktakāni kośakoṣṭhāgārāṇi paśyati sahadarśanādeva pūryante // (3) Par.?
evaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ // (4) Par.?
kathaṃ meṇḍhakapatnī sā ekasyārthāya sthālikāṃ sādhayati śatāni sahasrāṇi ca bhuñjate // (5) Par.?
p. 124
evaṃ meṇḍhakapatnī // (6) Par.?
kathaṃ meṇḍhakaputraḥ tasya pañcaśatiko nakulako kaṭyāṃ baddhastiṣṭhati // (7) Par.?
sa yadi śataṃ sahasraṃ vā parityajati tadā pūrṇa eva tiṣṭhati na parikṣīyate // (8) Par.?
evaṃ meṇḍhakaputraḥ // (9) Par.?
kathaṃ meṇḍhakasnuṣā sā ekasyārthāya gandhaṃ sampādayati śatasahasrasya paryāptirbhavati // (10) Par.?
evaṃ meṇḍhakasnuṣā // (11) Par.?
kathaṃ meṇḍhakadāsaḥ sa yadaikaṃ halasīraṃ kṛṣati tadā sapta sīrāḥ kṛṣṭā bhavanti // (12) Par.?
evaṃ meṇḍhakadāsaḥ // (13) Par.?
kathaṃ meṇḍhakadāsī mahāpuṇyā sā yadaikaṃ vastu rakṣati tatsaptaguṇaṃ syāt // (14) Par.?
yadā ekamātraṃ pratijāgarti tadā sapta mātrāḥ saṃpadyante // (15) Par.?
evaṃ meṇḍhakadāsī mahāpuṇyā // (16) Par.?
dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām // (17) Par.?
kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam // (18) Par.?
p. 125
apyevātikramedvelāṃ sāgaro makarālayaḥ / (19.1) Par.?
na tu vaineyavatsānāṃ buddho velāmatikramet // (19.2) Par.?
sarvajñasaṃtānanivāsinī hi kāruṇyadhenur mṛgayatyakhinnā / (20.1) Par.?
vaineyavatsān bhavadurganaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ // (20.2) Par.?
bhagavān saṃlakṣayati ayaṃ meṇḍhako gṛhapatiḥ saparivāro bhadraṃkare nagare prativasati // (21) Par.?
tasya vaineyakālaṃ pakvamiva gaṇḍaṃ śastrābhinipātamavekṣate // (22) Par.?
yannvahaṃ bhadraṃkareṣu janapadeṣu cārikām careyam // (23) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda bhikṣūṇāmārocaya tathāgato bhikṣavo bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati // (24) Par.?
yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṣu janapadeṣu cārikāṃ cartum sa cīvarakāṇi pratigṛhṇātu iti // (25) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmanto bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati // (26) Par.?
yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṣu janapadeṣu cārikāṃ caritum sa cīvarakāṇi pratigṛhṇātu iti // (27) Par.?
evamāyuṣmanniti te bhikṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti // (28) Par.?
atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca // (29) Par.?
p. 126
evamanekaguṇagaṇasamanvāgato buddho bhagavāñ janapadacārikayā bhadraṃkaraṃ nagaraṃ samprasthitaḥ // (30) Par.?
yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam nirbhartsitā ānanditā devamanuṣyāḥ toṣitāni sajjanahṛdayāni tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ // (31) Par.?
tataḥ kecidbhadraṃkaraṃ nagaraṃ gatvā avasthitāḥ // (32) Par.?
taiḥ śrutaṃ śramaṇagautama āgacchatīti // (33) Par.?
śrutvā ca punarvyathitāste parasparaṃ kathayanti pūrvaṃ tāvadvayaṃ śramaṇena gautamena madhyadeśānnirvāsitāḥ // (34) Par.?
sa yadīhāgamiṣyati niyatamito 'pi nirvāsayiṣyati // (35) Par.?
tadupāyasaṃvidhānaṃ kartavyamiti // (36) Par.?
te kulopakaraṇaśālā upasaṃkramya kathayanti dharmalābho dharmalābhaḥ // (37) Par.?
te kathayanti kimidam avalokitā gamiṣyāmaḥ // (38) Par.?
kasyārthāya dṛṣṭā asmābhiryuṣmākaṃ saṃpattiḥ yāvadvipattiṃ na paśyāmaḥ // (39) Par.?
āryakāḥ asmākaṃ vipattirbhaviṣyati // (40) Par.?
bhavantaḥ śramaṇo gautamaḥ kṣurāśaniṃ pātayannanekā aputrikā apatikāśca kurvannāgacchati // (41) Par.?
āryāḥ yadyevam yasminneva kāle sthātavyaṃ tasminneva kāle 'smākaṃ parityāgas kriyate // (42) Par.?
p. 127
tiṣṭhata na gantavyam // (43) Par.?
te kathayanti kiṃ vayaṃ na tiṣṭhāmaḥ na yūyamasmākaṃ śroṣyatha // (44) Par.?
āryāḥ kathayata śroṣyāmaḥ // (45) Par.?
te kathayanti bhadraṃkarasāmantakena sarvajanakāyamudvāsya bhadraṃkaraṃ nagaraṃ pravāsayata // (46) Par.?
śādvalāni kṛṣata // (47) Par.?
sthaṇḍilāni pātayata // (48) Par.?
puṣpaphalavṛkṣaṃ chedayata // (49) Par.?
pānīyāni viṣeṇa dūṣayata // (50) Par.?
te kathayanti āryāḥ tiṣṭhata sarvamanutiṣṭhāma iti // (51) Par.?
te 'vasthitāḥ // (52) Par.?
tatastairbhadraṃkaranagarasāmantakena sarvo janakāya udvāsya bhadraṃkaraṃ nagaraṃ pravāsitaḥ śādvalāni kṛṣṭāni sthaṇḍilāni pātitāni puṣpaphalavṛkṣāśchinnāḥ pānīyāni viṣadūṣitāni // (53) Par.?
tataḥ śakro devendraḥ saṃlakṣayati na mama pratirūpam yadahaṃ bhagavato 'satkāramadhyupekṣeyam // (54) Par.?
yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati // (55) Par.?
yannvahaṃ bhagavataḥ saśrāvakasaṃghasya sukhasparśārthāya autsukyamāpadyeyamiti // (56) Par.?
tena vātabalāhakānāṃ devaputrāṇāmājñā dattā gacchata bhadraṃkaranagarasāmantakena viṣapānīyāni śoṣayata iti // (57) Par.?
varṣabalāhakānāṃ devaputrāṇāmājñā dattā aṣṭāṅgopetasya pānīyasyāpūryateti // (58) Par.?
cāturmahārājikā devā uktāḥ yūyaṃ bhadraṃkarāṇāṃ janapadānāṃ vāsayateti // (59) Par.?
tato vātabalāhakair devaputrairviṣadūṣitāni pānīyāni śoṣitāni varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni // (60) Par.?
cāturmahārājikairdevair bhadraṃkaranagarasāmantakaṃ sarvamāvāsitam // (61) Par.?
janapadā ṛddhāḥ sphītāḥ saṃvṛttāḥ // (62) Par.?
tīrthyair nagarajanakāyasametair avacarakāḥ preṣitāḥ gatvā paśyata kīdṛśā janapadā iti // (63) Par.?
te gatāḥ paśyantyatiśayena janapadān ṛddhān sphītān // (64) Par.?
tata āgatya kathayanti bhavantaḥ na kadācidasmābhirevaṃrūpā janapadā ṛddhāḥ sphītā dṛṣṭapūrvā iti // (65) Par.?
p. 128
tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti // (66) Par.?
te kathayanti āryāḥ tiṣṭhata kim yuṣmākaṃ śramaṇo gautamaḥ karoti so 'pi pravrajitaḥ yūyamapi pravrajitā bhikṣācarāḥ // (67) Par.?
kimasau yuṣmākaṃ bhikṣāṃ cariṣyatīti tīrthyāḥ kathayanti samayena tiṣṭhāmo yadi yūyaṃ kriyākāraṃ kuruta na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam // (68) Par.?
ya upasaṃkrāmati sa ṣaṣṭikārṣāpaṇo daṇḍya iti // (69) Par.?
taiḥ pratijñātaṃ kriyākāraśca kṛtaḥ // (70) Par.?
tato janapadacārikāṃ caran bhadraṃkaraṃ nagaramanuprāptaḥ // (71) Par.?
bhadraṃkare nagare viharati dakṣiṇāyatane // (72) Par.?
tena khalu samayena kapilavastuno brāhmaṇadārikā bhadraṃkare nagare pariṇītā // (73) Par.?
tayā prākārasthayā bhagavānandhakāre dṛṣṭaḥ // (74) Par.?
sā saṃlakṣayati ayaṃ bhagavāñ śākyakulanandanaḥ śākyakulādrājyamapahāya pravrajitaḥ // (75) Par.?
sa idānīmandhakāre tiṣṭhati // (76) Par.?
yadyatra sopānaṃ syāt ahaṃ pradīpamādāyāvatareyamiti // (77) Par.?
tato bhagavatā tasyāścetasā cittamājñāya sopānaṃ nirmitam // (78) Par.?
tato hṛṣṭatuṣṭapramuditā pradīpamādāya sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntā // (79) Par.?
upasaṃkramya bhagavataḥ purastāt pradīpaṃ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya // (80) Par.?
tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti // (81) Par.?
atha bhagavāṃstāṃ dārikāmidamavocat ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama upasaṃkramyaivaṃ madvacanādārogyāpaya evaṃ ca vada gṛhapate tvāmuddiśyāhamihāgataḥ tvaṃ ca dvāraṃ baddhvā sthitaḥ // (82) Par.?
yuktametadevamatitheḥ pratipattum yathā tvam pratipanna iti yadi kathayati gaṇena kriyākāraḥ kṛta iti vaktavyas tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati // (83) Par.?
sa yadi śataṃ vā sahasraṃ vā vyayīkaroti pūryata eva na parikṣīyate // (84) Par.?
p. 129
na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti evaṃ bhadanteti sā dārikā bhagavataḥ pratiśrutya samprasthitā // (85) Par.?
yathāparijñātaiva kenacideva meṇḍhakasya gṛhapateḥ sakāśaṃ gatā // (86) Par.?
gatvā ca kathayati gṛhapate bhagavāṃsta ārogyayati // (87) Par.?
sa kathayati vande buddhaṃ bhagavantam // (88) Par.?
gṛhapate bhagavānevamāha tvāmevāhamuddiśyāgataḥ tvaṃ ca dvāraṃ baddhvā avasthitaḥ // (89) Par.?
yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti sa kathayati dārike gaṇena kriyākāraḥ kṛtaḥ na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam // (90) Par.?
ya upasaṃkrāmati sa gaṇena ṣaṣṭikārṣāpaṇo daṇḍya iti // (91) Par.?
gṛhapate bhagavān kathayati tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati // (92) Par.?
sa yadi śataṃ vā sahasraṃ vā vyayīkaroti pūryata eva na parikṣīyate // (93) Par.?
na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti sa saṃlakṣayati na kaścidetajjānīte // (94) Par.?
nūnaṃ sarvajñaḥ sa bhagavān // (95) Par.?
gacchāmīti // (96) Par.?
sa ṣaṣṭikārṣāpaṇān dvāre sthāpayitvā brāhmaṇadārikopadiṣṭena sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntaḥ // (97) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya // (98) Par.?
tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam // (99) Par.?
sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti // (100) Par.?
tato meṇḍhako gṛhapatirbhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ // (101) Par.?
svagṛhaṃ gatvā nagaramadhye kārṣāpaṇānāṃ rāśiṃ vyavasthāpya gāthāṃ bhāṣate // (102) Par.?
yo draṣṭumicchati jinaṃ jitarāgadoṣaṃ nirbandhamapratisamaṃ karuṇāvadātam / (103.1) Par.?
so 'niścareṇa hṛdayena suniścitena kṣipraṃ prayātu dhanamasya mayā pradeyam / (103.2) Par.?
iti // (103.3) Par.?
janakāyaḥ kathayati gṛhapate śreyaḥ śramaṇasya gautamasya darśanam sa kathayati śreyaḥ // (104) Par.?
te kathayanti yadyevam gaṇenaivaṃ kriyākāraḥ kṛto gaṇa eva udghāṭayatu // (105) Par.?
ko 'tra virodhas te kriyākāramudghāṭya nirgantumārabdhāḥ // (106) Par.?
tataḥ parasparaṃ saṃghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ // (107) Par.?
prākārasya khaṇḍaḥ patitaḥ // (108) Par.?
anekāni prāṇiśatasahasrāṇi nirgatāni kānicit kutūhalajātāni kānicit pūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni // (109) Par.?
te gatvā bhagavataḥ pādābhivandanaṃ kṛtvā purato niṣaṇṇāḥ // (110) Par.?
yāvadbhagavataḥ sāmantakena parṣat saṃnipatitā // (111) Par.?
atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni // (112) Par.?
bhagavato 'ciraṃ dharmaṃ deśayato bhojanakālo 'tikrāntaḥ // (113) Par.?
meṇḍhako gṛhapatiḥ kathayati bhagavan bhaktakṛtyaṃ kriyatāmiti // (114) Par.?
bhagavānāha gṛhapate bhojanakālo 'tikrānta iti // (115) Par.?
sa kathayati bhagavan kimakāle kalpate bhagavānāha ghṛtaguḍaśarkarāpānakāni ceti // (116) Par.?
tato meṇḍhakena gṛhapatinā śilpina āhūya uktāḥ bhagavato 'kālakhādyakāni śīghraṃ sajjīkuruteti // (117) Par.?
tairakālakāni sajjīkṛtāni // (118) Par.?
tato meṇḍhakena gṛhapatinā buddhapramukho bhikṣusaṃgho 'kālakhādyakairakālapānakaiśca saṃtarpitaḥ // (119) Par.?
tato bhagavān meṇḍhakaṃ gṛhapatiṃ saparivāraṃ satyeṣu pratiṣṭhāpitaṃ karvaṭanivāsinaṃ janakāyam yathābhavyatayā vinīya prakrāntaḥ // (120) Par.?
idamavocadbhagavān // (121) Par.?
āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (122) Par.?
Duration=0.23761701583862 secs.