Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11470
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ mayā śrutam // (1.1) Par.?
ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām // (2.1) Par.?
tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti // (3.1) Par.?
tena khalu samayena anyatamo goghātako mahāntaṃ vṛṣabhamādāya nagarānniṣkramati praghātayitum // (4.1) Par.?
tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati śīghramenaṃ vṛṣaṃ ghātaya vayaṃ māṃsenārthina iti // (5.1) Par.?
sa kathayati evaṃ kariṣyāmi kiṃtu muhūrtamudīkṣadhvamiti // (6.1) Par.?
tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti // (7.1) Par.?
sa caivaṃ vihvalavadanastrāṇānveṣī tiṣṭhati // (8.1) Par.?
bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāviśat // (9.1) Par.?
athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam // (10.1) Par.?
p. 137
sahadarśanaiścāsya bhagavato 'ntike cittamabhiprasannam // (11.1) Par.?
prasannacittaśca saṃlakṣayati prāsādiko 'yaṃ sattvaviśeṣaḥ // (12.1) Par.?
śakṣyatyeṣo mama prāṇaparitrāṇaṃ kartum // (13.1) Par.?
yannvahamenamupasaṃkrameyamiti // (14.1) Par.?
atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacitta eṣo me śaraṇamiti sahasaiva tāni dṛḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṃstenopasaṃkrāntaḥ // (15.1) Par.?
upasaṃkramyobhābhyāṃ jānubhyāṃ bhagavataḥ pādayor nipatya pādau jihvayā nileḍhumārabdhaḥ // (16.1) Par.?
sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ // (17.1) Par.?
tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat kuruṣva tvaṃ bhoḥ puruṣa anena govṛṣabheṇa sārdhaṃ sātmyam // (18.1) Par.?
jīvitenāchādayeti // (19.1) Par.?
sa kathayati nāhaṃ bhadanta prabhavāmyenaṃ jīvitenāchādayitum // (20.1) Par.?
tatkasya hetoḥ mayā eṣa bahunā mūlyena krītaḥ // (21.1) Par.?
putradāraṃ ca me bahu poṣitavyamiti // (22.1) Par.?
bhagavānāha yadi mūlyaṃ dīyate pratimuñcasīti // (23.1) Par.?
sa kathayati pratimokṣyāmi bhagavanniti // (24.1) Par.?
atha bhagavāṃllaukikacittamutpādayati aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti // (25.1) Par.?
sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt // (26.1) Par.?
atha bhagavāñśakraṃ devendramidamavocat anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam // (27.1) Par.?
adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasahasraṃ vṛṣamūlyam // (28.1) Par.?
atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ // (29.1) Par.?
śakro devendro bhagavataḥ pādau śirasā vanditvā tatraivāntarhitaḥ // (30.1) Par.?
atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṃ vyavalokayamāno 'sthāt // (31.1) Par.?
atha bhagavān smitamakārṣīt // (32.1) Par.?
p. 138
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti // (33.1) Par.?
yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti // (34.1) Par.?
tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante // (35.1) Par.?
teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti // (36.1) Par.?
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati // (37.1) Par.?
teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti // (38.1) Par.?
api tvayamapūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti // (39.1) Par.?
te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti // (40.1) Par.?
yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti // (41.1) Par.?
gāthādvayaṃ bhāṣante // (42.1) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (43.1) Par.?
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (43.2) Par.?
p. 139
yo hyasmin dharmavinaye apramattaścariṣyati / (44.1) Par.?
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (44.2) Par.?
iti // (45.1) Par.?
atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti // (46.1) Par.?
tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante // (47.1) Par.?
anāgataṃ vyākartukāmo bhavati purastādantardhīyante // (48.1) Par.?
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante // (49.1) Par.?
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante // (50.1) Par.?
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante // (51.1) Par.?
manuṣyopapattiṃ vyākartukāmo bhavati jānunorantardhīyante // (52.1) Par.?
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante // (53.1) Par.?
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante // (54.1) Par.?
devopapattiṃ vyākartukāmo bhavati nābhyāmantardhīyante // (55.1) Par.?
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante // (56.1) Par.?
pratyekāṃ bodhiṃ vyākartukāmo bhavati ūrṇāyāmantardhīyante // (57.1) Par.?
anuttarāṃ samyaksambodhiṃ vyākartukāmo bhavati uṣṇīṣe 'ntardhīyante // (58.1) Par.?
atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmantarhitāḥ // (59.1) Par.?
athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha // (60.1) Par.?
nānāvidho raṅgasahasracitro vaktrāntarānniṣkasitaḥ kalāpaḥ / (61.1) Par.?
avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva // (61.2) Par.?
gāthāṃ ca bhāṣate // (62.1) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ / (63.1) Par.?
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ // (63.2) Par.?
tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendrakāṅkṣitānām / (64.1) Par.?
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (64.2) Par.?
p. 140
nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ / (65.1) Par.?
yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ / (65.2) Par.?
iti // (65.3) Par.?
bhagavānāha evametadānanda evametat // (66.1) Par.?
nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti // (67.1) Par.?
dṛṣṭaste ānanda ayaṃ govṛṣaḥ dṛṣṭo bhadanta // (68.1) Par.?
eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate // (69.1) Par.?
vaiśravaṇasya mahārājasya putro bhaviṣyati // (70.1) Par.?
tataścyutvā trāyastriṃśeṣu deveṣūpapatsyate // (71.1) Par.?
śakrasya devendrasya putro bhaviṣyati // (72.1) Par.?
tataścyutvā yāmeṣu deveṣūpapatsyate // (73.1) Par.?
yāmasya devasya putro bhaviṣyati // (74.1) Par.?
tataścyutvā tuṣiteṣu deveṣūpapatsyate // (75.1) Par.?
sa tuṣitasya devasya putro bhaviṣyati // (76.1) Par.?
tataścyutvā nirmāṇaratiṣu deveṣūpapatsyate // (77.1) Par.?
sunirmitasya devaputrasya putro bhaviṣyati // (78.1) Par.?
tataścyutvā parinirmitavaśavartiṣu deveṣūpapatsyate // (79.1) Par.?
vaśavartino devaputrasya putro bhaviṣyati // (80.1) Par.?
tadanayā saṃtatyā navanavatikalpasahasrāṇi vinipātaṃ na gamiṣyati // (81.1) Par.?
tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ // (82.1) Par.?
tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti // (83.1) Par.?
tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam // (84.1) Par.?
pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (85.1) Par.?
imāmeva samudraparyantāṃ mahāpṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati // (86.1) Par.?
so 'pareṇa samayena dānāni dattvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati aśokavarṇo nāma pratyekabuddho bhaviṣyati // (87.1) Par.?
athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni // (88.1) Par.?
govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca // (89.1) Par.?
na praṇaśyanti karmāṇi api kalpaśatairapi / (90.1) Par.?
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (90.2) Par.?
bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān // (91.1) Par.?
sa bandhumatīṃ rājadhānīmupaniśritya viharati anyatamasmin vanaṣaṇḍe // (92.1) Par.?
tasya nātidūre ṣaṣṭibhikṣavaḥ prativasantyāraṇyakāḥ piṇḍapātikāḥ // (93.1) Par.?
sarve ca vītarāgā vigatadveṣā vigatamohā yāvat pañcamātrāṇi dhūrtakaśatāni tena tenāhiṇḍyamānāni taṃ pradeśamanuprāptāni // (94.1) Par.?
teṣāmetadabhavat ete hi pravrajitā mahātmāna īdṛśeṣu sthāneṣvabhiramante // (95.1) Par.?
yadyeṣāṃ jīvitopacchedaṃ na kariṣyāmaḥ na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṣyati // (96.1) Par.?
yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti // (97.1) Par.?
te 'smākaṃ rājñaḥ samarpayiṣyanti // (98.1) Par.?
tatrāsmābhiścārakāvaruddhairmartavyaṃ bhaviṣyati // (99.1) Par.?
kathamatra pratipattavyamiti ekastatraiva nirghṛṇahṛdayastyaktaparalokaḥ // (100.1) Par.?
p. 142
sa kathayati aghātayitvā etān kutaḥ kṣema iti taiste jīvitādvyaparopitāḥ // (101.1) Par.?
te caitatkarma kṛtvā pāpakamakuśalam ekanavatikalpān apāyeṣūpapannāḥ // (102.1) Par.?
yadbhūyasā tu narakeṣu tiryagyonau upapannāśca santo nityaṃ śastreṇa praghātitāḥ // (103.1) Par.?
tatra yo 'sau caurasteṣāṃ samādāpakaḥ sa evāyaṃ govṛṣaḥ // (104.1) Par.?
tasya karmaṇo vipākena iyantaṃ kālaṃ na kadācit sugatau upapannaḥ // (105.1) Par.?
yatpunaridānīṃ mamāntike cittaṃ prasāditam tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati // (106.1) Par.?
evaṃ hi ānanda tathāgatānāṃ cittaprasādo 'pyacintyavipākaḥ kiṃ punaḥ praṇidhānam // (107.1) Par.?
tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam // (108.1) Par.?
athāyuṣmān ānando bhagavato bhāṣitamabhyānandyānumodya bhikṣūṇāṃ purastādgāthā bhāṣate // (109.1) Par.?
aho nāthasya kāruṇyaṃ sarvajñasya hitaiṣiṇaḥ / (110.1) Par.?
sukṛtenaiva vātsalyam yasyedṛśamahādbhutam // (110.2) Par.?
āpanno hi paraṃ kṛcchraṃ govṛṣo yena mocitaḥ / (111.1) Par.?
vyākṛtaśca bhave divye pratyekaśca jino hyasau / (111.2) Par.?
iti // (111.3) Par.?
idamavocadbhagavān // (112.1) Par.?
āttamanasaste bhikṣavo bhāṣitamabhyanandan // (113.1) Par.?
Duration=0.35673904418945 secs.