Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ariṣṭa, riṣṭa, kālavijñāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5341
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto gomayacūrṇīyamindriyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhani jāyate / (3.1) Par.?
sasnehaṃ bhraśyate caiva māsāntaṃ tasya jīvitam // (3.2) Par.?
nikaṣanniva yaḥ pādau cyutāṃsaḥ paridhāvati / (4.1) Par.?
vikṛtyā na sa loke 'smiṃściraṃ vasati mānavaḥ // (4.2) Par.?
yasya snātānuliptasya pūrvaṃ śuṣyatyuro bhṛśam / (5.1) Par.?
ārdreṣu sarvagātreṣu so 'rdhamāsaṃ na jīvati // (5.2) Par.?
yamuddiśyāturaṃ vaidyaḥ saṃvartayitumauṣadham / (6.1) Par.?
yatamāno na śaknoti durlabhaṃ tasya jīvitam // (6.2) Par.?
vijñātaṃ bahuśaḥ siddhaṃ vidhivaccāvacāritam / (7.1) Par.?
na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam // (7.2) Par.?
āhāramupayuñjāno bhiṣajā sūpakalpitam / (8.1) Par.?
yaḥ phalaṃ tasya nāpnoti durlabhaṃ tasya jīvitam // (8.2) Par.?
dūtādhikāre vakṣyāmo lakṣaṇāni mumūrṣatām / (9.1) Par.?
yāni dṛṣṭvā bhiṣak prājñaḥ pratyākhyāyādasaṃyamam // (9.2) Par.?
muktakeśe 'thavā nagne rudatyaprayate 'thavā / (10.1) Par.?
bhiṣagabhyāgataṃ dṛṣṭvā dūtaṃ maraṇamādiśet // (10.2) Par.?
supte bhiṣaji ye dūtāśchindatyapi ca bhindati / (11.1) Par.?
āgacchanti bhiṣak teṣāṃ na bhartāramanuvrajet // (11.2) Par.?
juhvatyagniṃ tathā piṇḍān pitṛbhyo nirvapatyapi / (12.1) Par.?
vaidye dūtā ya āyānti te ghnanti prajighāṃsavaḥ // (12.2) Par.?
kathayatyapraśastāni cintayatyathavā punaḥ / (13.1) Par.?
vaidye dūtā manuṣyāṇāmāgacchanti mumūrṣatām // (13.2) Par.?
mṛtadagdhavinaṣṭāni bhajati vyāharatyapi / (14.1) Par.?
apraśastāni cānyāni vaidye dūtā mumūrṣatām // (14.2) Par.?
vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak / (15.1) Par.?
dūtamabhyāgataṃ dṛṣṭvā nāturaṃ tamupācaret // (15.2) Par.?
dīnabhītadrutatrastamalināmasatīṃ striyam / (16.1) Par.?
trīn vyākṛtīṃśca ṣaṇḍhāṃśca dūtān vidyānmumūrṣatām // (16.2) Par.?
aṅgavyasaninaṃ dūtaṃ liṅginaṃ vyādhitaṃ tathā / (17.1) Par.?
samprekṣya cograkarmāṇaṃ na vaidyo gantumarhati // (17.2) Par.?
āturārthamanuprāptaṃ kharoṣṭrarathavāhanam / (18.1) Par.?
dūtaṃ dṛṣṭvā bhiṣagvidyādāturasya parābhavam // (18.2) Par.?
palālabusamāṃsāsthikeśalomanakhadvijān / (19.1) Par.?
mārjanīṃ musalaṃ śūrpamupānaccarma vicyutam // (19.2) Par.?
tṛṇakāṣṭhatuṣāṅgāraṃ spṛśanto loṣṭamaśma ca / (20.1) Par.?
tatpūrvadarśane dūtā vyāharanti mumūrṣatām // (20.2) Par.?
yasmiṃśca dūte bruvati vākyamāturasaṃśrayam / (21.1) Par.?
paśyennimittamaśubhaṃ taṃ ca nānuvrajedbhiṣak // (21.2) Par.?
tathā vyasaninaṃ pretaṃ pretālaṅkārameva vā / (22.1) Par.?
bhinnaṃ dagdhaṃ vinaṣṭaṃ vā tadvādīni vacāṃsi vā // (22.2) Par.?
raso vā kaṭukastīvro gandho vā kauṇapo mahān / (23.1) Par.?
sparśo vā vipulaḥ krūro yadvānyadaśubhaṃ bhavet // (23.2) Par.?
tatpūrvamabhito vākyaṃ vākyakāle 'thavā punaḥ / (24.1) Par.?
dūtānāṃ vyāhṛtaṃ śrutvā dhīro maraṇamādiśet // (24.2) Par.?
iti dūtādhikāro 'yamuktaḥ kṛtsno mumūrṣatām / (25.1) Par.?
pathyāturakulānāṃ ca vakṣyāmyautpātikaṃ punaḥ // (25.2) Par.?
avakṣutamathotkruṣṭaṃ skhalanaṃ patanaṃ tathā / (26.1) Par.?
ākrośaḥ saṃprahāro vā pratiṣedho vigarhaṇam // (26.2) Par.?
vastroṣṇīṣottarāsaṅgaśchatropānadyugāśrayam / (27.1) Par.?
vyasanaṃ darśanaṃ cāpi mṛtavyasanināṃ tathā // (27.2) Par.?
caityadhvajapatākānāṃ pūrṇānāṃ patanāni ca / (28.1) Par.?
hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃśubhiḥ // (28.2) Par.?
pathacchedo biḍālena śunā sarpeṇa vā punaḥ / (29.1) Par.?
mṛgadvijānāṃ krūrāṇāṃ giro dīptāṃ diśaṃ prati // (29.2) Par.?
śayanāsanayānānām uttānānāṃ ca darśanam / (30.1) Par.?
ityetānyapraśastāni sarvāṇyāhurmanīṣiṇaḥ // (30.2) Par.?
etāni pathi vaidyena paśyatāturaveśmani / (31.1) Par.?
śṛṇvatā ca na gantavyaṃ tadāgāraṃ vipaścitā // (31.2) Par.?
ityautpātikamākhyātaṃ pathi vaidyavigarhitam / (32.1) Par.?
imāmapi ca budhyeta gṛhāvasthāṃ mumūrṣatām // (32.2) Par.?
praveśe pūrṇakumbhāgnimṛdbījaphalasarpiṣām / (33.1) Par.?
vṛṣabrāhmaṇaratnānnadevatānāṃ ca nirgatim // (33.2) Par.?
agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca / (34.1) Par.?
bhiṣaṅ mumūrṣatāṃ veśma praviśanneva paśyati // (34.2) Par.?
chinnabhinnāni dagdhāni bhagnāni mṛditāni ca / (35.1) Par.?
durbalāni ca sevante mumūrṣorvaiśmikā janāḥ // (35.2) Par.?
śayanaṃ vasanaṃ yānaṃ gamanaṃ bhojanaṃ rutam / (36.1) Par.?
śrūyate 'maṅgalaṃ yasya nāsti tasya cikitsitam // (36.2) Par.?
śayanaṃ vasanaṃ yānamanyaṃ vāpi paricchadam / (37.1) Par.?
pretavadyasya kurvanti suhṛdaḥ preta eva saḥ // (37.2) Par.?
annaṃ vyāpadyate 'tyarthaṃ jyotiścaivopaśāmyati / (38.1) Par.?
nivāte sendhanaṃ yasya tasya nāsti cikitsitam // (38.2) Par.?
āturasya gṛhe yasya bhidyante vā patanti vā / (39.1) Par.?
atimātramamatrāṇi durlabhaṃ tasya jīvitam // (39.2) Par.?
bhavanti cātra / (40.1) Par.?
yaddvādaśabhiradhyāyairvyāsataḥ parikīrtitam / (40.2) Par.?
mumūrṣatāṃ manuṣyāṇāṃ lakṣaṇaṃ jīvitāntakṛt // (40.3) Par.?
tat samāsena vakṣyāmaḥ paryāyāntaramāśritam / (41.1) Par.?
paryāyavacanaṃ hyarthavijñānāyopapadyate // (41.2) Par.?
atyarthaṃ punar eveyaṃ vivakṣā no vidhīyate / (42.1) Par.?
tasminnevādhikaraṇe yat pūrvamabhiśabditam // (42.2) Par.?
vasatāṃ caramaṃ kālaṃ śarīreṣu śarīriṇām / (43.1) Par.?
abhyugrāṇāṃ vināśāya dehebhyaḥ pravivatsatām // (43.2) Par.?
iṣṭāṃstitikṣatāṃ prāṇān kāntaṃ vāsaṃ jihāsatām / (44.1) Par.?
tantrayantreṣu bhinneṣu tamo 'ntyaṃ pravivikṣatām // (44.2) Par.?
vināśāyeha rūpāṇi yānyavasthāntarāṇi ca / (45.1) Par.?
bhavanti tāni vakṣyāmi yathoddeśaṃ yathāgamam // (45.2) Par.?
prāṇāḥ samupatapyante vijñānam uparudhyate / (46.1) Par.?
vamanti balamaṅgāni ceṣṭā vyuparamanti ca // (46.2) Par.?
indriyāṇi vinaśyanti khilībhavati cetanā / (47.1) Par.?
autsukyaṃ bhajate sattvaṃ ceto bhīrāviśatyapi // (47.2) Par.?
smṛtistyajati medhā ca hrīśriyau cāpasarpataḥ / (48.1) Par.?
upaplavante pāpmāna ojastejaśca naśyati // (48.2) Par.?
śīlaṃ vyāvartate 'tyarthaṃ bhaktiśca parivartate / (49.1) Par.?
vikriyante praticchāyāśchāyāśca vikṛtiṃ prati // (49.2) Par.?
śukraṃ pracyavate sthānādunmārgaṃ bhajate 'nilaḥ / (50.1) Par.?
kṣayaṃ māṃsāni gacchanti gacchatyasṛgapi kṣayam // (50.2) Par.?
ūṣmāṇaḥ pralayaṃ yānti viśleṣaṃ yānti sandhayaḥ / (51.1) Par.?
gandhā vikṛtimāyānti bhedaṃ varṇasvarau tathā // (51.2) Par.?
vaivarṇyaṃ bhajate kāyaḥ kāyacchidraṃ viśuṣyati / (52.1) Par.?
dhūmaḥ saṃjāyate mūrdhni dāruṇākhyaśca cūrṇakaḥ // (52.2) Par.?
satataspandanā deśāḥ śarīre ye 'bhilakṣitāḥ / (53.1) Par.?
te stambhānugatāḥ sarve na calanti kathaṃcana // (53.2) Par.?
guṇāḥ śarīradeśānāṃ śītoṣṇamṛdudāruṇāḥ / (54.1) Par.?
viparyāsena vartante sthāneṣvanyeṣu tadvidhāḥ // (54.2) Par.?
nakheṣu jāyate puṣpaṃ paṅko danteṣu jāyate / (55.1) Par.?
jaṭāḥ pakṣmasu jāyante sīmantāścāpi mūrdhani // (55.2) Par.?
bheṣajāni na saṃvṛttiṃ prāpnuvanti yathāruci / (56.1) Par.?
yāni cāpyupapadyante teṣāṃ vīryaṃ na sidhyati // (56.2) Par.?
nānāprakṛtayaḥ krūrā vikārā vividhauṣadhāḥ / (57.1) Par.?
kṣipraṃ samabhivartante pratihatya balaujasī // (57.2) Par.?
śabdaḥ sparśo raso rūpaṃ gandhaśceṣṭā vicintitam / (58.1) Par.?
utpadyante 'śubhānyeva pratikarmapravṛttiṣu // (58.2) Par.?
dṛśyante dāruṇāḥ svapnā daurātmyamupajāyate / (59.1) Par.?
preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate // (59.2) Par.?
prakṛtirhīyate 'tyarthaṃ vikṛtiścābhivardhate / (60.1) Par.?
kṛtsnamautpātikaṃ ghoram ariṣṭam upalakṣyate // (60.2) Par.?
ityetāni manuṣyāṇāṃ bhavanti vinaśiṣyatām / (61.1) Par.?
lakṣaṇāni yathoddeśaṃ yānyuktāni yathāgamam // (61.2) Par.?
maraṇāyeha rūpāṇi paśyatāpi bhiṣagvidā / (62.1) Par.?
apṛṣṭena na vaktavyaṃ maraṇaṃ pratyupasthitam // (62.2) Par.?
pṛṣṭenāpi na vaktavyaṃ tatra yatropaghātakam / (63.1) Par.?
āturasya bhavedduḥkhamathavānyasya kasyacit // (63.2) Par.?
abruvanmaraṇaṃ tasya nainamiccheccikitsitum / (64.1) Par.?
yasya paśyedvināśāya liṅgāni kuśalo bhiṣak // (64.2) Par.?
liṅgebhyo maraṇākhyebhyo viparītāni paśyatā / (65.1) Par.?
liṅgānyārogyamāgantu vaktavyaṃ bhiṣajā dhruvam // (65.2) Par.?
dūtairautpātikairbhāvaiḥ pathyāturakulāśrayaiḥ / (66.1) Par.?
āturācāraśīleṣṭadravyasaṃpattilakṣaṇaiḥ // (66.2) Par.?
svācāraṃ hṛṣṭamavyaṅgaṃ yaśasyaṃ śuklavāsasam / (67.1) Par.?
amuṇḍam ajaṭaṃ dūtaṃ jātiveśakriyāsamam // (67.2) Par.?
anuṣṭrakharayānastham asaṃdhyāsv agraheṣu ca / (68.1) Par.?
adāruṇeṣu nakṣatreṣv anugreṣu dhruveṣu ca // (68.2) Par.?
vinā caturthīṃ navamīṃ vinā riktāṃ caturdaśīm / (69.1) Par.?
madhyāhnamardharātraṃ ca bhūkampaṃ rāhudarśanam // (69.2) Par.?
vinā deśamaśastaṃ cāśastautpātikalakṣaṇam / (70.1) Par.?
dūtaṃ praśastamavyagraṃ nirdiśedāgataṃ bhiṣak // (70.2) Par.?
dadhyakṣatadvijātīnāṃ vṛṣabhāṇāṃ nṛpasya ca // (71.1) Par.?
ratnānāṃ pūrṇakumbhānāṃ sitasya turagasya ca / (72.1) Par.?
suradhvajapatākānāṃ phalānāṃ yāvakasya ca // (72.2) Par.?
kanyāpuṃvardhamānānāṃ baddhasyaikapaśostasthā / (73.1) Par.?
pṛthivyā uddhṛtāyāśca vahneḥ prajvalitasya ca // (73.2) Par.?
modakānāṃ sumanasāṃ śuklānāṃ candanasya ca / (74.1) Par.?
manojñasyānnapānasya pūrṇasya śakaṭasya ca // (74.2) Par.?
nṛbhirdhenvāḥ savatsāyā vaḍavāyāḥ striyāstathā / (75.1) Par.?
jīvañjīvakasiddhārthasārasapriyavādinām // (75.2) Par.?
haṃsānāṃ śatapatrāṇāṃ cāṣāṇāṃ śikhināṃ tathā / (76.1) Par.?
matsyājadvijaśaṅkhānāṃ priyaṅgūnāṃ ghṛtasya ca // (76.2) Par.?
rucakādarśasiddhārtharocanānāṃ ca darśanam / (77.1) Par.?
gandhaḥ surabhirvarṇaśca suśuklo madhuro rasaḥ // (77.2) Par.?
mṛgapakṣimanuṣyāṇāṃ praśastāśca giraḥ śubhāḥ / (78.1) Par.?
chatradhvajapatākānāmutkṣepaṇamabhiṣṭutiḥ // (78.2) Par.?
bherīmṛdaṅgaśaṅkhānāṃ śabdāḥ puṇyāhanisvanāḥ / (79.1) Par.?
vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ // (79.2) Par.?
pathi veśmapraveśe tu vidyādārogyalakṣaṇam / (80.1) Par.?
maṅgalācārasampannaḥ sāturo vaiśmiko janaḥ // (80.2) Par.?
śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ / (81.1) Par.?
dhanaiśvaryasukhāvāptiriṣṭalābhaḥ sukhena ca // (81.2) Par.?
dravyāṇāṃ tatra yogyānāṃ yojanā siddhireva ca / (82.1) Par.?
gṛhaprāsādaśailānāṃ nāgānāmṛṣabhasya ca // (82.2) Par.?
hayānāṃ puruṣāṇāṃ ca svapne samadhirohaṇam / (83.1) Par.?
somārkāgnidvijātīnāṃ gavāṃ nṝṇāṃ payasvinām // (83.2) Par.?
arṇavānāṃ prataraṇaṃ vṛddhiḥ saṃbādhaniḥsṛtiḥ / (84.1) Par.?
svapne devaiḥ sapitṛbhiḥ prasannaiścābhibhāṣaṇam // (84.2) Par.?
darśanaṃ śuklavastrāṇāṃ hradasya vimalasya ca / (85.1) Par.?
māṃsamatsyaviṣāmedhyacchatrādarśaparigrahaḥ // (85.2) Par.?
svapne sumanasāṃ caiva śuklānāṃ darśanaṃ śubham / (86.1) Par.?
aśvagorathayānaṃ ca yānaṃ pūrvottareṇa ca / (86.2) Par.?
rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam // (86.3) Par.?
sattvalakṣaṇasaṃyogo bhaktirvaidyadvijātiṣu / (87.1) Par.?
sādhyatvaṃ na ca nirvedastadārogyasya lakṣaṇaṃ // (87.2) Par.?
ārogyādbalamāyuśca sukhaṃ ca labhate mahat / (88.1) Par.?
iṣṭāṃścāpyaparān bhāvān puruṣaḥ śubhalakṣaṇaḥ // (88.2) Par.?
uktaṃ gomayacūrṇīye maraṇārogyalakṣaṇam / (89.1) Par.?
dūtasvapnāturotpātayuktisiddhivyapāśrayam // (89.2) Par.?
itīdamuktaṃ prakṛtaṃ yathātathaṃ tadanvavekṣyaṃ satataṃ bhiṣagvidā / (90.1) Par.?
tathā hi siddhiṃ ca yaśaśca śāśvataṃ sa siddhakarmā labhate dhanāni ca // (90.2) Par.?
Duration=0.42651796340942 secs.