Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11480
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā // (1.1) Par.?
tena khalu samayena rājagṛhe nagare ṣaṭ pūrṇādyāḥ śāstāro 'sarvajñāḥ sarvajñamāninaḥ prativasanti sma // (2.1) Par.?
tadyathā pūrṇaḥ kāśyapaḥ maskarī gośālīputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyanaḥ nirgrantho jñātiputraḥ // (3.1) Par.?
atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām // (4.1) Par.?
yadā tu śramaṇo gautamo loke utpannaḥ tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām // (5.1) Par.?
p. 144
asmākaṃ ca lābhasatkāraḥ sarveṇa sarvaṃ samucchinnaḥ // (6.1) Par.?
vayaṃ sma ṛddhimanto jñānavādinaḥ // (7.1) Par.?
śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte // (8.1) Par.?
arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (9.1) Par.?
yadyekaṃ śramaṇo gautamo 'nuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve // (10.1) Par.?
dve śramaṇo gautamaḥ vayaṃ catvāri // (11.1) Par.?
catvāri śramaṇo gautamaḥ vayamaṣṭau // (12.1) Par.?
aṣṭau śramaṇo gautamaḥ vayaṃ ṣoḍaśa // (13.1) Par.?
ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇaṃ vidarśayiṣyāmaḥ // (14.1) Par.?
upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ // (15.1) Par.?
tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam // (16.1) Par.?
atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ // (17.1) Par.?
yannvahaṃ tīrthyānāṃ prahareyam // (18.1) Par.?
iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṃ gośālīputramāmantrayate yatkhalu maskariñjānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñjñānavādītyātmānaṃ parijānīte // (19.1) Par.?
arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (20.1) Par.?
yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ dve // (21.1) Par.?
dve śramaṇo gautamaḥ ahaṃ catvāri // (22.1) Par.?
catvāri śramaṇo gautamaḥ ahamaṣṭau // (23.1) Par.?
aṣṭau śramaṇo gautamaḥ ahaṃ ṣoḍaśa // (24.1) Par.?
ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇamuttaraṃ manuṣyadharmam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ // (25.1) Par.?
p. 145
upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu ahamapyupārdhaṃ mārgaṃ gamiṣyāmi // (26.1) Par.?
tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam // (27.1) Par.?
atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ // (28.1) Par.?
yannvahaṃ tīrthyānāṃ prahareyam // (29.1) Par.?
iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṃjayinaṃ vairaṭṭīputramāmantrayate yatkhalu saṃjayiñ jānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte // (30.1) Par.?
arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (31.1) Par.?
yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ dve // (32.1) Par.?
dve śramaṇo gautamaḥ ahaṃ catvāri // (33.1) Par.?
catvāri śramaṇo gautamaḥ ahamaṣṭau // (34.1) Par.?
aṣṭau śramaṇo gautamaḥ ahaṃ ṣoḍaśa // (35.1) Par.?
ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ taddviguṇamuttaraṃ manuṣyadharmaprātihāryaṃ vidarśayiṣyāmi // (36.1) Par.?
upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu ahamapyupārdhaṃ mārgaṃ gamiṣyāmi // (37.1) Par.?
tatra me bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam // (38.1) Par.?
evamanyonyaṃ sarve viheṭhitāḥ // (39.1) Par.?
ekaika evamāharddherlābhī nāhamiti // (40.1) Par.?
pūraṇādyāḥ ṣaṭ śāstāraḥ sarvajñajñānino yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāman // (41.1) Par.?
upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocan yatkhalu deva jānīyā vayam ṛddhimanto jñānavādinaḥ // (42.1) Par.?
śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte // (43.1) Par.?
arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (44.1) Par.?
yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve // (45.1) Par.?
p. 146
dve śramaṇo gautamaḥ vayaṃ catvāri // (46.1) Par.?
catvāri śramaṇo gautamo vayamaṣṭau // (47.1) Par.?
aṣṭau śramaṇo gautamaḥ vayaṃ ṣoḍaśa // (48.1) Par.?
ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ // (49.1) Par.?
upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ // (50.1) Par.?
tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (51.1) Par.?
evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ // (52.1) Par.?
śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte // (53.1) Par.?
arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (54.1) Par.?
yāvat tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (55.1) Par.?
evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi // (56.1) Par.?
atha tīrthyānāmetadabhavat ayaṃ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ bimbisārastiṣṭhatu // (57.1) Par.?
rājā prasenajit kauśalo madhyasthaḥ // (58.1) Par.?
yadā śramaṇo gautamaḥ śrāvastīṃ gamiṣyati tatra vayaṃ gatvā śramaṇaṃ gautamamuttare manuṣyadharma ṛddhiprātihārye āhvayiṣyāmaḥ // (59.1) Par.?
ityuktvā prakrāntāḥ // (60.1) Par.?
atha rājā māgadhaḥ śreṇyo bimbisāro 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa kṣipram // (61.1) Par.?
bhadraṃ yānaṃ yojaya yatrāhamadhiruhya bhagavantaṃ darśanāyopasaṃkramiṣyāmi paryupāsanāyai // (62.1) Par.?
p. 147
evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ // (63.1) Par.?
upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti // (64.1) Par.?
atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya // (65.1) Par.?
tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmevārāmaṃ prāvikṣat // (66.1) Par.?
antarā rājā māgadhaḥ śreṇyo bimbisāro bhagavantamadrākṣīt // (67.1) Par.?
tadantarā pañca kakudānyapanīya tadyathā uṣṇīṣaṃ chatraṃ khaḍgamaṇiṃ vālavyajanaṃ citre copānahau sa pañca kakudānyapanīya yena bhagavāṃstenopasaṃkrāntaḥ // (68.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (69.1) Par.?
ekāntaniṣaṇṇaṃ viditvā rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati // (70.1) Par.?
anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm // (71.1) Par.?
atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ // (72.1) Par.?
atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti // (73.1) Par.?
bhagavato jñānadarśanaṃ pravartate śrāvastyāṃ pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti // (74.1) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda bhikṣūṇāmārocaya // (75.1) Par.?
tathāgataḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati // (76.1) Par.?
yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ cartum sa cīvarakāṇi dhāvatu sīvyatu rañjayatu // (77.1) Par.?
p. 148
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmantaḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati // (78.1) Par.?
yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ caritum sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti // (79.1) Par.?
te bhikṣava āyuṣmata ānandasya pratyaśrauṣuḥ // (80.1) Par.?
atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ // (81.1) Par.?
anekaiśca devatāśatasahasrairanugamyamāno 'nupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme // (82.1) Par.?
aśrauṣustīrthyāḥ śramaṇo gautamaḥ śrāvastīṃ gata iti // (83.1) Par.?
śrutvā ca punaḥ śrāvastīṃ samprasthitāḥ // (84.1) Par.?
p. 149
te śrāvastīṃ gatvā rājānaṃ prasenajitkauśalamidamavocan yatkhalu deva jānīthā vayam ṛddhimanto jñānavādinaḥ // (85.1) Par.?
śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte // (86.1) Par.?
arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (87.1) Par.?
yadyekaṃ śramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve // (88.1) Par.?
dve śramaṇo gautamaḥ vayaṃ catvāri // (89.1) Par.?
catvāri śramaṇo gautamaḥ vayamaṣṭau // (90.1) Par.?
aṣṭau śramaṇo gautamaḥ vayaṃ ṣoḍaśa // (91.1) Par.?
ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ // (92.1) Par.?
upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ // (93.1) Par.?
tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme ṛddhiprātihāryam // (94.1) Par.?
evamukte rājā prasenajit kauśalastīrthyānidamavocat āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi // (95.1) Par.?
atha rājā prasenajit kauśalo 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa // (96.1) Par.?
kṣipraṃ bhadraṃ yānaṃ yojaya // (97.1) Par.?
ahamabhiruhya adyaiva bhagavantaṃ darśanāyopasaṃkramiṣyāmi paryupāsanāyai // (98.1) Par.?
evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ // (99.1) Par.?
upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyate // (100.1) Par.?
atha rājā prasenajit kauśalo bhadraṃ yānamabhiruhya śrāvastyā niryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāya upasaṃkramituṃ paryupāsanāya // (101.1) Par.?
tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya pādābhyāmeva ārāmaṃ praviśya yena bhagavāṃstenopasaṃkrāntaḥ // (102.1) Par.?
p. 150
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (103.1) Par.?
ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme ṛddhiprātihāryeṇāhvayante // (104.1) Par.?
vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām // (105.1) Par.?
nirbhartsayatu bhagavāṃstīrthyān // (106.1) Par.?
nandayatu devamanuṣyān // (107.1) Par.?
toṣayatu sajjanahṛdayamanāṃsi // (108.1) Par.?
evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti // (109.1) Par.?
api tu ahamevaṃ śrāvakāṇāṃ dharmaṃ deśayāmi praticchannakalyāṇā bhikṣavo viharata vivṛtapāpā iti // (110.1) Par.?
dvirapi trirapi rājā prasenajit kauśalo bhagavantamidamavocat vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām // (111.1) Par.?
nirbhartsayatu tīrthyān // (112.1) Par.?
nandayatu bhagavān devamanuṣyān // (113.1) Par.?
toṣayatu sajjanahṛdayamanāṃsi // (114.1) Par.?
dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ tiṣṭhatāṃ dhriyamāṇānām yāpayatām yaduta daśāvaśyakaraṇīyāni bhavanti // (115.1) Par.?
na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati // (116.1) Par.?
atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja // (117.1) Par.?
itaḥ saptame divase tathāgato mahājanapratyakṣamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati hitāya prāṇinām // (118.1) Par.?
p. 151
atha rājā prasenajit kauśalo bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ bhagavataḥ prātihāryamaṇḍapaṃ kārayeyam // (119.1) Par.?
atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām // (120.1) Par.?
bhagavato 'pi jñānadarśanaṃ pravartate antarā ca śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām // (121.1) Par.?
adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena // (122.1) Par.?
atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat katamasmin bhadanta pradeśe prātihāryamaṇḍapaṃ kārayāmi antarā ca mahārāja śrāvastīmantarā ca jetavanam // (123.1) Par.?
atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ // (124.1) Par.?
atha rājā prasenajit kauśalastīrthyānidamavocat yatkhalu bhavanto jānīran itaḥ saptame divase bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati // (125.1) Par.?
atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati // (126.1) Par.?
nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ // (127.1) Par.?
vayamapi tāvat pakṣaparyeṣaṇaṃ kariṣyāmaḥ // (128.1) Par.?
iti viditvā raktākṣo nāma parivrājaka indrajālābhijñaḥ sa āhūtaḥ // (129.1) Par.?
raktākṣasya parivrājakasyaitat prakaraṇaṃ vistareṇārocayanti evaṃ cāhur yatkhalu raktākṣa jānīyāḥ śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ // (130.1) Par.?
p. 152
sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti // (131.1) Par.?
nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ // (132.1) Par.?
tvamapi tāvat sabrahmacāriṇāṃ pakṣaparyeṣaṇaṃ kuruṣva // (133.1) Par.?
tena tatheti pratijñātam // (134.1) Par.?
atha raktākṣaḥ parivrājako yena nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakās tenopasaṃkrāntaḥ // (135.1) Par.?
upasaṃkramya nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānām etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ // (136.1) Par.?
sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti // (137.1) Par.?
nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ // (138.1) Par.?
bhavadbhirapi brahmacāriṇāṃ sāhāyyaṃ karaṇīyam // (139.1) Par.?
saptame divase yuṣmābhirbahiḥ śrāvastyā nirgantavyam // (140.1) Par.?
taistatheti pratijñātam // (141.1) Par.?
athānyatamasmin parvate pañcamātrāṇi ṛṣiśatāni prativasanti // (142.1) Par.?
atha raktākṣaḥ parivrājako yena te ṛṣayastenopasaṃkrāntaḥ // (143.1) Par.?
upasaṃkramya teṣāmetatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautama ṛddhyā āhūtaḥ // (144.1) Par.?
sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti // (145.1) Par.?
nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ // (146.1) Par.?
bhavadbhirapi sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam // (147.1) Par.?
saptame divase yuṣmābhiḥ śrāvastīmāgantavyam // (148.1) Par.?
taistatheti pratijñātam // (149.1) Par.?
tena khalu samayena subhadro nāma parivrājakaḥ pañcābhijñaḥ // (150.1) Par.?
tasya kuśinagaryāmāvasatho 'navatapte mahāsarasi divā vihāraḥ // (151.1) Par.?
atha raktākṣaḥ parivrājako yena subhadraḥ parivrājakastenopasaṃkrāntaḥ // (152.1) Par.?
upasaṃkramya etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu subhadra jānīyāḥ śramaṇo gautamo 'smābhir ṛddhyā āhūtaḥ // (153.1) Par.?
sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti // (154.1) Par.?
nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ // (155.1) Par.?
tvayā sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam // (156.1) Par.?
p. 153
saptame divase tvayā śrāvastīmāgantavyam // (157.1) Par.?
subhadreṇābhihitam na śobhanaṃ bhavadbhiḥ kṛtam yadyuṣmābhiḥ śramaṇo gautamo ṛddhyā āhūtaḥ // (158.1) Par.?
tatkasya hetor mama tāvat kuśinagaryāmāvāso 'navatapte mahāsarasi divā vihāraḥ // (159.1) Par.?
śramaṇasya gautamasya śāriputro nāma śiṣyastasya cundo nāma śrāmaṇerakastasyāpi tatraivānavatapte mahāsarasi divā vihāraḥ // (160.1) Par.?
na tathānavataptakāyikā devatā api kārān kartavyān manyante yathā tasya // (161.1) Par.?
eko 'yaṃ samayaḥ // (162.1) Par.?
ihāhaṃ kuśinagarīṃ piṇḍāya caritvā piṇḍapātamādāya anavataptaṃ mahāsarasaṃ gacchāmi // (163.1) Par.?
tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati // (164.1) Par.?
cundaḥ śramaṇoddeśaḥ pāṃśukūlānyādāyānavataptaṃ mahāsaro gacchati // (165.1) Par.?
tasyānavataptakāyikā devatā pāṃśukūlāni dhāvayitvā tena pānīyenātmānaṃ siñcati // (166.1) Par.?
yasya tāvadvayaṃ śiṣyapratiśiṣyakayāpi na tulyāḥ sa yuṣmābhiruttare manuṣyadharme ṛddhiprātihāryeṇāhūtaḥ // (167.1) Par.?
na śobhanaṃ bhavadbhiḥ kṛtam yacchramaṇo gautamo ṛddhiprātihāryeṇāhūtaḥ // (168.1) Par.?
evamahaṃ jāne yathā maharddhikaḥ śramaṇo gautamo mahānubhāva iti // (169.1) Par.?
raktākṣeṇābhihitaṃ tvaṃ tāvacchramaṇasya gautamasya pakṣaṃ vadasi // (170.1) Par.?
tvayā tāvanna gantavyam // (171.1) Par.?
subhadreṇābhihitam naiva gamiṣyāmīti // (172.1) Par.?
atha rājñaḥ prasenajitaḥ kauśalasya kālo nāmnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ // (173.1) Par.?
sa rājñaḥ prasenajitaḥ kauśalasya niveśanadvāreṇābhiniṣkrāmati // (174.1) Par.?
anyatamayā cāvaruddhikayā prāsādatalagatayā rājakumāraṃ dṛṣṭvā sragdāmaṃ kṣiptam // (175.1) Par.?
tat tasyopari nipatitam // (176.1) Par.?
mitrārimadhyamo lokaḥ // (177.1) Par.?
tai rājñe niveditaṃ yatkhalu deva jānīthāḥ kālena devasyāntaḥpuraṃ prārthitam // (178.1) Par.?
rājā prasenajit kauśalaścaṇḍo rabhasaḥ karkaśaḥ // (179.1) Par.?
tenāparīkṣya pauruṣeyāṇāmājñā dattā gacchantu bhavantaḥ // (180.1) Par.?
śīghraṃ kālasya hastapādāṃś chindantu // (181.1) Par.?
evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ // (182.1) Par.?
p. 154
sa ārtasvaraṃ krandate duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate // (183.1) Par.?
kālaṃ rājakumāraṃ dṛṣṭvā mahājanakāyo vikroṣṭumārabdhaḥ // (184.1) Par.?
pūraṇādayaśca nirgranthāstaṃ pradeśamanuprāptāḥ // (185.1) Par.?
kālasya jñātibhirabhihitam etamāryāḥ kālaṃ rājakumāraṃ satyābhiyācanayā yathāpaurāṇaṃ kurudhvamiti // (186.1) Par.?
pūraṇenābhihitam eṣa śramaṇasya gautamasya śrāvakaḥ // (187.1) Par.?
śramaṇadharmeṇa gautamo yathāpaurāṇaṃ kariṣyati // (188.1) Par.?
atha kālasya rājakumārasyaitadabhavat kṛcchrasaṃkaṭasambādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṣate // (189.1) Par.?
imāmavasthāṃ mama lokanātho na vetti saṃbādhagatasya kasmāt / (190.1) Par.?
namo 'stu tasmai vigatajvarāya sarveṣu bhūteṣvanukampakāya // (190.2) Par.?
asaṃmoṣadharmāṇo buddhā bhagavantaḥ // (191.1) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha tvamānanda saṃghāṭimādāya anyatamena bhikṣuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṃkrāma // (192.1) Par.?
upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate // (193.1) Par.?
ye kecid dharmā asaṃskṛtā vā saṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ // (194.1) Par.?
anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ syāt // (195.1) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṃghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṃkrāntaḥ // (196.1) Par.?
upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ // (197.1) Par.?
p. 155
ye keciddharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ // (198.1) Par.?
ye kecit saṃghā vā gaṇā vā pūgā vā parṣado vā tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ // (199.1) Par.?
anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ bhavatu // (200.1) Par.?
sahābhidhānāt kālasya rājakumārasya śarīram yathāpaurāṇaṃ saṃvṛttam yathāpi tatra buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena // (201.1) Par.?
kālena kumāreṇa tenaiva saṃvegena anāgāmiphalaṃ sākṣātkṛtam ṛddhiścāpi nirhṛtā // (202.1) Par.?
tena bhagavata ārāmo niryātitaḥ // (203.1) Par.?
sa bhagavata upasthānaṃ kartumārabdhaḥ // (204.1) Par.?
yatrāsya śarīraṃ gaṇḍagaṇḍaṃ kṛtaṃ tasya gaṇḍaka ārāmika iti saṃjñā saṃvṛttā // (205.1) Par.?
atha rājñā prasenajitā kauśalena sarvopakaraṇaiḥ sa pravāritaḥ // (206.1) Par.?
kālenābhihitam na mama tvayā prayojanam // (207.1) Par.?
bhagavata evopasthānaṃ kariṣyāmīti // (208.1) Par.?
rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ // (209.1) Par.?
bhagavataḥ siṃhāsanaṃ prajñaptam // (210.1) Par.?
anyatīrthikaśrāvakairapi pūrṇādīnāṃ nirgranthānāṃ pratyekapratyekamaṇḍapaḥ kāritaḥ // (211.1) Par.?
rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ // (212.1) Par.?
dhūpacūrṇāndhakāraḥ kṛtaḥ // (213.1) Par.?
chatradhvajapatākāgandhodakapariṣikto nānāpuṣpābhikīrṇo ramaṇīyaḥ // (214.1) Par.?
antarāntarā ca puṣpamaṇḍapāḥ sajjīkṛtāḥ // (215.1) Par.?
atha bhagavān saptame divase pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat // (216.1) Par.?
śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśrāmya bahirvihārasya pādau prakṣālya vihāraṃ praviṣṭaḥ pratisaṃlayanāya // (217.1) Par.?
p. 156
atha rājā prasenajit kauśalo 'nekaśataparivāro 'nekasahasraparivāro 'nekaśatasahasraparivāro yena bhagavataḥ prātihāryamaṇḍapastenopasaṃkrāntaḥ // (218.1) Par.?
upasaṃkramya prajñapta evāsane niṣaṇṇaḥ // (219.1) Par.?
tīrthyā api mahājanakāyaparivṛtā yena maṇḍapastenopasaṃkrāntāḥ // (220.1) Par.?
upasaṃkramya pratyekapratyekasminnāsane niṣaṇṇāḥ // (221.1) Par.?
niṣadya rājānaṃ prasenajitaṃ kauśalamidamavocan yatkhalu deva jānīyā ete vayamāgatāḥ // (222.1) Par.?
kutra etarhi śramaṇo gautamas tena bhavanto muhūrtamāgamayata // (223.1) Par.?
eṣa idānīṃ bhagavānadhigamiṣyati // (224.1) Par.?
atha rājā prasenajit kauśala uttaraṃ māṇavamāmantrayate ehi tvamuttara yena bhagavāṃstenopasaṃkrāma // (225.1) Par.?
upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca // (226.1) Par.?
evaṃ ca vada rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate // (227.1) Par.?
evaṃ devetyuttaro māṇavo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya yena bhagavāṃstenopasaṃkrāntaḥ // (228.1) Par.?
upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ // (229.1) Par.?
ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca // (230.1) Par.?
sukhī bhavatu māṇava rājā prasenajit kauśalastvaṃ ca // (231.1) Par.?
rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ bhagavān kālaṃ manyate // (232.1) Par.?
evamukte bhagavānuttaraṃ māṇavamidamavocat māṇava eṣo 'hamadyāgacchāmi // (233.1) Par.?
bhagavatā tathādhiṣṭhito yathottaro māṇavastat evoparivihāyasā prakrāntaḥ yena rājā prasenajit kauśalastenopasaṃkrāntaḥ // (234.1) Par.?
adrākṣīdrājā prasenajit kauśala uttaraṃ māṇavakamupari vihāyasā āgacchantam // (235.1) Par.?
p. 157
dṛṣṭvā ca punastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam // (236.1) Par.?
yūyamapi vidarśayata // (237.1) Par.?
tīrthyāḥ kathayanti mahājanakāyo 'tra mahārāja saṃnipatitaḥ // (238.1) Par.?
kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ // (239.1) Par.?
adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ // (240.1) Par.?
gaccha idānīṃ nirvāpaya // (241.1) Par.?
atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena // (242.1) Par.?
atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam // (243.1) Par.?
yūyamapi vidarśayata // (244.1) Par.?
tīrthyāḥ kathayanti mahājanakāyo 'tra mahārāja saṃnipatitaḥ // (245.1) Par.?
kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ yena sarvaloka udāreṇāvabhāsena sphuṭo 'bhūt // (246.1) Par.?
adrākṣīdrājā prasenajit kauśalaḥ sarvalokamudāreṇāvabhāsena sphuṭam // (247.1) Par.?
dṛṣṭvā ca punastīrthyānāmantrayate vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam // (248.1) Par.?
yūyamapi vidarśayata // (249.1) Par.?
tīrthyāḥ kathayanti mahājanakāyo 'tra mahārāja saṃnipatitaḥ // (250.1) Par.?
kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena // (251.1) Par.?
gaṇḍakenārāmikenottarakauravād dvīpāt karṇikāravṛkṣamādāya bhagavataḥ prātihāryamaṇḍapasyāgrataḥ sthāpitaḥ // (252.1) Par.?
ratnakenāpyārāmikena gandhamādanādaśokavṛkṣamānīya bhagavataḥ prātihāryamaṇḍapasya pṛṣṭhataḥ sthāpitaḥ // (253.1) Par.?
p. 158
atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam // (254.1) Par.?
yūyamapi vidarśayata // (255.1) Par.?
tīrthyāḥ kathayanti mahājanakāyo 'tra saṃnipatitaḥ // (256.1) Par.?
kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā sābhisaṃskāreṇa pṛthivyāṃ pādau nyastau // (257.1) Par.?
mahāpṛthivīcālaḥ saṃvṛttaḥ // (258.1) Par.?
ayaṃ trisāhasramahāsāhasro lokadhāturiyaṃ mahāpṛthivī ṣaḍvikāraṃ kampati prakampati samprakampati // (259.1) Par.?
calati saṃcalati saṃpracalati // (260.1) Par.?
vyathati saṃvyathati saṃpravyathati // (261.1) Par.?
pūrvāvanamati paścimonnamati // (262.1) Par.?
pūrvonnamati paścimāvanamati // (263.1) Par.?
dakṣiṇonnamati uttarāvanamati // (264.1) Par.?
uttaronnamati dakṣiṇāvanamati // (265.1) Par.?
madhye unnamati ante 'vanamati // (266.1) Par.?
madhye 'vanamati ante unnamati // (267.1) Par.?
imau sūryacandramasau bhāsatastapato virocataḥ // (268.1) Par.?
vicitrāṇi ca āścaryādbhutāni prādurbhūtāni // (269.1) Par.?
gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ // (270.1) Par.?
atha teṣām ṛṣīṇāmetadabhavat kimarthaṃ mahāpṛthivīcālaḥ saṃvṛtta iti // (271.1) Par.?
teṣāmetadabhavat nūnamasmākaṃ sabrahmacāribhiḥ śramaṇo gautamo ṛddhyā āhūto bhaviṣyatīti viditvā pañca ṛṣiśatāni śrāvastīṃ samprasthitāni // (272.1) Par.?
teṣāmāgacchatāṃ bhagavatā ekāyano mārgo 'dhiṣṭhitaḥ // (273.1) Par.?
adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam // (274.1) Par.?
dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam // (275.1) Par.?
p. 159
atha te ṛṣayo yena bhagavāṃstenopasaṃkrāntāḥ // (276.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte sthitāḥ // (281.1) Par.?
ekāntasthitāste ṛṣayo bhagavantamidamavocan labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam // (282.1) Par.?
carema vayaṃ bhagavato 'ntike pravrajya brahmacaryam // (283.1) Par.?
te bhagavatā brāhmeṇa svareṇāhūtāḥ eta bhikṣavaścarata brahmacaryam // (284.1) Par.?
sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ // (285.1) Par.?
ehīti coktāśca tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ // (286.1) Par.?
sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena // (287.1) Par.?
atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ // (288.1) Par.?
upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (289.1) Par.?
bhagavataḥ kāyādraśmayo nirgatya sarvaṃ prātihāryamaṇḍapaṃ suvarṇavarṇāvabhāsaṃ kṛtavatyaḥ // (290.1) Par.?
atha lūhasudatto gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu // (291.1) Par.?
ahaṃ tīrthyaiḥ sārdhamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi // (292.1) Par.?
nirbhartsayiṣyāmi tīrthyān // (293.1) Par.?
saha dharmeṇa nandayiṣyāmi devamanuṣyān // (294.1) Par.?
toṣayiṣyāmi sajjanahṛdayamanāṃsi // (295.1) Par.?
na tvaṃ gṛhapate ebhir ṛddhyā āhūtaḥ api tvahaṃ tīrthyaiḥ ṛddhyā āhūtaḥ // (296.1) Par.?
ahamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi // (297.1) Par.?
p. 160
sthānametadvidyate yattīrthyā evaṃ vadeyuḥ nāsti śramaṇasya gautamasyottare manuṣyadharme ṛddhiprātihāryam // (298.1) Par.?
śrāvakasyaiṣā gṛhiṇo 'vadātavasanasya ṛddhiriti // (299.1) Par.?
niṣīda tvaṃ gṛhapate yathāsvake āsane // (300.1) Par.?
niṣaṇṇo lūhasudatto gṛhapatiryathāsvake āsane // (301.1) Par.?
yathā lūhasudatto gṛhapatirevaṃ kālo rājabhrātā rambhaka ārāmikaḥ ṛddhilamātā upāsikā śramaṇoddeśikā cundaḥ śramaṇoddeśaḥ utpalavarṇā bhikṣuṇī // (302.1) Par.?
athāyuṣmān mahāmaudgalyāyana utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu // (303.1) Par.?
ahaṃ tīrthyaiḥ sārdhamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi // (304.1) Par.?
tīrthyān nigṛhniṣyāmi // (305.1) Par.?
saha dharmeṇa nandayiṣyāmi devamanuṣyān // (306.1) Par.?
toṣayiṣyāmi sajjanahṛdayamanāṃsi // (307.1) Par.?
pratibalastvaṃ maudgalyāyana tīrthyān sahadharmeṇa nigṛhītum // (308.1) Par.?
api tu na tvaṃ tīrthyair ṛddhyā āhūtaḥ // (309.1) Par.?
ahameṣāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi hitāya prāṇinām // (310.1) Par.?
nirbhartsayiṣyāmi tīrthyān // (311.1) Par.?
nandayiṣyāmi devamanuṣyān // (312.1) Par.?
toṣayiṣyāmi sajjanahṛdayamanāṃsi // (313.1) Par.?
niṣīda tvaṃ maudgalyāyana yathāsvake āsane // (314.1) Par.?
niṣaṇṇa āyuṣmān mahāmaudgalyāyano yathāsvake āsane // (315.1) Par.?
tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum // (316.1) Par.?
bhagavānuttare manuṣyadharme ṛddhiprātihāryam vidarśayatu hitāya prāṇinām // (317.1) Par.?
nirbhartsayatu tīrthyān // (318.1) Par.?
nandayatu devamanuṣyān // (319.1) Par.?
toṣayatu sajjanahṛdayamanāṃsi // (320.1) Par.?
p. 161
atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane 'ntarhitaḥ pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā caṅkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati // (321.1) Par.?
tejodhātumapi sampadyate // (322.1) Par.?
tejodhātusamāpannasya buddhasya bhagavato vividhānyarcīṃṣi kāyānniścaranti tadyathā nīlapītāni lohitānyavadātāni mañjiṣṭhāni sphaṭikavarṇāni // (323.1) Par.?
anekānyapi prātihāryāṇi vidarśayati // (324.1) Par.?
adhaḥkāyaṃ prajvālayati uparimāt kāyācchītalā vāridhārāḥ syandante // (325.1) Par.?
yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ diśīti caturdiśaṃ caturvidham ṛddhiprātihāryaṃ vidarśya tān ṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ // (326.1) Par.?
niṣadya bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat iyaṃ mahārāja tathāgatasya sarvaśrāvakasādhāraṇā ṛddhiḥ // (327.1) Par.?
tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām // (328.1) Par.?
nirbhartsayatu tīrthyān // (329.1) Par.?
nandayatu devamanuṣyān // (330.1) Par.?
toṣayatu sajjanahṛdayamanāṃsi // (331.1) Par.?
bhagavatā laukikaṃ cittamutpāditam // (332.1) Par.?
dharmatā khalu buddhānāṃ bhagavatām yadi laukikaṃ cittamutpādayanti antaśaḥ kuntapipīliko 'pi prāṇī bhagavataḥ cetasi cittamājānanti // (333.1) Par.?
atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām // (334.1) Par.?
p. 162
atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ // (335.1) Par.?
atha brahmādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṃ pārśvaṃ niśritya niṣaṇṇāḥ // (336.1) Par.?
śakrādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā vāmaṃ pārśvaṃ niśritya niṣaṇṇāḥ // (337.1) Par.?
nandopanandābhyāṃ nāgarājābhyāṃ bhagavata upanāmitaṃ nirmitaṃ sahasrapatraṃ śakaṭacakramātraṃ sarvasauvarṇaṃ ratnadaṇḍaṃ padmam // (338.1) Par.?
bhagavāṃśca padmakarṇikāyāṃ niṣaṇṇaḥ paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya padmasyopari padmaṃ nirmitam // (339.1) Par.?
tatrāpi bhagavān paryaṅkaniṣaṇṇaḥ // (340.1) Par.?
evamagrataḥ pṛṣṭhataḥ pārśvataḥ // (341.1) Par.?
evaṃ bhagavatā buddhapiṇḍī nirmitā yāvadakaniṣṭhabhavanamupādāya buddhā bhagavanto parṣannirmitam // (342.1) Par.?
kecidbuddhanirmāṇāścaṅkramyante kecit tiṣṭhanti kecinniṣīdanti kecicchāyāṃ kalpayanti tejodhātumapi samāpadyante jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kurvanti // (343.1) Par.?
anye praśnān pṛcchanti anye visarjayanti // (344.1) Par.?
gāthādvayaṃ bhāṣante / (345.1) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (345.2) Par.?
dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ // (345.3) Par.?
yo hyasmin dharmavinaye apramattaścariṣyati / (346.1) Par.?
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (346.2) Par.?
bhagavatā tathā adhiṣṭhitam yathā sarvaloko 'nāvṛtamadrākṣīdbuddhāvataṃsakaṃ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena // (347.1) Par.?
p 163
tatra bhagavān bhikṣūnāmantrayate sma tāvat pratigṛhṇīta bhikṣavo 'nupūrve sthitāyā buddhapiṇḍyā nimittam // (348.1) Par.?
ekapade 'ntardhāsyanti // (349.1) Par.?
yāvadekapade 'ntarhitā // (350.1) Par.?
atha bhagavāṃstam ṛddhyabhisaṃskāraṃ pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ // (351.1) Par.?
niṣadya bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate / (352.1) Par.?
tāvadavabhāsate kṛmiryāvannodayate divākaraḥ / (352.2) Par.?
virocana udgate tu vairavyārto bhavati na cāvabhāsate // (352.3) Par.?
tāvadavabhāsitamāsa tārkikairyāvannoditavāṃstathāgataḥ / (353.1) Par.?
saṃbuddhāvabhāsite tu loke na tārkiko bhāsate na cāsya śrāvakaḥ // (353.2) Par.?
atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatā uttare manuṣyadharme ṛddhiprātihāryam // (354.1) Par.?
yūyamapi vidarśayadhvam // (355.1) Par.?
evamukte tīrthyāstūṣṇīṃbhūtā yāvat prayāṇaparamāḥ sthitāḥ // (356.1) Par.?
dvirapi prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatā uttare manuṣyadharme ṛddhiprātihāryam // (357.1) Par.?
yūyamapi vidarśayadhvam // (358.1) Par.?
evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhuḥ tvamuttiṣṭha tvamuttiṣṭheti // (359.1) Par.?
na kaścidapyuttiṣṭhati // (360.1) Par.?
tena khalu punaḥ samayena pāñciko mahāsenāpatistasyāmeva parṣadi saṃnipatito 'bhūt saṃnipatitaḥ // (361.1) Par.?
atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān // (362.1) Par.?
tumulena vātavarṣeṇa tīrthyāṇāṃ maṇḍapā adarśanapathe kṣiptāḥ // (363.1) Par.?
tīrthyā hyaśanivarṣeṇa bādhyamānā diśo digbhyo vicalanti // (364.1) Par.?
anekāni prāṇiśatasahasrāṇyativarṣeṇa bādhyamānāni yena bhagavāṃstenopasaṃkrāntāḥ // (365.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāni // (366.1) Par.?
bhagavatā tathā adhiṣṭhitam yathā tasyāṃ parṣadyekavāribindur na patitaḥ // (367.1) Par.?
ekāntaniṣaṇṇānyanekāni prāṇiśatasahasrāṇyudānamudānayanti aho buddhaḥ aho dharmaḥ aho saṃghaḥ // (368.1) Par.?
aho dharmasya svākhyātatā // (369.1) Par.?
p. 164
pāñcikena yakṣasenāpatinā tīrthyā abhihitāḥ ete yūyaṃ mohapuruṣā bhagavantaṃ śaraṇaṃ gacchadhvaṃ dharmaṃ ca bhikṣusaṃghaṃ ca // (370.1) Par.?
te niṣpalāyamānāḥ kathayanti ete vayaṃ parvataṃ śaraṇaṃ gacchāmaḥ vṛkṣāṇāṃ kuḍyānāmārāmāṇāṃ ca śaraṇaṃ gacchāmaḥ // (371.1) Par.?
atha bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate / (372.1) Par.?
bahavaḥ śaraṇam yānti parvatāṃśca vanāni ca / (372.2) Par.?
ārāmāṃścaityavṛkṣāṃśca manuṣyā bhayavarjitāḥ // (372.3) Par.?
na hyetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam / (373.1) Par.?
naitaccharaṇamāgamya sarvaduḥkhāt pramucyate // (373.2) Par.?
yastu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ / (374.1) Par.?
āryasatyāni catvāri paśyati prajñayā yadā // (374.2) Par.?
duḥkhaṃ duḥkhasamutpannaṃ nirodhaṃ samatikramam / (375.1) Par.?
āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminām // (375.2) Par.?
etadvai śaraṇaṃ śreṣṭhametaccharaṇamuttamam / (376.1) Par.?
etaccharaṇamāgamya sarvaduḥkhātpramucyate // (376.2) Par.?
atha pūraṇasyaitadabhavat śramaṇo gautamo madīyāñ śrāvakānanvāvartayiṣyati // (377.1) Par.?
iti viditvā niṣpalāyan kathayati aham yuṣmākaṃ śāsanasarvasvaṃ kathayiṣyāmi // (378.1) Par.?
yāvad dṛṣṭigatān grāhayitumārabdhaḥ // (379.1) Par.?
yaduta antavāṃllokaḥ anantaḥ antavāṃścānantavāṃśca naivāntavānnānantavān sa jīvastaccharīramanyo jīvo 'nyaccharīramiti // (380.1) Par.?
te kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ // (381.1) Par.?
pūraṇo 'pi bhīto niṣpalāyitumārabdhaḥ // (382.1) Par.?
sa niṣpalāyan paṇḍakena pratimārge dṛṣṭaḥ // (383.1) Par.?
paṇḍako dṛṣṭvā gāthāṃ bhāṣate / (384.1) Par.?
p. 165
kutastvamāgacchasi muktapāṇi rathakārameṣa iva nikṛttaśṛṅgaḥ / (384.2) Par.?
dharmaṃ hyabhijñāya jinapraśastamāhiṇḍase kolikagardabho yathā // (384.3) Par.?
pūraṇaḥ prāha / (385.1) Par.?
gamanāya me samayaḥ pratyupasthitaḥ kāyasya me balavīryam na kiṃcit / (385.2) Par.?
spṛṣṭāśca bhāvāḥ sukhaduḥkhate me anāvṛtaṃ jñānamihārhatām // (385.3) Par.?
dūrāpagato 'smi paratimirāpanudaśca tṛṣaṃ patati // (386.1) Par.?
ācakṣva me dūṣika etamarthaṃ śītodakā kutra sā puṣkiriṇī // (387.1) Par.?
napuṃsakaḥ prāha / (388.1) Par.?
eṣā khalu śītā puṣkiriṇī nalinī ca virājati toyadhārā / (388.2) Par.?
śramaṇādhama hīnāsatpuruṣa tvamimāṃ nanu paśyasi puṣkariṇīm // (388.3) Par.?
pūraṇaḥ prāha / (389.1) Par.?
na tvaṃ naro nāpi ca nārikā tvaṃ śmaśrūṇi ca te nāsti na ca stanau tava / (389.2) Par.?
bhinnasvaro 'si na ca cakravākaḥ evaṃ bhavān vātahato nirucyate // (389.3) Par.?
atha pūraṇo nirgrantho vālukāghaṭaṃ kaṇṭhe baddhvā śītikāyāṃ puṣkiriṇyāṃ patitaḥ // (390.1) Par.?
sa tatraiva kālagataḥ // (391.1) Par.?
atha te nirgranthāḥ pūraṇaṃ mṛgayamāṇāḥ pratimārge gaṇikāṃ dṛṣṭvā pṛcchanti bhadre kaṃcit tvamadrākṣīrgacchantamiha pūraṇaṃ dharmaśāṭapraticchannaṃ kaṭacchavratabhojanam // (392.1) Par.?
gaṇikā prāha / (393.1) Par.?
āpāyiko nairayiko muktahastāvacārakaḥ / (393.2) Par.?
śvetābhyāṃ pāṇipādābhyāmeṣa dhvaṃsati pūraṇaḥ // (393.3) Par.?
bhadre maivaṃ vocastvaṃ naitattava subhāṣitam / (394.1) Par.?
dharmaśāṭapraticchanno dharmaṃ saṃcarate muniḥ // (394.2) Par.?
gaṇikā prāha / (395.1) Par.?
kathaṃ sa buddhimān bhavati puruṣo vyañjanānvitaḥ / (395.2) Par.?
lokasya paśyato yo 'yaṃ grāme carati nagnakaḥ // (395.3) Par.?
yasyāyamīdṛśo dharmaḥ purastāllambate daśā / (396.1) Par.?
tasya vai śravaṇau rājā kṣurapreṇāvakṛntatu // (396.2) Par.?
atha te nirgranthā yena śītikā puṣkiriṇī tenopasaṃkrāntāḥ // (397.1) Par.?
adrākṣuste nirgranthāḥ pūraṇaṃ kāśyapaṃ puṣkiriṇyāṃ mṛtam // (398.1) Par.?
kālagataṃ dṛṣṭvā ca punaḥ puṣkiriṇyā uddhṛtya ekānte chorayitvā prakrāntāḥ // (399.1) Par.?
p. 166
bhagavatā buddhanirmāṇo nirmito dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgato muṇḍaḥ saṃghāṭīprāvṛtaḥ // (400.1) Par.?
dharmatā khalu buddhā bhagavanto nirmitena sārdhaṃ niścayaṃ kurvanti // (401.1) Par.?
yaṃ khalu śrāvako nirmitamabhinirmimīte yadi śrāvako bhāṣate nirmito 'pi bhāṣate // (402.1) Par.?
śrāvake tūṣṇībhūte nirmito 'pi tūṣṇībhavati // (403.1) Par.?
ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ // (404.1) Par.?
ekasya tūṣṇībhūtasya sarve tūṣṇībhavanti te // (405.1) Par.?
bhagavān nirmitaṃ praśnaṃ pṛcchati bhagavān vyākaroti // (406.1) Par.?
eṣā hi dharmatā tathāgatānāmarhatāṃ samyaksambuddhānām // (407.1) Par.?
bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ // (408.1) Par.?
kaiścitsrotāpattiphalaṃ sākṣātkṛtaṃ sakṛdāgāmiphalamanāgāmiphalam // (409.1) Par.?
kaiścit pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam // (410.1) Par.?
kaiścicchrāvakamahābodhau bījānyavaropitāni // (411.1) Par.?
kaiścit pratyekāyāṃ bodhau bījānyavaropitāni // (412.1) Par.?
yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā // (413.1) Par.?
atha bhagavāṃstāṃ parṣadaṃ buddhanimnāṃ dharmapravaṇāṃ saṃghaprāgbhārāṃ vyavasthāpyotthāyāsanāt prakrāntaḥ // (414.1) Par.?
dhanyāste puruṣā loke ye buddhaṃ śaraṇaṃ gatāḥ / (415.1) Par.?
nirvṛtiṃ te gamiṣyanti buddhakārakṛtau janāḥ // (415.2) Par.?
ye 'lpānapi jine kārān kariṣyanti vināyake / (416.1) Par.?
vicitraṃ svargamāgamya te lapsyante 'mṛtaṃ padam // (416.2) Par.?
idamavocadbhagavān // (417.1) Par.?
āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (418.1) Par.?
Duration=1.135687828064 secs.