Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins, Cyavana, rejuvenation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12192
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛṣṇasarpa u haivaināṃ pratyuttasthau // (1) Par.?
sā ha tad eva nirvidyopaviveśa // (2) Par.?
atha hāśvinau darvihomiṇau bhiṣajyantāv idaṃ ceratur anapisomau // (3) Par.?
tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti // (4) Par.?
neti hovāca // (5) Par.?
yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti // (6) Par.?
taddhāyam ājughoṣa // (7) Par.?
atha hemau preyatuḥ // (8) Par.?
sa hovāca kumāri ko nv eṣa ghoṣo 'bhūd iti // (9) Par.?
puruṣau memāv upāgātāṃ yat kalyāṇatamaṃ rūpāṇāṃ tena rūpeṇeti // (10) Par.?
tau tvā kim avocatām iti // (11) Par.?
kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti // (12) Par.?
sā tvaṃ kim avoca iti // (13) Par.?
nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti // (14) Par.?
Duration=0.092010021209717 secs.