UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12192
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kṛṣṇasarpa u haivaināṃ pratyuttasthau // (1)
Par.?
sā ha tad eva nirvidyopaviveśa // (2)
Par.?
atha hāśvinau darvihomiṇau bhiṣajyantāv idaṃ ceratur anapisomau // (3)
Par.?
tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti // (4)
Par.?
yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti // (6)
Par.?
taddhāyam ājughoṣa // (7)
Par.?
atha hemau preyatuḥ // (8)
Par.?
sa hovāca kumāri ko nv eṣa ghoṣo 'bhūd iti // (9)
Par.?
puruṣau memāv upāgātāṃ yat kalyāṇatamaṃ rūpāṇāṃ tena rūpeṇeti // (10)
Par.?
tau tvā kim avocatām iti // (11) Par.?
kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti // (12)
Par.?
sā tvaṃ kim avoca iti // (13)
Par.?
nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti // (14)
Par.?
Duration=0.092010021209717 secs.