UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15532
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāndhīgavam // (1)
Par.?
madhyenidhanaṃ bhavati pratiṣṭhāyai // (2)
Par.?
samudraṃ vā ete 'nārambhaṇaṃ praplavante ya ārbhavaṃ pavamānam upayanti // (3)
Par.?
tad yan madhyenidhanaṃ bhavati pratiṣṭhityā eva // (4)
Par.?
tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ // (5)
Par.?
tad aiḍaṃ bhavati // (6) Par.?
paśavo vā iḍā // (7)
Par.?
paśavaḥ kṛtsnam annādyam // (8)
Par.?
yo vā anavaso 'dhvānaṃ praiti nainaṃ sa samaśnute // (9)
Par.?
atha yaḥ sāvasaḥ praiti sa evainaṃ samaśnute // (10)
Par.?
ayaṃ vāva samudro 'nārambhaṇo yad idam antarikṣam // (11)
Par.?
tasya nānavasenetthaṃ gatir asti nettham // (12)
Par.?
tad etat paśūn eva kṛtsnam annādyam avasaṃ kṛtvā yanti // (13)
Par.?
śāktyā annādyakāmā adīkṣanta // (14)
Par.?
sa etad andhīguḥ śāktyaḥ sāmāpaśyat // (15)
Par.?
tasyaitāṃ daśākṣarāṃ virājaṃ madhyata upayanti // (17)
Par.?
daśākṣarā virāṭ // (18)
Par.?
annaṃ virāṭ // (19)
Par.?
tato vai te virājam annādyam avārundhata // (20)
Par.?
tad etad virājo 'nnādyasyāvaruddhiḥ sāma // (21)
Par.?
ava virājam annādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda // (22)
Par.?
yad v andhīguḥ śāktyo 'paśyat tasmād āndhīgavam ity ākhyāyate // (23)
Par.?
Duration=0.044349908828735 secs.