Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice
Show parallels Show headlines
Use dependency labeler
Chapter id: 12773
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athaitāḥ srucaḥ samādatte dakṣiṇena sruvaṃ juhūpabhṛtau savyena dhruvāṃ prāśitraharaṇaṃ vedaparivāsanānīti // (1) Par.?
gārhapatye pratitapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo 'gner vas tejiṣṭhena tejasā niṣṭapāmīti // (2) Par.?
atha sruvaṃ saṃmārṣṭi goṣṭhaṃ mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti // (3) Par.?
trir antaratas trir bāhyatas trir evaṃ mūlair daṇḍaṃ saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati // (4) Par.?
atha juhūṃ saṃmārṣṭi vācaṃ prāṇaṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti // (5) Par.?
tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati // (6) Par.?
athopabhṛtaṃ saṃmārṣṭi cakṣuḥ śrotraṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti // (7) Par.?
tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati // (8) Par.?
atha dhruvāṃ saṃmārṣṭi prajāṃ yoniṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti // (9) Par.?
tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati // (10) Par.?
atha prāśitraharaṇaṃ saṃmārṣṭi rūpaṃ varṇaṃ paśubhyo mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti // (11) Par.?
tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati // (12) Par.?
athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti // (13) Par.?
athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti // (14) Par.?
athaināṃ vācayati yuktaṃ kriyātā āśīḥ kāme yujyātā iti // (15) Par.?
athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti // (16) Par.?
athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti // (17) Par.?
atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti // (18) Par.?
athaināṃ vācayaty ūne 'tiriktaṃ dhīyātā iti ca // (19) Par.?
athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti // (20) Par.?
athainām ājyam avekṣayati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tvā cakṣuṣāvekṣe suprajāstvāyeti // (21) Par.?
athainad gārhapatye 'dhiśrayati tejo 'sīti // (22) Par.?
samidham upayatya prāṅ harati tejo 'nu prehīti // (23) Par.?
athainad āhavanīye 'dhiśrayati agnis te tejo mā vinaid iti // (24) Par.?
atraitāṃ samidhaṃ madhyata āhavanīyasyābhyādadhāti svāheti // (25) Par.?
athainad agreṇa prokṣaṇīḥ paryāhṛtya dakṣiṇārdhe vedyai nidhāya yajamānam ājyam avekṣayati nimīlyāvekṣeteti brāhmaṇam // (26) Par.?
athainad yathāhṛtaṃ pratiparyāhṛtyottarārdhe vedyai nidhāyādhvaryur avekṣate 'gner jihvāsi subhūr devānām dhāmne dhāmne devebhyo yajuṣe yajuṣe bhaveti // (27) Par.?
athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpunāti śukram asi jyotir asi tejo 'sīti // (28) Par.?
atha prokṣaṇīr utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ // (29) Par.?
prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati // (30) Par.?
athopabhṛti gṛhṇīte jyotis tvā jyotiṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣāṣṭagṛhītaṃ gṛhītvā bhūyaso grahān gṛhṇānaḥ kanīya ājyaṃ gṛhṇīte // (31) Par.?
tathaiva saṃmṛśyotprayacchati // (32) Par.?
atha dhruvāyāṃ gṛhṇīte 'rcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvābhipūrya tathaiva saṃmṛśyotprayacchati // (33) Par.?
Duration=0.22805595397949 secs.