UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12794
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena pātrīṃ vedam iti // (1)
Par.?
etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti // (2)
Par.?
atha dhṛṣṭim ādāya dakṣiṇasya puroḍāśasyāṅgārān apohatīdam ahaṃ senāyā abhītvaryai mukham apohāmīti // (3)
Par.?
athainaṃ vidarśayati sūryajyotir vibhāhi mahata indriyāyeti // (4)
Par.?
vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti // (5)
Par.?
yaddevatyo vā bhavati // (6)
Par.?
athainam udvāsayati śṛta utsnāti janitā matīnām iti // (7)
Par.?
ājyena susaṃtarpayaty ārdraḥ prathasnur bhuvanasya gopā iti // (8)
Par.?
upariṣṭād abhyajyādhastād upānakti yas ta ātmā paśuṣu praviṣṭas tam aṅkṣveti // (9)
Par.?
evam evottaraṃ puroḍāśam udvāsayati // (10)
Par.?
atha śṛtam atha dadhi // (11)
Par.?
atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti // (12)
Par.?
pratyajya kapālāny udvāsayatīrā bhūtiḥ pṛthivyai raso motkramīd iti // (13)
Par.?
saṃkhyāyodvāsayati yajamānasya gopīthāyeti brāhmaṇam // (14)
Par.?
athainaṃ sruvam ājyasya pūrayitvāntareṇa puroḍāśāv avadadhāti // (15)
Par.?
athaināni samparigṛhyāntarvedy āsādayati bhūr bhuvaḥ suvar ity etābhir vyāhṛtībhiḥ // (16)
Par.?
madhyataḥ puroḍāśāv āsādayati dakṣiṇataḥ śṛtam uttarato dadhi // (17)
Par.?
athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti // (18) Par.?
athainaṃ yathāhṛtaṃ pratiparyāhṛtya dhruvāyām avadadhāty ṛṣabho 'si śākvaro ghṛtācīnāṃ sūnuḥ priyeṇa nāmnā priye sadasi sīdeti // (19)
Par.?
Duration=0.24362206459045 secs.