Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11515
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme // (1.1) Par.?
tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī // (2.1) Par.?
tena sadṛśāt kulāt kalatramānītam // (3.1) Par.?
sa tayā sārdhaṃ krīḍati ramate paricārayati // (4.1) Par.?
tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā // (5.1) Par.?
sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ // (6.1) Par.?
hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamavatarantī adharimāṃ bhūmim // (7.1) Par.?
na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya // (8.1) Par.?
sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā // (9.1) Par.?
dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā // (10.1) Par.?
tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam // (11.1) Par.?
sā dhātryaṅkagatā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṣaiḥ // (12.1) Par.?
āśu vardhate hradasthamiva paṅkajam // (13.1) Par.?
yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati // (14.1) Par.?
tasyāstādṛśīṃ vibhūtiṃ śrutvā nānādeśanivāsirājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārtham yācanakān preṣayanti // (15.1) Par.?
p. 168
yathā yathā cāsau prārthyate tathā tathā bodho gṛhapatiḥ sutarāṃ prītimutpādayati // (16.1) Par.?
saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati tasya mayā dātavyeti // (17.1) Par.?
sa caivaṃ cintayati // (18.1) Par.?
anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti // (19.1) Par.?
śrutvā ca punarasyaitadabhavat ahamapi tāvat tāṃ putrasyārthāya prārthayāmi // (20.1) Par.?
kadācid bodho gṛhapatirdadyāditi viditvā tasyā yācanakāḥ preṣitāḥ // (21.1) Par.?
bodhena gṛhapatinā anāthapiṇḍadasya gṛhapateḥ samudācāradhanasampadaṃ ca vicārya dattā // (22.1) Par.?
anāthapiṇḍadena gṛhapatinā mahatā śrīsamudayena putrasya pariṇītā // (23.1) Par.?
yāvat punarapi bodhasya gṛhapateḥ patnyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā // (24.1) Par.?
yameva divasamāpannasattvā saṃvṛttā tameva divasaṃ bodhasya gṛhapateranekānyanarthaśatāni prādurbhūtāni // (25.1) Par.?
tena naimittikā āhūya pṛṣṭāḥ bhavantaḥ paśyata kasya prabhāvānmamānarthaśatāni prādurbhūtāni // (26.1) Par.?
naimittikā vicāryaikamatenāhur gṛhapate ya eṣa tava patnyāḥ kukṣimavakrāntaḥ asyaiṣa prabhāvaḥ // (27.1) Par.?
tadasya parityāgaḥ kriyatām // (28.1) Par.?
iti śrutvā bodho gṛhapatiḥ paraṃ viṣādamāpannaḥ // (29.1) Par.?
kathayati bhavantaḥ svāgataṃ na parityakṣyāmīti // (30.1) Par.?
naimittāḥ svastītyuktvā prakrāntāḥ // (31.1) Par.?
atha bodho gṛhapatirviyogasaṃjanitadaurmanasyo 'pi lokāpavādabhayādabhyupekṣyāvasthitaḥ // (32.1) Par.?
yathā yathāsau garbho vṛddhiṃ gacchati tathā tathā bodhasya gṛhapateruttarottarātiśayenānarthaśatānyutpadyante // (33.1) Par.?
sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā // (34.1) Par.?
p. 169
dārako jātaḥ // (35.1) Par.?
anyatamaḥ puruṣastvaritaṃ tvaritaṃ bodhasya gṛhapateḥ sakāśaṃ gataḥ // (36.1) Par.?
tenāsau dūrata eva dṛṣṭaḥ // (37.1) Par.?
sa saṃlakṣayati yathāyaṃ tvaritatvaritamāgacchati nūnaṃ mahānanarthaḥ prādurbhūtaḥ // (38.1) Par.?
iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti // (39.1) Par.?
sa kathayati bhoḥ puruṣa yadyapi me putro 'narthaśatānyutpādya jātaḥ tathāpi svāgatamasyeti // (40.1) Par.?
tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ // (41.1) Par.?
so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ // (42.1) Par.?
sarvaṃ svāpateyaṃ dagdhamiti // (43.1) Par.?
sa muhurmuhuranarthaśravaṇadṛḍhīkṛtacittasaṃtatiḥ kathayati bhoḥ puruṣa prāptavyametat // (44.1) Par.?
alaṃ viṣādena tūṣṇīṃ tiṣṭheti // (45.1) Par.?
atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṃ vyavasthāpayitumārabdhāḥ kiṃ bhavatu dārakasya nāmeti // (46.1) Par.?
tatraike kathayanti yatkulasadṛśaṃ tatkriyatāmiti // (47.1) Par.?
apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti // (48.1) Par.?
tasya svāgata iti nāmadheyaṃ vyavasthāpitam // (49.1) Par.?
yathā yathā svāgato vṛddhimupayāti tathā tathā bodhasya gṛhapater dhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyās tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti // (50.1) Par.?
yāvadapareṇa samayena bodho gṛhapatiḥ kālagataḥ // (51.1) Par.?
sāpyasya patnī kālagatā // (52.1) Par.?
tadgṛhaṃ pratisaṃskṛtaṃ punaragninā dagdham // (53.1) Par.?
p. 170
ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam // (54.1) Par.?
kecidbodhasya gṛhapateḥ prāṇaviyogaṃ śrutvā tatraiva avasthitāḥ // (55.1) Par.?
jñātīnāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti // (56.1) Par.?
dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ kecinniṣpalāyitāḥ kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti // (57.1) Par.?
kiṃtu bodhasyaikā purāṇavṛddhā dāsī kṛtajñatayā svāgatasyopasthānaṃ kurvantī tiṣṭhati // (58.1) Par.?
tayā sa lipyakṣarācāryasyākṣarāṇi śikṣayitumupanyastaḥ // (59.1) Par.?
sā saṃlakṣayati bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyam paryādānaṃ gatam // (60.1) Par.?
svāgato 'haṃ cāvasthitāḥ // (61.1) Par.?
tajjijñāsayāmi tāvat kasyāpuṇyenāyamupaplavaḥ kiṃ svāgatasya āhosvinmameti // (62.1) Par.?
tayā svāgatasya nāmnā sthālyāṃ taṇḍulān prakṣipya bhaktārtham yojitā vinaṣṭāḥ // (63.1) Par.?
tata ātmano nāmnā tathaiva yojitāḥ śobhanaṃ bhaktaṃ sampannam // (64.1) Par.?
sā saṃlakṣayati asau mandabhāgyaḥ // (65.1) Par.?
etamāgamya bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyaṃ parikṣayaṃ paryādānaṃ gatam // (66.1) Par.?
ahaṃ punar na yāsyāmīti // (67.1) Par.?
kutaḥ sthāsyāmīti atra prāptakālaṃ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyam // (68.1) Par.?
iti viditvā yattatra kiṃcit sāramasti tamādāya niṣpalāyitā // (69.1) Par.?
tasmiñ śūnye gṛhe śvānaḥ praviśya kalahaṃ kartumārabdhāḥ // (70.1) Par.?
yāvadanyatamo dhūrtapuruṣastena pradeśenātikrāmati // (71.1) Par.?
sa śvānakalahaṃ śrutvā saṃlakṣayati bodhasya gṛhapatergṛhe śvānaḥ kaliṃ kurvanti // (72.1) Par.?
kiṃ tadanyaṃ bhavet paśyāmi tāvaditi // (73.1) Par.?
p. 171
sa tatra praviṣṭo yāvat paśyati śūnyam // (74.1) Par.?
so 'pi tasmādyat kiṃciccheṣāvaśeṣamasti tamādāya prakrāntaḥ // (75.1) Par.?
tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam // (76.1) Par.?
sa bhoktukāmāvarjitasaṃtatiḥ kṣudhāsaṃjanitadaurmanasyaḥ śabdāpayitumārabdhaḥ amba ambeti // (77.1) Par.?
na kaścidvacanaṃ dadāti // (78.1) Par.?
sa tadgṛhamitaścāmutaśca vyavalokya nairāśyamāpanno niṣkrāntaḥ // (79.1) Par.?
tasya gṛhasya nātidūre 'nyagṛham // (80.1) Par.?
tasmin svāgatasya jñātayastiṣṭhanti // (81.1) Par.?
sa teṣāṃ sakāśaṃ gato yāvattatra kaliḥ prādurbhūtaḥ // (82.1) Par.?
te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti bhavantaḥ pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati idānīṃ tu dveṣaḥ // (83.1) Par.?
paśyadhvaṃ kaścidanya āgataḥ syāditi // (84.1) Par.?
te samanveṣitumārabdhā yāvat paśyanti svāgatam // (85.1) Par.?
tatraike kathayanti bhavantaḥ svāgataḥ praviṣṭa iti // (86.1) Par.?
apare kathayanti nāyaṃ svāgatāḥ kiṃtu durāgataḥ imamāgamyāsmākaṃ kaliḥ prādurbhūta iti // (87.1) Par.?
sa tairgrīvāyāṃ gṛhītvā niṣkāsito 'nyatra gataḥ // (88.1) Par.?
tasmādapi niṣkāsito yāvat kroḍamallānāṃ madhye praviṣṭaḥ // (89.1) Par.?
te yatra yatra bhaikṣārthikāḥ praviśanti tatra nirbhartsyante niṣkāsyante ca // (90.1) Par.?
te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ // (91.1) Par.?
te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrve yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā āgacchāmaḥ // (92.1) Par.?
idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti // (93.1) Par.?
apare kathayanti gatametat // (94.1) Par.?
dvidhā bhūtvā praviśāma iti // (95.1) Par.?
te parasmin divase dvidhā praviṣṭāḥ // (96.1) Par.?
tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ // (97.1) Par.?
te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ // (98.1) Par.?
ye te riktahastakā riktapātrā āgatāste bhūyo dvidhā bhūtvā praviṣṭāḥ // (99.1) Par.?
tatra teṣāmapi yeṣāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ // (100.1) Par.?
p. 172
te bhūyo dvidhā bhūtā evam yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau // (101.1) Par.?
te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ // (102.1) Par.?
tataste kroḍamallakāḥ sarve sambhūya saṃkalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ // (103.1) Par.?
niṣkāsayāma enamiti // (104.1) Par.?
sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ // (105.1) Par.?
atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ // (106.1) Par.?
tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti // (107.1) Par.?
sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti // (108.1) Par.?
te dāsīdāsakarmakarapauruṣeyāḥ teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti // (109.1) Par.?
yadavaśiṣṭaṃ dhanaṃ tadapi kiṃcidagninā dagdham // (110.1) Par.?
ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam // (111.1) Par.?
kecit tasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ // (112.1) Par.?
sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā // (113.1) Par.?
sā tava yogodvahanaṃ kariṣyatīti // (114.1) Par.?
sa kathayati tāta yadyevaṃ gacchāmīti // (115.1) Par.?
p. 173
tena tasya dvau kārṣāpaṇau dattau uktaśca putra ābhyāṃ tāvadātmānaṃ saṃdhāraya yāvadahaṃ paṇyaṃ visarjayāmi // (116.1) Par.?
mayā sārdhaṃ gamiṣyasi // (117.1) Par.?
tena tau kārṣāpaṇau khustavastrānte baddhvā sthāpitau karmavipākena vismṛtau // (118.1) Par.?
tathaivāsau kutaścit kiṃcidārāgayati kiṃcinnārāgayati // (119.1) Par.?
kṣudhayā pīḍyamāno 'vasthitaḥ // (120.1) Par.?
yāvadasau vaṇik paṇyaṃ visarjayitvā pratipaṇyamādāya svāgataṃ vismṛtya samprasthitaḥ // (121.1) Par.?
svāgato 'pi tena sārdhaṃ samprasthitaḥ // (122.1) Par.?
yāvat te sārthakāḥ kaliṃ kartumārabdhāḥ balīvardā yoddhumārabdhāḥ // (123.1) Par.?
sārthikāḥ kathayanti bhavantaḥ pratyavekṣata sārtham // (124.1) Par.?
mā asau durāgato 'trāgataḥ syāditi // (125.1) Par.?
taiḥ pratyavekṣamāṇairasau dṛṣṭaḥ // (126.1) Par.?
te taṃ khaṭucapeṭādibhis tāḍayitvā ardhacandrākāreṇa grīvāyāṃ gṛhītvā niṣkāsitumārabdhāḥ // (127.1) Par.?
sa niṣkāsitaḥ // (128.1) Par.?
niṣkramyamāṇo vikroṣṭumārabdhaḥ // (129.1) Par.?
sārthavāhastaṃ kolāhalaśabdaṃ śrutvā nirīkṣitumārabdhaḥ yāvat paśyati taṃ niṣkāsyamānam // (130.1) Par.?
sa kathayati bhavantaḥ mā enaṃ niṣkāsayata mamaiṣa vayasyaputro bhavatīti // (131.1) Par.?
te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī // (132.1) Par.?
yadyeṣa gacchati vayaṃ na gacchāma iti // (133.1) Par.?
sārthavāhastaṃ kathayati putra mahājanavirodho 'tra bhavati // (134.1) Par.?
sārthakāḥ kṣubhitāḥ // (135.1) Par.?
tvaṃ paścādvāsodghātikayā gaccha ahaṃ tavārthe āhāraṃ sthāpayāmīti // (136.1) Par.?
sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ // (137.1) Par.?
sārthaḥ samprasthitaḥ // (138.1) Par.?
so 'pi vāsodghātikayā gantumārabdhaḥ // (139.1) Par.?
sa sārthavāhastasyāhāraṃ patrapuṭake baddhvā kiṃcidbhūmau pāṃśunā praticchādya sthāpayati kiṃcidvṛkṣaśākhāpatrairavacchādya // (140.1) Par.?
tatra yaṃ bhūmau sthāpayati sa śṛgālairanyaiścatuṣpadairbhakṣyate // (141.1) Par.?
yaṃ vṛkṣaśākhāsu sa pakṣibhiḥ śākhāmṛgaiśca bhakṣyate // (142.1) Par.?
tataḥ kiṃcidārāgayati kiṃcinnārāgayati // (143.1) Par.?
p. 174
asthānamanavakāśo yaccaramabhavikaḥ sattvo 'samprāpte viśeṣādhigame so 'ntarā kālaṃ kuryāt // (144.1) Par.?
sa kṛcchreṇa śrāvastīmanuprāptaḥ // (145.1) Par.?
bahiḥ śrāvastyāmudapānopakaṇṭhake viśrāntaḥ // (146.1) Par.?
yāvat tasya bhaginyāḥ santikā preṣyadārikā udakārthinī kumbhamādāya gatā // (147.1) Par.?
sa tayā mukhabimbakena pratyabhijñātaḥ // (148.1) Par.?
sā ciraṃ nirīkṣya hīnadīnavadanā kathayati dāraka tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti sa kathayati evaṃ māṃ bhaginījanaḥ saṃjānīta iti // (149.1) Par.?
sā aśruparyākulekṣaṇā bāṣpoparudhyamānakaṇṭhā urasi prahāraṃ dattvā karuṇādīnavilambitākṣaraṃ praṣṭumārabdhā // (150.1) Par.?
tau tava mātāpitarau kālagatau kālagatau // (151.1) Par.?
te jñātayaḥ sa kathayati teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraiva tiṣṭhanto vācamapi na prayacchanti // (152.1) Par.?
te dāsīdāsakarmakarapauruṣeyās teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti // (153.1) Par.?
yadapi dhanajātaṃ tadapi kiṃcidagninā dagdham kiṃcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ // (154.1) Par.?
tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ // (155.1) Par.?
sā dīrghamuṣṇaṃ ca niśvasya kathayati ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti // (156.1) Par.?
tayā gatvā tasyāḥ pracchannaṃ kathitam // (157.1) Par.?
kīdṛśena paṇyeneti sā kathayati kuto 'sya paṇyam daṇḍamasya haste mallakaśceti // (158.1) Par.?
tayā tasyārthaṃ mahārhāṇi vastrāṇi dattāni // (159.1) Par.?
kārṣāpaṇāṃśca dattvā uktā ca sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaiva kārṣāpaṇān dadyāḥ // (160.1) Par.?
mā jñātīnāṃ pratarkyo bhaviṣyatīti // (161.1) Par.?
p. 175
sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ // (162.1) Par.?
mā jñātīnāṃ pratarkyo bhaviṣyasi // (163.1) Par.?
sa kathayati śobhanameva bhavati // (164.1) Par.?
ityuktvā tūṣṇīmavasthitaḥ // (165.1) Par.?
dārikā prakrāntā // (166.1) Par.?
sa saṃlakṣayati anāthapiṇḍado gṛhapatirvistīrṇasvajanaparivāraḥ // (167.1) Par.?
asmākamapi pitā vistīrṇaparivāraḥ // (168.1) Par.?
teṣāmekaikaśo vārtāṃ pratyavekṣate // (169.1) Par.?
bhaginyā ciramālāpo bhaviṣyati // (170.1) Par.?
sa ca mārgapariśramakhinnena kṣudhārtena na śakyate kartum // (171.1) Par.?
purobhakṣikāṃ tāvat karomi // (172.1) Par.?
tṛptaḥ sukhālāpam udyānaṃ gatvā śayitaḥ // (173.1) Par.?
ācaritaṃ śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinam anvāhiṇḍyante // (174.1) Par.?
te yadi suptaṃ puruṣaṃ paśyanti pādena ghaṭṭayanti // (175.1) Par.?
sa yadi prativibudhyate tamevaṃ vadanti bhoḥ puruṣa na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante te yadi suptaṃ puruṣaṃ paśyanti vadanti uttiṣṭha gaccheti // (176.1) Par.?
yadi na prativibudhyate muṣitvā gacchanti // (177.1) Par.?
taiḥ pādena ghaṭṭito na prativibudhyate // (178.1) Par.?
muṣitvā prakrāntāḥ // (179.1) Par.?
sa vigatamadyamadaḥ pratibuddho yāvat paśyati tānyevānantakāni prāvṛtyāvasthitaḥ // (180.1) Par.?
tato 'sya bhaginī saṃlakṣayati aticirayatyasau // (181.1) Par.?
nūnamatra kāraṇena bhavitavyamiti // (182.1) Par.?
tasyāsau dārikā punaḥ preṣitā dārike gaccha cirayatyasau paśya kimarthaṃ nāgacchatīti // (183.1) Par.?
sā gatā yāvat paśyati muṣitakaṃ tenaiva veṣeṇāvasthitam // (184.1) Par.?
sā tvaritatvaritaṃ gatā tasyāḥ kathayati ārye muṣitastenaiva veṣeṇa tiṣṭhatīti // (185.1) Par.?
sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate // (186.1) Par.?
nāsāviha praveśayitavyaḥ // (187.1) Par.?
iti viditvā tayāpyupekṣitaḥ // (188.1) Par.?
tasyāpi pūrvakarmāparādhādvismṛtam // (189.1) Par.?
sa kroḍamallakānāṃ madhye praviṣṭaḥ // (190.1) Par.?
p. 176
te yatra yatra bhaikṣārthinaḥ praviśanti tatra tatra nirbhartsyante ca niṣkāsyante ca // (191.1) Par.?
nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ // (192.1) Par.?
te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrvam yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ // (193.1) Par.?
idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti // (194.1) Par.?
apare kathayanti dvidhā bhūtvā praviśāma iti // (195.1) Par.?
te 'parasmin divase dvidhā bhūtvā praviṣṭāḥ // (196.1) Par.?
tatra yeṣāṃ madhye svāgataḥ te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ // (197.1) Par.?
te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ // (198.1) Par.?
ye riktahastā riktamallakā āgatāḥ te bhūyo dvidhā bhūtvā praviṣṭāḥ // (199.1) Par.?
teṣāmapi yeṣāṃ madhye svāgataḥ te tathaiva riktahastā riktamallakāścāgatāḥ // (200.1) Par.?
te bhūyo dvidhā bhūtā evam yāvat svāgato 'nyaśca kroḍamallakaḥ praviṣṭaḥ // (201.1) Par.?
tau riktahastau riktamallakau āgatau te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ // (202.1) Par.?
te kroḍamallakāḥ sarve sambhūya saṃjalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ // (203.1) Par.?
niṣkāsayāma enamiti // (204.1) Par.?
sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ // (205.1) Par.?
atrāntare 'nāthapiṇḍadena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ // (206.1) Par.?
tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam // (207.1) Par.?
paścāt tān bhojayiṣyāmīti // (208.1) Par.?
kroḍamallakā ye tasya gṛhaṃ pratiśaraṇabhūtāste sarve saṃnipatitāḥ praveṣṭumārabdhāḥ // (209.1) Par.?
dauvārikeṇa virodhitāḥ // (210.1) Par.?
kathayanti bhoḥ puruṣa asmākameva nāmnā ayaṃ gṛhapatiḥ prajñāyate anāthapiṇḍado gṛhapatiriti // (211.1) Par.?
p. 177
tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam // (212.1) Par.?
paścāt tān bhojayiṣyāmīti // (213.1) Par.?
te kathayanti bhavantaḥ na kadācidvayaṃ vidhāryamāṇāḥ // (214.1) Par.?
taṃ paśyata mā atrāryā durāgata āgato bhavediti // (215.1) Par.?
te samanveṣitumārabdhā yāvat paśyantyekasmin pradeśe nilīyāvasthitam // (216.1) Par.?
tatastaiḥ kolāhalaśabdaḥ kṛtaḥ ayaṃ bhavantaḥ sa durāgato nilīnastiṣṭhatīti // (217.1) Par.?
sa taiḥ prabhūtān prahārān dattvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ // (218.1) Par.?
tasya śiro bhagnam // (219.1) Par.?
sa nivartya vipralapitumārabdhaḥ // (220.1) Par.?
tatastairhastapādeṣu gṛhītvā saṃkārakūṭe kṣiptaḥ durāgata atra tiṣṭheti // (221.1) Par.?
sa rudhireṇa pragharatā tasmin saṃkārakūṭe 'vasthitaḥ // (222.1) Par.?
yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ // (223.1) Par.?
adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam // (224.1) Par.?
dṛṣṭvā ca punarbhikṣūnāmantrayate sma tṛpyata bhikṣavaḥ sarvabhavopapattibhyaḥ // (225.1) Par.?
tṛpyata sarvabhavopapattyupakaraṇebhyaḥ yatra nāma caramabhavikasya sattvasyeyamavasthā // (226.1) Par.?
tatra bhagavāṃs taṃ svāgatamāmantrayate ākāṅkṣase vatsa pātraśeṣam bhagavan // (227.1) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti // (228.1) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt // (229.1) Par.?
atha bhagavān yenānāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ // (230.1) Par.?
upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (231.1) Par.?
p. 178
anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya // (232.1) Par.?
āyuṣmata ānandasya tatpātraśeṣaṃ svāgatāya vismṛtam // (233.1) Par.?
asaṃmoṣadharmāṇo buddhā bhagavantaḥ // (234.1) Par.?
bhagavatā utthāpitam // (235.1) Par.?
āyuṣmānānando bhagavataḥ pātraṃ gṛhītumārabdho yāvat paśyati tatra pātraśeṣaṃ na saṃsthāpitam // (236.1) Par.?
dṛṣṭvā ca smṛtirutpannā // (237.1) Par.?
sa dharmatattvo vacasā atha roditumārabdhaḥ // (238.1) Par.?
bhagavānāha kasmāt tvamānanda rodiṣīti // (239.1) Par.?
sa kathayati na mayā bhadanta bhagavataḥ kadācidājñā pratyūḍhapūrveti // (240.1) Par.?
kiṃ kṛtam svāgatasya pātraśeṣaṃ na sthāpitamiti // (241.1) Par.?
bhagavānāha na tvayā ānanda mamājñā pratismṛtā api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam // (242.1) Par.?
alaṃ viṣādena // (243.1) Par.?
gaccha taṃ śabdāpayeti // (244.1) Par.?
sa gatvā śabdāpayitumārabdhaḥ // (245.1) Par.?
anekaiḥ prativacanaṃ dattam // (246.1) Par.?
svāgatasya tadapi vismṛtam yadbhagavatā pratijñātam tava pātraśeṣaṃ sthāpayiṣyāmīti // (247.1) Par.?
sa saṃlakṣayati ko 'pyayaṃ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti // (248.1) Par.?
āyuṣmatā ānandena gatvā bhagavata ārocitam // (249.1) Par.?
bhagavan svāgata ityuktvā anekaiḥ prativacanaṃ dattam // (250.1) Par.?
na jāne kaṃ śabdāpayāmīti // (251.1) Par.?
bhagavānāha gaccha ānanda gatvā kathaya yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ sa āgacchatu iti // (252.1) Par.?
āyuṣmatā ānandena gatvoccaiḥ śabdairuktaḥ yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ sa āgacchatu iti // (253.1) Par.?
tena pitur nāmaśravaṇādātmano nāma smṛtam // (254.1) Par.?
sa śanairdaṇḍaviṣṭambhanayogādutthāya gāthāṃ bhāṣate / (255.1) Par.?
bhraṣṭaḥ svāgataśabdo 'yaṃ kutaḥ punarihāgataḥ / (255.2) Par.?
p. 179
nūnamaśreyaso nāśaḥ śreyasaśca samudbhavaḥ // (255.3) Par.?
teṣāṃ sarvajña nātho 'si ye hi tvāṃ śaraṇaṃ gatāḥ / (256.1) Par.?
teṣāṃ svāgatamāryāṇām ye ca te śāsane ratāḥ // (256.2) Par.?
ahaṃ tu bhāgyarahitaḥ sarvabandhuvivarjitaḥ / (257.1) Par.?
śocyaḥ kaṣṭāṃ daśāṃ prāptaḥ śokaśalyasamarpitaḥ / (257.2) Par.?
iti // (257.3) Par.?
athāyuṣmānānandastamādāya yena bhagavāṃstenopasaṃkrāntaḥ // (258.1) Par.?
upasaṃkramya bhagavantamidamavocat ayaṃ bhadanta svāgata iti // (259.1) Par.?
sa bhagavatā kṣudhāsaṃjanitadaurmanasyaḥ samāśvāsitaḥ uktaśca putra imaṃ pātraśeṣaṃ paribhuṅkṣveti // (260.1) Par.?
sa taṃ dṛṣṭvā saṃlakṣayati yadyapyahaṃ bhagavatā trailokyaguruṇā daivāt samanvāhṛtaḥ tadapi stokaḥ pātraśeṣaḥ sthāpitaḥ // (261.1) Par.?
kimatra bhokṣya iti // (262.1) Par.?
bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti // (263.1) Par.?
tena tāvad bhuktam yāvat tṛpta iti // (264.1) Par.?
tatsaṃtarpitendriyo bhagavato mukhaṃ vyavalokayitumārabdhaḥ // (265.1) Par.?
bhagavānāha vatsa svāgata tṛpto 'si tṛpto 'smi bhagavan // (266.1) Par.?
vatsa yadyevamapaścimaṃ kavalaṃ gṛhāṇa antardhāsyatyeṣa pātra iti // (267.1) Par.?
tenāpaścimakavalo gṛhītaḥ so 'ntarhitaḥ // (268.1) Par.?
bhagavān dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ // (269.1) Par.?
caramabhavikaḥ sa sattvo bhagavantaṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ // (270.1) Par.?
yāvadbhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (271.1) Par.?
so 'pi bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (272.1) Par.?
bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan // (273.1) Par.?
vatsa svāgata vastrāntaṃ nirīkṣasva // (274.1) Par.?
vastrāntaṃ nirīkṣitumārabdho yāvat paśyati dvau kārṣāpaṇau // (275.1) Par.?
sa kathayati bhagavan dvau kārṣāpaṇau // (276.1) Par.?
vatsa gaccha gaṇḍakasyārāmikasya sakāśānnīlotpalāni gṛhītvā āgaccheti // (277.1) Par.?
svāgatastasya sakāśaṃ gataḥ // (278.1) Par.?
sa taṃ dūrādeva dṛṣṭvā paryavasthitaḥ // (279.1) Par.?
p. 180
sa saṃlakṣayati āgato 'yaṃ durāgataḥ // (280.1) Par.?
niyataṃ mamānartho bhavati // (281.1) Par.?
iti viditvā saparuṣaṃ kathayati durāgata kimarthaṃ ihāgacchasīti // (282.1) Par.?
sa gāthāṃ bhāṣate / (283.1) Par.?
nīlotpalairasti kāryaṃ me tathānyair nāpi paṅkajaiḥ / (283.2) Par.?
munīndrasya tu dūto 'haṃ sarvajñasya yaśasvinaḥ // (283.3) Par.?
ityuktvā pratinivartitumārabdhaḥ // (284.1) Par.?
so 'pi gāthāṃ bhāṣate / (285.1) Par.?
ehyehi yadi dūto 'si tasya śāntātmano muneḥ / (285.2) Par.?
pūjyaḥ sa naradevānāṃ pūjyaḥ pūjyatamairapi // (285.3) Par.?
ityuktvā sa kathayati buddhadūtastvam buddhadūtaḥ // (286.1) Par.?
kimarthamāgataḥ puṣpārtham // (287.1) Par.?
yadi buddhadūtastvam gṛhāṇa yathepsitam // (288.1) Par.?
nīlotpalānāṃ bhāramādāya bhagavataḥ sakāśamāgataḥ // (289.1) Par.?
bhagavānāha vatsa bhikṣūṇāṃ cāraya // (290.1) Par.?
sa bhikṣūṇāṃ cārayitumārabdhaḥ // (291.1) Par.?
bhikṣavo na pratigṛhṇanti // (292.1) Par.?
bhagavānāha gṛhṇīdhvaṃ bhikṣavaḥ sarvasaugandham // (293.1) Par.?
cakṣurbhyāṃ karmāpanayo 'sya kartavya iti // (294.1) Par.?
bhikṣubhirgṛhītāni // (295.1) Par.?
gṛhītvā puṣpitāni // (296.1) Par.?
tenāpūrvaṃ nīlakṛtsnamutpāditaṃ pūrvam // (297.1) Par.?
sa vṛddhānte sthitvā tāni puṣpāṇi dṛṣṭvā sutarāṃ nirīkṣitumārabdhaḥ // (298.1) Par.?
tasya tannīlakṛtsnam āmukhībhūtam // (299.1) Par.?
tatastaṃ bhagavānāha vatsa kiṃ na pravrajasīti sa kathayati pravrajāmi bhagavanniti // (300.1) Par.?
bhagavatā pravrajita upasaṃpādito manasikāraśca dattaḥ // (301.1) Par.?
tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam // (302.1) Par.?
arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ // (303.1) Par.?
sendropendrāṇāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ // (304.1) Par.?
p. 181
so 'rhattvaṃ prāpto vimuktisukhapratisaṃvedī tasyāṃ velāyāṃ gāthāṃ bhāṣate / (305.1) Par.?
upāyapāśairvīreṇa baddhvāhaṃ tattvadarśinā / (305.2) Par.?
kāruṇyāduddhṛto duḥkhājjīrṇaḥ paṅkādiva dvipaḥ // (305.3) Par.?
svāgato 'hamabhūvaṃ prāktataḥ paścāddurāgataḥ / (306.1) Par.?
āgato 'smi purā nātha śrutvā vākyaṃ tavottamam // (306.2) Par.?
sāmprataṃ svāgato vyaktam saṃvṛtto na durāgataḥ / (307.1) Par.?
sāmprataṃ kāñcanaṃ dehaṃ dhārayāmi nirāśravam // (307.2) Par.?
ratnāni pratilebhe hi svargaṃ mokṣaṃ ca kāṅkṣatām / (308.1) Par.?
śreṣṭhā kalyāṇamitrāṇāṃ sadā sevā hitaiṣiṇām // (308.2) Par.?
iti // (309.1) Par.?
yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ tadā sāmantakena śabdo visṛtaḥ śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ // (310.1) Par.?
tīrthyaiḥ śrutam // (311.1) Par.?
te 'vadhyāyanti kṣipanti vivādayanti śramaṇo bhavanto gautama evamāha sāmantaprāsādikaṃ me śāsanamiti // (312.1) Par.?
atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam // (313.1) Par.?
bhagavān saṃlakṣayati sumeruprakhyo mahāśrāvake mahājanakāyaḥ prasādaṃ pravedayate // (314.1) Par.?
tadguṇodbhāvanamasya kartavyam kutra kartavyam yatraiva patitaḥ // (315.1) Par.?
iti jñātvā ānandamāmantrayate sma gaccha ānanda bhikṣūṇāmārocaya tathāgato bhikṣavo bhargeṣu janapadeṣu cārikāṃ cariṣyati // (316.1) Par.?
yo yuṣmākamutsahate tathāgatena sārdhaṃ bhargeṣu cārikāṃ cartum sa cīvarakāṇi gṛhṇātu iti // (317.1) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanto bhargeṣu janapadeṣu cārikāṃ cariṣyati // (318.1) Par.?
yo yuṣmākamutsahate bhagavatā sārdhaṃ bhargeṣu janapadeṣu cārikāṃ caritum sa cīvarakāṇi gṛhṇātu iti // (319.1) Par.?
p. 182
atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ // (320.1) Par.?
anupūrveṇa cārikāṃ carañ śuśumāragirimanuprāptaḥ // (321.1) Par.?
śuśumāragirau viharati bhiṣaṇikāvane mṛgadāve // (322.1) Par.?
aśrauṣuḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavān bhargeṣu janapadeṣu cārikāṃ carañ śuśumāragirimanuprāptaḥ śuśumāragirau viharati bhiṣaṇikāvane mṛgadāva iti // (323.1) Par.?
śrutvā ca punaḥ saṃghāt saṃghaṃ pūgātpūgaṃ saṃgamya śuśumāragirer niṣkramya yena bhagavāṃstenopasaṃkrāntāḥ // (324.1) Par.?
p. 183
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // (325.1) Par.?
śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati // (326.1) Par.?
anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm // (327.1) Par.?
atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena // (328.1) Par.?
adhivāsayati bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvena // (329.1) Par.?
atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ // (330.1) Par.?
atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti // (331.1) Par.?
atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ bhaktābhisārastenopasaṃkrāntaḥ // (332.1) Par.?
upasaṃkramya prajñapta evāsane niṣaṇṇaḥ // (333.1) Par.?
śuśumāragirīyakā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṃtarpayanti saṃpravārayanti // (334.1) Par.?
anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya // (335.1) Par.?
atha bhagavāñ śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati // (336.1) Par.?
p. 184
anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm // (337.1) Par.?
atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocat bhagavatā bhadanta nānādeśeṣu nānādhiṣṭhāneṣu te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ // (338.1) Par.?
ayaṃ bhadanta aśvatīrthiko nāgo 'smākamavairāṇāṃ vairī asapatnānāṃ sapatno 'drugdhānāṃ drugdhaḥ // (339.1) Par.?
nityamasmākaṃ jātāni jātāni śasyāni vināśayati strīpuruṣadārakadārikāgomahiṣān ajaiḍakāṃśca // (340.1) Par.?
aho bata bhagavāṃstaṃ vinayedanukampāmupādāyeti // (341.1) Par.?
adhivāsayati bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnām // (342.1) Par.?
tūṣṇībhāvenādhivāsayati // (343.1) Par.?
atha bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvenādhivāsya utthāyāsanāt prakrāntaḥ // (344.1) Par.?
atha bhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (345.1) Par.?
niṣadya bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmevamārocaya śalākāṃ cāraya yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum sa śalākāṃ gṛhṇātu iti // (346.1) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṃghasyārocayitvā buddhapramukhe bhikṣusaṃghe śalākāṃ cārayitumārabdhaḥ // (347.1) Par.?
bhagavatā śalākā na gṛhītā // (348.1) Par.?
sthavirā bhikṣavaḥ samanvāhartuṃ saṃvṛttāḥ kimarthaṃ bhagavatā śalākā na gṛhītā iti paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṃ kartukāmaḥ // (349.1) Par.?
tairapi na gṛhītā // (350.1) Par.?
āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ // (351.1) Par.?
tacchāsturmanorathaṃ pūrayāmi gṛhṇāmi śalākāmiti // (352.1) Par.?
tenārdhāsanaṃ muktvā gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā // (353.1) Par.?
jānakāḥ pṛcchakā buddhā bhagavantaḥ // (354.1) Par.?
p. 185
pṛcchati buddho bhagavānāyuṣmantamānandam katareṇānanda bhikṣuṇā śalākā gṛhīteti sa kathayati svāgatena bhadanteti // (355.1) Par.?
bhagavānāha gaccha ānanda svāgataṃ bhikṣumevaṃ vada duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti // (356.1) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān svāgatastenopasaṃkrāntaḥ // (357.1) Par.?
upasaṃkramyāyuṣmantaṃ svāgatamidamavocat āyuṣman svāgata bhagavānevamāha duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti // (358.1) Par.?
sa kathayati āyuṣmannānanda akopyā śāsturājñā // (359.1) Par.?
api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti // (360.1) Par.?
āyuṣmānānanda ārogyamityuktvā prakrāntaḥ // (361.1) Par.?
athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṃ piṇḍāya prāvikṣat // (362.1) Par.?
śuśumāragiriṃ piṇḍāya caritvā yenāśvatīrthikasya nāgasya bhavanaṃ tenopasaṃkrāntaḥ // (363.1) Par.?
adrākṣīdaśvatīrthiko nāga āyuṣmantaṃ svāgataṃ dūrādeva // (364.1) Par.?
dṛṣṭvā ca punaḥ saṃlakṣayati kimanena śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti punaḥ saṃlakṣayati āganturayam āgacchatu tāvaditi // (365.1) Par.?
athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ // (366.1) Par.?
aśvatīrthikena nāgenāsāvatithiriti kṛtvādhyupekṣitaḥ // (367.1) Par.?
āyuṣmān svāgataḥ saṃlakṣayati nāsaṃkṣobhitā duṣṭanāgā damathamāgacchanti // (368.1) Par.?
saṃkṣobhayāmyenamiti // (369.1) Par.?
tena pātraṃ prakṣālya tatpātrodakaṃ tasmin hrade prakṣiptam // (370.1) Par.?
sa saṃkṣubdhaḥ // (371.1) Par.?
sa saṃlakṣayati ayaṃ mayā śramaṇa āgacchannadhyupekṣitaḥ bhuñjāno 'pyupekṣitaḥ anena mama bhavane ucchiṣṭodakaṃ choritam // (372.1) Par.?
nāmāvaśeṣamenaṃ karomīti tīvreṇa paryavasthānena paryavasthitaḥ // (373.1) Par.?
p. 186
uparivihāyasamabhyudgamya āyuṣmataḥ svāgatasyopari cakrakaṇapaparaśubhindipālādīni praharaṇāni kṣeptumārabdhaḥ // (374.1) Par.?
āyuṣmān svāgato maitrīsamāpannaḥ // (375.1) Par.?
tānyasya divyānyutpalapadmakumudapuṇḍarīkamandārakāṇi puṣpāṇi bhūtvā kāye nipatanti // (376.1) Par.?
aśvatīrthiko nāgo 'ṅgāravarṣamutsraṣṭumārabdhaḥ // (377.1) Par.?
tadapi divyāni puṣpāṇi māndārakāṇi bhūtvā kāye nipatitumārabdham // (378.1) Par.?
aśvatīrthiko nāgaḥ pāṃsu varṣitumārabdhaḥ // (379.1) Par.?
tadapi divyānyagurucūrṇāni tamālapatracūrṇāni bhūtvā nipatitumārabdham // (380.1) Par.?
aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāddhūmayitumārabdhaḥ // (381.1) Par.?
āyuṣmānapi svāgata ṛddhyanubhāvāddhūmayitumārabdhaḥ // (382.1) Par.?
aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāt prajvalitaḥ // (383.1) Par.?
āyuṣmānapi svāgatastejodhātuṃ samāpannaḥ // (384.1) Par.?
iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṃ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṃbhrāntā itaścāmutaśca nirīkṣitumārabdhāḥ // (385.1) Par.?
kathayanti eṣa bhavanto bhagavānaśvatīrthikaṃ nāgaṃ vinayati āgacchata paśyāma iti // (386.1) Par.?
anekāni prāṇaśatasahasrāṇi nirgatāni // (387.1) Par.?
bhikṣavo 'pi tamudārāvabhāsaṃ tatrasthā eva nirīkṣitumārabdhāḥ // (388.1) Par.?
tatra bhagavān bhikṣūnāmantrayate sma eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāmabhīkṣṇaṃ tejodhātuṃ samāpadyamānānām yaduta svāgato bhikṣuriti // (389.1) Par.?
yadāśvatīrthiko nāgo vigatamadadarpaḥ kṣīṇapraharaṇaśca saṃvṛttaḥ tadā niṣpalāyitumārabdhaḥ // (390.1) Par.?
āyuṣmatā svāgatena samantato 'gnir nirmitaḥ // (391.1) Par.?
aśvatīrthako nāgo yām yāṃ diśaṃ gacchati tāṃ tāṃ diśamādīptāṃ pradīptāṃ samprajvalitāmekajvālībhūtāṃ paśyati // (392.1) Par.?
sa itaścāmutaśca nairmāṇikenāgninā paryākulīkṛto 'trāṇaḥ sarvamaśāntaṃ paśyati nānyatrāyuṣmata eva svāgatasya samīpaṃ śāntaṃ śītībhūtam // (393.1) Par.?
sa yenāyuṣmān svāgatastenopasaṃkrāntaḥ // (394.1) Par.?
p. 187
upasaṃkramya āyuṣmantaṃ svāgatamidamavocat alaṃ bhadanta svāgata // (395.1) Par.?
kiṃ māṃ viheṭhayasīti sa kathayati jarādharmā nāhaṃ tvāṃ viheṭhayāmi api tu tvameva māṃ viheṭhayasi // (396.1) Par.?
yadi mayā evaṃvidhā guṇagaṇā nādhigatā abhaviṣyan adyāhaṃ tvayā nāmāvaśeṣaḥ kṛto 'bhaviṣyamiti // (397.1) Par.?
sa kathayati bhadanta svāgata ājñāpayatu kiṃ mayā karaṇīyam bhadramukha bhagavato 'ntikaṃ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti // (398.1) Par.?
sa kathayati bhadanta svāgata śobhanam evaṃ karomīti // (399.1) Par.?
athāyuṣmān svāgato 'śvatīrthanāgamādāya yena bhagavāṃstenopasaṃkrāntaḥ // (400.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (401.1) Par.?
ekāntaniṣaṇṇa āyuṣmān svāgato bhagavantamidamavocat ayaṃ so 'śvatīrthiko nāga iti // (402.1) Par.?
tatra bhagavānaśvatīrthikaṃ nāgamāmantrayate tvaṃ tāvadbhadramukha pūrvakeṇa duścaritena pratyavarāyāṃ tiryagyonau upapannaḥ // (403.1) Par.?
sa tvametarhi hataprahataniviṣṭaḥ paraprāṇaharaḥ paraprāṇoparodhena jīvikāṃ kalpayasi // (404.1) Par.?
itaścyutasya te kā gatirbhaviṣyati kā upapattiḥ ko 'bhisamparāya iti // (405.1) Par.?
sa kathayati bhagavan ājñāpaya kiṃ mayā karaṇīyamiti // (406.1) Par.?
bhagavānāha mamāntikāccharaṇaśikṣāpadāni gṛhāṇa śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayaccheti // (407.1) Par.?
sa kathayati eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi śikṣāpadāni ca gṛhṇāmi adyāgreṇa ca śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayacchāmīti // (408.1) Par.?
atha śuśumāragirīyakā brāhmaṇagṛhapatayaḥ prabhūtamabhisāraṃ gṛhītvā yena bhagavāṃstenopasaṃkrāntāḥ // (409.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ // (410.1) Par.?
ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan bhagavatā bhadanta aśvatīrthiko nāgo vinīto bhagavānāha na mayā brāhmaṇagṛhapatayo 'śvatīrthako nāgo vinītaḥ api tu svāgatena bhikṣuṇā // (411.1) Par.?
katamena bhadanta ihanivāsinaiva bodhasya gṛhapateḥ putreṇa // (412.1) Par.?
saṃpattikāmo loko vipattipratikūlaḥ // (413.1) Par.?
tatraike kathayanti asmākamasau bhrātuḥ putro bhavati // (414.1) Par.?
p. 188
apare kathayanti asmākaṃ bhāgineya iti // (415.1) Par.?
apare kathayanti asmākaṃ vayasyaputra iti // (416.1) Par.?
atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti // (417.1) Par.?
adhivāsayati bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvena // (418.1) Par.?
atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ // (419.1) Par.?
śuśumāragirau anyatamo brāhmaṇa ahituṇḍiko bodhasya gṛhapatervayasyaḥ // (420.1) Par.?
so 'śvatīrthikasya nāgasya bhayānniṣpalāyya śrāvastīṃ gataḥ // (421.1) Par.?
sa rājñā prasenajitā kauśalena hastimadhyasyopari viśvāsikaḥ sthāpitaḥ // (422.1) Par.?
sa kenacideva karaṇīyena śuśumāragirimanuprāptaḥ // (423.1) Par.?
tena śrutam yathā svāgatena bhikṣuṇā bodhasya gṛhapateḥ putreṇāśvatīrthiko nāgo vinīta iti // (424.1) Par.?
śrutvā ca punaryenāyuṣmān svāgatastenopasaṃkrāntaḥ // (425.1) Par.?
upasaṃkramyāyuṣmataḥ svāgatasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (426.1) Par.?
sa brāhmaṇa āyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryasvāgataḥ śvo 'ntargṛhe bhakteneti // (427.1) Par.?
āyuṣmān svāgataḥ kathayati brāhmaṇa māmāgamya śuśumāragirīyakairbrāhmaṇagṛhapatibhirbuddhapramukho bhikṣusaṃgho bhaktena saptāhenopanimantritaḥ // (428.1) Par.?
nāhamadhivāsayāmi // (429.1) Par.?
brāhmaṇaḥ kathayati ārya yadi sāmprataṃ nādhivāsayasi yadā śrāvastīgato bhavasi tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti // (430.1) Par.?
kathayati evamastu iti // (431.1) Par.?
brāhmaṇaḥ pādābhivandanaṃ kṛtvā prakrāntaḥ // (432.1) Par.?
atha bhagavān yathābhiramyaṃ śuśumāragirau vihṛtya yena śrāvastī tena cārikāṃ prakrāntaḥ // (433.1) Par.?
anupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ // (434.1) Par.?
śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme // (435.1) Par.?
aśrauṣīdanāthapiṇḍado gṛhapatirbhagavān bhargeṣu janapadacārikām carañ śrāvastīmanuprāptaḥ ihaiva viharatyasmākamevārāma iti // (436.1) Par.?
śrutvā ca punaḥ śrāvastyā niṣkramya yena bhagavāṃstenopasaṃkrāntaḥ // (437.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (438.1) Par.?
ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati // (439.1) Par.?
anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm // (440.1) Par.?
anāthapiṇḍado gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti // (441.1) Par.?
adhivāsayati bhagavānanāthapiṇḍadasya gṛhapatestūṣṇībhāvena // (442.1) Par.?
athānāthapiṇḍado gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ // (443.1) Par.?
aśrauṣīt sa brāhmaṇo bhagavān bhargeṣu janapadacārikāṃ carannihānuprāpta ihaiva viharati jetavane 'nāthapiṇḍadasyārāma iti // (444.1) Par.?
śrutvā ca punaryenāyuṣmān svāgatastenopasaṃkrāntaḥ // (445.1) Par.?
upasaṃkramyāyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryaḥ śvo 'ntargṛhe bhakteneti // (446.1) Par.?
adhivāsayatyāyuṣmān svāgatastasya brāhmaṇasya tūṣṇībhāvena // (447.1) Par.?
atha sa brāhmaṇa āyuṣmataḥ svāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā utthāyāsanāt prakrāntaḥ // (448.1) Par.?
athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti // (449.1) Par.?
atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya niveśanaṃ tenopasaṃkrāntaḥ // (450.1) Par.?
tenāpi brāhmaṇenāyuṣmataḥ svāgatasya praṇīta āhāraḥ sajjīkṛtaḥ // (451.1) Par.?
āyuṣmānapi svāgataḥ pūrvāhṇe nivāsya pātracīvaramādāya yena tasya brāhmaṇasya niveśanaṃ tenopasaṃkrāntaḥ // (452.1) Par.?
p. 190
upasaṃkramya prajñapta evāsane niṣaṇṇaḥ // (453.1) Par.?
ekāntaniṣaṇṇa āyuṣmān svāgatastena brāhmaṇena praṇītenāhāreṇa saṃtarpitaḥ // (454.1) Par.?
sa brāhmaṇaḥ saṃlakṣayati āryeṇa svāgatena praṇīta āhāraḥ paribhuktaḥ no jarayiṣyati pānakamasmai prayacchāmi // (455.1) Par.?
iti viditvā āyuṣmantaṃ svāgatamidamavocat ārya praṇītaste āhāraḥ paribhuktaḥ // (456.1) Par.?
pānakaṃ piba // (457.1) Par.?
pānaṃ jarayiṣyatīti // (458.1) Par.?
sa kathayati śobhanam // (459.1) Par.?
evaṃ karomīti // (460.1) Par.?
tena pānakaṃ sajjīkṛtya hastimadādaṅguliḥ prakṣiptā // (461.1) Par.?
asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate // (462.1) Par.?
āyuṣmatā svāgatena tatpānakaṃ pītam // (463.1) Par.?
tato dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ śrāvastīvīthīṃ kiliñjacchannām // (464.1) Par.?
sa tāmatikrānta ātapena spṛṣṭo madyakṣiptaḥ pṛthivyāṃ nipatitaḥ // (465.1) Par.?
asaṃmoṣadharmāṇo buddhā bhagavantaḥ // (466.1) Par.?
bhagavatā suparṇikā kuṭir nirmitā maitaṃ kaścid dṛṣṭvā śāsane 'prasādaṃ pravedayiṣyatīti // (467.1) Par.?
anāthapiṇḍadaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena svahastena saṃtarpayati saṃpravārayati // (468.1) Par.?
anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya // (469.1) Par.?
atha bhagavānanāthapiṇḍadaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ // (470.1) Par.?
anupūrveṇa tatpradeśam anuprāptaḥ // (471.1) Par.?
atha bhagavāṃstān ṛddhyabhisaṃskārān pratiprasrabhya bhikṣūnāmantrayate sma ayaṃ sa bhikṣavaḥ svāgato bhikṣuryenāśvatīrthiko nāgastāvaccaṇḍo vinītaḥ // (472.1) Par.?
kimidānīmeṣa śakto durbhuktasyāpi viṣamapanetum no bhadanta iti // (473.1) Par.?
bhikṣavaḥ ime cānye cādīnavā madyapāne // (474.1) Par.?
tasmānna bhikṣuṇā madyaṃ pātavyaṃ dātavyaṃ vā // (475.1) Par.?
atha bhagavānāyuṣmantaṃ svāgataṃ madyavaśāt suptamutthāpyedamavocat svāgata kimidam asamanvāhāro bhagavan asamanvāhāraḥ sugata // (476.1) Par.?
p. 191
tato bhagavānāyuṣmantaṃ svāgatamādāya vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (477.1) Par.?
niṣadya bhikṣūnāmantrayate sma māṃ bho bhikṣavaḥ śāstāramuddiśya bhavadbhirmadyamapeyamadeyamantataḥ kuśāgreṇāpi // (478.1) Par.?
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati // (479) Par.?
na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca // (480) Par.?
na praṇaśyanti karmāṇi kalpakoṭiśatairapi / (481.1) Par.?
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (481.2) Par.?
bhūtapūrvaṃ bhikṣavo 'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī // (482.1) Par.?
so 'pareṇa samayena suhṛtsambandhibāndhavaparivṛto 'ntarjanaparivṛtaścodyānabhūmiṃ nirgataḥ // (483.1) Par.?
asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya // (484.1) Par.?
yāvadanyatamaḥ pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāptaḥ // (485.1) Par.?
so 'dhvapariśramāddhātuvaiṣamyācca glānaḥ piṇḍārthī tadudyānaṃ praviṣṭaḥ // (486.1) Par.?
sa gṛhapatistaṃ dṛṣṭvā paryavasthitaḥ // (487.1) Par.?
tena pauruṣeyāṇāmājñā dattā bhavantaḥ niṣkāsayatainaṃ pravrajitamiti // (488.1) Par.?
teṣāṃ na kaścidutsahate niṣkāsayitum // (489.1) Par.?
p. 192
tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ uktaśca kroḍamallakānāṃ madhye prativaseti // (490.1) Par.?
sa durbalaprāṇo bhūmau nipatitaḥ // (491.1) Par.?
sa saṃlakṣayati hato 'yaṃ tapasvī gṛhapatirupahataśca // (492.1) Par.?
abhyuddhāro 'sya kartavyaḥ // (493.1) Par.?
iti viditvā uparivihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kartumārabdhaḥ // (494.1) Par.?
āśu pṛthagjanasyarddhirāvarjanakarī // (495.1) Par.?
sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati avatarāvatara mahādakṣiṇīya mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti // (496.1) Par.?
sa tasyānugrahārthamavatīrṇaḥ // (497.1) Par.?
tena tasya pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam yanmayā evaṃvidhe sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ mā asya karmaṇo bhāgī syām // (498.1) Par.?
yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti // (499.1) Par.?
bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau gṛhapatireva asau svāgato bhikṣustena kālena tena samayena // (500.1) Par.?
yadanena pratyekabuddhe kārāḥ kṛtāḥ tenāḍhye mahādhane mahābhoge kule jātaḥ // (501.1) Par.?
yadapakāraḥ kṛtaḥ tena pañcajanmaśatāni kroḍamallako jātaḥ // (502.1) Par.?
yāvadetarhyapi caramabhaviko 'pi tatkroḍamallaka eva jātaḥ // (503.1) Par.?
yatpraṇidhānaṃ kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam // (504.1) Par.?
ahamanena pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgitaḥ // (505.1) Par.?
bhūyo 'pi kāśyape bhagavati samyaksambuddhe pravrajito babhūva // (506.1) Par.?
yasya bhikṣorantike pravrajitaḥ sa bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ // (507.1) Par.?
tatrānena yāvadāyurbrahmacaryaṃ cāritam na ca kaścidguṇagaṇo 'dhigataḥ // (508.1) Par.?
p. 193
sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām // (509.1) Par.?
yathā mām upādhyāyo bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ evaṃ māmapi sa bhagavāñ śākyamuniḥ śākyādhirājo 'bhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagraṃ nirdiśediti // (510.1) Par.?
tatpraṇidhānavaśādetarhi tathāgatenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ // (511.1) Par.?
iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ // (512.1) Par.?
tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ // (513.1) Par.?
ityevaṃ bho bhikṣavaḥ śikṣitavyam // (514.1) Par.?
ityavocadbhagavān // (515.1) Par.?
āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (516.1) Par.?
Duration=1.2094910144806 secs.