Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15562
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hārivarṇaṃ brahmasāma rakṣogṛhītaḥ kurvīta // (1) Par.?
aṅgirasaḥ svargaṃ lokaṃ yata ebhyo lokebhyo rakṣāṃsy anvasacanta // (2) Par.?
te 'kāmayantāpa rakṣāṃsi hanīmahīti // (3) Par.?
sa etaddharivarṇa āṅgirasaḥ sāmāpaśyat // (4) Par.?
tenāstuta // (5) Par.?
tenaibhyo lokebhyo rakṣāṃsy apāghnata // (6) Par.?
hariśriyam ity evāsmāl lokād virājasīty antarikṣād dive diva ity amuṣmāt // (7) Par.?
tato vai te sarvebhya ebhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohan // (8) Par.?
sarvebhya evaibhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohati ya evaṃ veda // (9) Par.?
yad u harivarṇa āṅgiraso 'paśyat tasmāddhārivarṇam ity ākhyāyate // (10) Par.?
Duration=0.017184972763062 secs.