UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
uktha
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15562
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hārivarṇaṃ brahmasāma rakṣogṛhītaḥ kurvīta // (1)
Par.?
aṅgirasaḥ svargaṃ lokaṃ yata ebhyo lokebhyo rakṣāṃsy anvasacanta // (2)
Par.?
te 'kāmayantāpa rakṣāṃsi hanīmahīti // (3)
Par.?
sa etaddharivarṇa āṅgirasaḥ sāmāpaśyat // (4)
Par.?
tenaibhyo lokebhyo rakṣāṃsy apāghnata // (6)
Par.?
hariśriyam ity evāsmāl lokād virājasīty antarikṣād dive diva ity amuṣmāt // (7)
Par.?
tato vai te sarvebhya ebhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohan // (8) Par.?
sarvebhya evaibhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohati ya evaṃ veda // (9)
Par.?
yad u harivarṇa āṅgiraso 'paśyat tasmāddhārivarṇam ity ākhyāyate // (10)
Par.?
Duration=0.017184972763062 secs.