Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11569
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi kliśyanti amlānāni mālyāni mlāyanti daurgandhaṃ kāyena niṣkrāmati ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavati cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate // (1.1) Par.?
p. 194
athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma // (2.1) Par.?
adrākṣīcchakro devānāmindrastaṃ devaputramatyarthaṃ pṛthivyāmāvartantaṃ parivartantam // (3.1) Par.?
dṛṣṭvā punaryena sa devaputrastenopasaṃkrāntaḥ // (4.1) Par.?
upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi // (5.1) Par.?
tatra mayā bahūni varṣāṇyuccāraprasrāvaḥ paribhoktavya iti // (6.1) Par.?
atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti // (7.1) Par.?
atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam // (8.1) Par.?
atha sa devaputrastriśaraṇaparigṛhīto bhūtvā cyutaḥ kālagatastuṣite devanikāye upapannaḥ // (9.1) Par.?
dharmatā khalu adhastāddevānāṃ jñānadarśanaṃ pravartate nordhvam // (10.1) Par.?
atha śakro devānāmindrastaṃ devaputramavalokayati kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti // (11.1) Par.?
yāvat paśyati nopapannastiryakpreteṣu // (12.1) Par.?
narakeṣūpapanna iti paśyati // (13.1) Par.?
nopapannaḥ // (14.1) Par.?
manuṣyāṇāṃ sabhāgatāyāmupapanna iti paśyati // (15.1) Par.?
p. 195
nopapannaḥ // (16.1) Par.?
cāturmahārājakāyikān devāṃstrāyastriṃśāṃścāvalokayitumārabdhaḥ // (17.1) Par.?
tatrāpi nādrākṣīt // (18.1) Par.?
atha śakro devānāmindraḥ kutūhalajāto yena bhagavāṃstenopasaṃkrāntaḥ // (19.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (20.1) Par.?
ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti // (21.1) Par.?
tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi // (22.1) Par.?
tatra mayā bahūni varṣāṇi uccāraprasrāvaḥ paribhoktavyaṃ bhaviṣyati // (23.1) Par.?
tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti // (24.1) Par.?
sa evamāha eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam // (25.1) Par.?
ityuktvā sa devaputraḥ kālagataḥ // (26.1) Par.?
kutrāsau bhadanta devaputra upapanno bhagavānāha tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ // (27.1) Par.?
tatrāsau modate devo gatveha śaraṇatrayam // (28.1) Par.?
atha śakro devānāmindra āttamanāstasyāṃ velāyāmimāṃ gāthāṃ bhāṣate / (29.1) Par.?
ye buddhaṃ śaraṇam yānti na te gacchanti durgatim / (29.2) Par.?
prahāya mānuṣān kāyān divyān kāyānupāsate // (29.3) Par.?
ye dharmaṃ śaraṇam yānti na te gacchanti durgatim / (30.1) Par.?
prahāya mānuṣān kāyān divyān kāyānupāsate // (30.2) Par.?
p. 196
ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim / (31.1) Par.?
prahāya mānuṣān kāyān divyān kāyānupāsate // (31.2) Par.?
atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha evametat kauśika evametat // (32.1) Par.?
ye buddhaṃ śaraṇam yānti na te gacchanti durgatim / (33.1) Par.?
prahāya mānuṣān kāyān divyān kāyānupāsate // (33.2) Par.?
ye dharmaṃ śaraṇam yānti na te gacchanti durgatim / (34.1) Par.?
prahāya mānuṣān kāyān divyān kāyānupāsate // (34.2) Par.?
ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim / (35.1) Par.?
prahāya mānuṣān kāyān divyān kāyānupāsate // (35.2) Par.?
atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ // (36.1) Par.?
idamavocadbhagavān // (37.1) Par.?
āttamanasaste bhikṣavo 'bhyanandan // (38.1) Par.?
Duration=0.067995071411133 secs.