Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11570
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavāñśrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme // (1) Par.?
dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ dhriyamāṇānām yāpayatāṃ keśanakhastūpā bhavanti // (2) Par.?
yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti // (3) Par.?
tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti // (4) Par.?
p. 197
atha bhagavān sāyāhne pratisaṃlayanādvyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (5) Par.?
adrākṣīdbhagavāṃstaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam // (6) Par.?
dṛṣṭvā ca punarbhikṣūnāmantrayate sma paśyata yūyaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam evaṃ bhadanta // (7) Par.?
anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni // (8) Par.?
atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti // (9) Par.?
kaḥ śakyate iyatkālaṃ saṃsāre saṃsaritumiti // (10) Par.?
atha te bhikṣavo na bhūyaḥ keśanakhastūpe kārāṃ kartumārabdhāḥ // (11) Par.?
atha bhagavāṃsteṣāṃ bhikṣūṇāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma anavarāgro bhikṣavaḥ saṃsāro 'vidyānivaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇārgalabaddhānāṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratām // (12) Par.?
pūrvā koṭir na prajñāyate duḥkhasya // (13) Par.?
āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike // (14) Par.?
tatropālinn imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti // (15) Par.?
tasmāttarhi te upālinn evaṃ śikṣitavyam yaddagdhasthūṇāyā api cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye // (16) Par.?
idamavocadbhagavān // (17) Par.?
āttamanasaste bhikṣavo 'bhyanandan // (18) Par.?
Duration=0.044335126876831 secs.