UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13477
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athedam agnyādheyam // (1)
Par.?
tasya kaḥ karmaṇa upakramo bhavatīti // (2)
Par.?
uktāny ṛtunakṣatrāṇy uktam ātmanaḥ puraścaraṇam // (3)
Par.?
katham atrānupūrvyaṃ bhavati // (4)
Par.?
snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti // (5)
Par.?
uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti // (6)
Par.?
athainad adbhir avokṣati śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti // (7) Par.?
evam evānvāhāryapacanasyāyatanam uddhanti // (8)
Par.?
evam evāhavanīyasya // (9)
Par.?
evam itarayor yadi kariṣyan bhavati // (10)
Par.?
athāntareṇa vedyutkarāv uddeśenodaṅṅ upaniṣkramya tāṃ diśaṃ yanti yatrāsya saṃbhārā upakᄆptā bhavanti // (11)
Par.?
api vottareṇa śālāyāḥ sarve saṃbhārā upakᄆptā bhavanti // (12)
Par.?
api vāntarvedi prācīnaṃ tān mantrānupūrvyam ekaikaṃ saṃbhāram ekaikena yajuṣā saṃbharati // (13)
Par.?
vaiśvānarasya rūpam pṛthivyāṃ parisrasā // (14)
Par.?
syonam nax iti sikatāḥ saṃbhṛtya nidadhāti // (15)
Par.?
evam evottaramuttaraṃ saṃbhāram uttareṇottareṇa yajuṣā saṃbhṛtyasaṃbhṛtyaiva nidadhāti // (16)
Par.?
ūṣāś ca sikatāś cākhūtkaraṃ ca valmīkavapāṃ ca sūdaṃ ca varāhavihataṃ ca puṣkaraparṇaṃ ca śarkarāś cety aṣṭau pārthivāḥ // (17)
Par.?
athottareṇa yajuṣā ṣaḍ ḍhiraṇyaśalkān āharati // (18)
Par.?
atha vānaspatyābhir vānaspatyāḥ // (19)
Par.?
śākhā sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati // (20)
Par.?
api vā yathālābham // (21)
Par.?
parṇaṃ dvābhyām // (22)
Par.?
citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapālāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha // (23)
Par.?
prajāpatinā yajñamukhena saṃmitās tisras trivṛdbhir mithunāḥ prajātyaīti // (24)
Par.?
atha muñjakulāyam āharati yā te agna ojasvinī tanūr oṣadhīṣu praviṣṭā // (25)
Par.?
tāṃ ta iha saṃbharāmīti // (26)
Par.?
athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām // (27)
Par.?
tasyā uttānāyā anulomam adhastāt pratīcīnapravaṇaṃ prajananaṃ kurvanti // (28)
Par.?
tāvatīm evottarāraṇim // (29)
Par.?
athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi // (30)
Par.?
śāntayoniṃ śamīgarbham agnaye prajanayitave // (31)
Par.?
yo aśvatthaḥ śamīgarbhas āruroha tve sacā // (32)
Par.?
taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha iti // (33)
Par.?
athaitān susaṃbhṛtān saṃbhārān punar eva saṃbharati yaṃ tvā samabharaṃ jātavedas yathā śarīraṃ bhūteṣu nyaktam // (34)
Par.?
sa saṃbhṛtaḥ sīda śivaḥ prajābhyas uruṃ no lokam anuneṣi vidvān iti // (35)
Par.?
Duration=0.10829210281372 secs.