Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): altar, vedi, sacrificial post, yūpa
Show parallels Show headlines
Use dependency labeler
Chapter id: 13720
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
paśunā yakṣyamāṇo bhavati // (1) Par.?
sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti // (2) Par.?
athāmāvāsyena vā haviṣeṣṭvā nakṣatre vā gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdhe yajamāne svāheti // (3) Par.?
aparaṃ caturgṛhītaṃ gṛhītvā yūpāhutiṃ juhoti uru viṣṇo vikramasva uru kṣayāya naḥ kṛdhi / (4.1) Par.?
ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti // (4.2) Par.?
aparaṃ caturgṛhītaṃ gṛhītvātha yācaty ājyasthālīṃ sasruvāṃ barhir hiraṇyam udapātram // (5) Par.?
yūpa
hvayanti takṣāṇaṃ saparaśum // (6) Par.?
āhaihi yajamāneti pūrvayā dvāropaniṣkramya tāṃ diśaṃ yanti yatrāsya yūpa spaṣṭo bhavati yatra vā vetsyan manyate // (7) Par.?
sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti // (8) Par.?
athainam ājyenānakti devas tvā savitā madhvānaktviti // (9) Par.?
ūrdhvāgraṃ barhir anūcchrayati oṣadhe trāyasvainam iti // (10) Par.?
svadhitinā tiryañcaṃ praharati svadhite mainaṃ hiṃsīr iti // (11) Par.?
yaḥ prathamaḥ śakalaḥ parāpatati taṃ prajñātaṃ nidadhāti // (12) Par.?
tam aparibhindann anakṣasaṅgaṃ vṛścati // (13) Par.?
prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti // (14) Par.?
athāvraścane hiraṇyaṃ nidhāya saṃparistīryābhijuhoti vanaspate śatavalśo viroha svāheti // (15) Par.?
sahasravalśā vi vayaṃ ruhema ity ātmānaṃ pratyabhimṛśate // (16) Par.?
anvagraṃ śākhāḥ prasūdayati yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāya iti // (17) Par.?
pañcāratniṃ tasmai vṛścet iti // (18) Par.?
eṣa brāhmaṇavatām avamaḥ // (19) Par.?
taṃ pariṣvaṅgaparamaṃ prādeśāvamaṃ caṣālasya kāle parivāsayati acchinno rāyaḥ suvīra iti // (20) Par.?
yat paraṃ bhavati tasya caturaṅgulaṃ caṣālāya pracchedayati // (21) Par.?
taṃ caturaśriṃ vāṣṭāśriṃ vā kṛtvāvāhayaty ā vā hārayati // (22) Par.?
ohya nistiṣṭhati // (23) Par.?
avatakṣaṇānām eva svaruṃ kurute // (24) Par.?
vedi
athāsyaiṣā pūrvedyur eva pāśubandhikī vedir vimitā bhavati // (25) Par.?
daśapadā paścāttiraścī dvādaśapadā prācy aṣṭāpadā purastāttiraścī // (26) Par.?
tāṃ paristīrya stambayajur harati // (27) Par.?
Duration=0.23758316040039 secs.