UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
uktha
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15569
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sarvo ha khalu vai ṣoḍaśimān yatrodvaṃśīyaṃ kriyate // (1)
Par.?
uttamaṃ padaṃ punar abhyasyati // (2)
Par.?
ṣoḍaśy eva tena rūpeṇa kriyate // (3)
Par.?
vajro vai bhrātṛvyāya ṣoḍaśī // (4)
Par.?
vajram evaitad dviṣate bhrātṛvyāya praharati stṛtyai // (5)
Par.?
tamo vai devāsurān antarāsīt // (6)
Par.?
te devā etam ardheḍam apaśyan // (7)
Par.?
tenainad vyāyan // (8)
Par.?
yaṃ dviṣyāt taṃ manasā dhyāyet // (9)
Par.?
etam ardheḍam upāvayan vy evainam eti // (10)
Par.?
adhyardheḍaṃ svarati // (11)
Par.?
tasmāddhy ūdhar dhārā atikṣaranti // (12)
Par.?
aṣāḍho ha sāvayaso 'tirātreṇeje // (13)
Par.?
tad u hātidhanvaḥ śaunakaḥ prasṛpta āsa // (14)
Par.?
sa hodvaṃśīyam atirātre 'cchāvākasāma cakre // (15)
Par.?
taṃ hovāca maivaṃ kuruthā avalupteḍaḥ svaraḥ parastād apratiṣṭhitaḥ pāricaryasya rūpam iti // (16)
Par.?
sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti // (17)
Par.?
neti hetara uvāca // (18)
Par.?
indro vā etena sāmnāsurān anvabhyavait // (19)
Par.?
te balaṃ svaraṃ viditvā pratyādravan // (20) Par.?
taṃ prākurvata // (21)
Par.?
sa prakṛta etam ardheḍaṃ nyahan // (22)
Par.?
trāṇāya vā eṣa yad ardheḍam iti // (23)
Par.?
Duration=0.043087005615234 secs.