Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13730
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
carrying the stambayajus
idam eva prasiddhaṃ pauroḍāśikam // (1) Par.?
trir yajuṣā tūṣṇīṃ caturtham // (2) Par.?
pūrvaṃ parigrāhaṃ parigṛhṇāti // (3) Par.?
karaṇaṃ japati // (4) Par.?
uddhanti // (5) Par.?
uddhatād āgnīdhras trir harati // (6) Par.?
yad āgnīdhras trir haraty atha yācati sphyam udapātraṃ barhiḥ śamyām iti // (7) Par.?
etat samādāyāha ehi yajamāna iti // (8) Par.?
cātvāla
uttareṇa vediṃ dvayor vā triṣu vā prakrameṣu sphyenoddhatyāvokṣya śamyayā cātvālaṃ parimimīte // (9) Par.?
vittāyanī me 'sīti purastād udīcīnakumbayāntarata sphyenālikhati // (10) Par.?
tiktāyanī me 'sīti dakṣiṇataḥ prācīnakumbayāntarata sphyenālikhati // (11) Par.?
avatān mā nāthitam iti paścād udīcīnakumbayāntarata sphyenālikhati // (12) Par.?
avatān mā vyathitam ity uttarataḥ prācīnakumbayāntarata sphyenālikhati // (13) Par.?
atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti // (14) Par.?
ādatte āyuṣā nāmnehīti // (15) Par.?
hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti // (16) Par.?
dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti // (17) Par.?
ādatte āyuṣā nāmnehīti // (18) Par.?
hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti // (19) Par.?
tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti // (20) Par.?
ādatte āyuṣā nāmnehīti // (21) Par.?
hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti // (22) Par.?
tūṣṇīṃ caturthaṃ harati saha barhiṣā // (23) Par.?
athādhvaryu sphyena cātvālāt purīṣam uddhanti // (24) Par.?
athāgnīdhram āha agnīd itas trir hara iti // (25) Par.?
tatas trir āgnīdhro harati // (26) Par.?
yad āgnīdhras trir haraty athādhvaryur uttaravedyai purīṣaṃ saṃprayauti siṃhīr asi mahiṣīr asīti // (27) Par.?
prathayati uru prathasvoru te yajñapatiḥ prathatām iti // (28) Par.?
sphyena saṃhanti dhruvāsīti // (29) Par.?
athainām adbhir avokṣati // (30) Par.?
devebhyaḥ śundhasva iti devebhyaḥ śumbhasva iti sikatābhir anuprakirati // (31) Par.?
tāṃ prādeśamātrīṃ caturaśrāṃ niṣṭhāya śamyayā parimimīte // (32) Par.?
uttaranābhim utsādya // (33) Par.?
athaināṃ praticchādyābhrim ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti // (34) Par.?
ādāyābhimantrayate abhrir asi nārir asīti // (35) Par.?
yūpāvaṭa
tayā yūpāvaṭaṃ parilikhati yathāntarvedy ardhaṃ syād bahirvedy ardham parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti // (36) Par.?
athāgnīdhram āha agnīd ehīmaṃ yūpāvaṭaṃ khana uparasaṃmitaṃ prāk purīṣam udvapatāt caturaṅgulenoparam atikhanatāt iti // (37) Par.?
taṃ sa khanati vā khānayati vā // (38) Par.?
yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātābhyādadhātīdhmaṃ praṇayanīyam // (39) Par.?
upopayamanīḥ kalpayanti cātvālāt // (40) Par.?
ātmanendraghoṣavatīḥ prokṣaṇīr adhvaryur ādatte // (41) Par.?
parikarmiṇe pañcagṛhītam ājyaṃ prayacchati // (42) Par.?
brahmaṇi saṃbhārā bhavanti // (43) Par.?
atha saṃpraiṣam āha agnaye praṇīyamānāyānubrūhi agnīd ekasphyayānusaṃdhehīti // (44) Par.?
triruktāyām udyacchante // (45) Par.?
hoturvaśaṃ yanti // (46) Par.?
uttareṇa vediṃ pratipadyante // (47) Par.?
dhārayanty etam agnim // (48) Par.?
athādhvaryur indraghoṣavatībhiḥ prokṣaṇībhir uttaravediṃ prokṣati // (49) Par.?
Duration=0.62288808822632 secs.