Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11573
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ mayā śrutam // (1.1) Par.?
ekasmin samaye bhagavān vaiśālyāṃ viharati markaṭahradatīre kūṭāgāraśālāyām // (2.1) Par.?
atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣat // (3.1) Par.?
p. 201
vaiśālīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratisamayya yena cāpālacaityaṃ tenopasaṃkrāntaḥ // (4.1) Par.?
upasaṃkramyānyatamaṃ vṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya // (5.1) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālacaityaṃ saptāmrakam gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam // (6.1) Par.?
citro jambudvīpaḥ madhuraṃ jīvitaṃ manuṣyāṇām // (7.1) Par.?
yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā // (8.1) Par.?
tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ // (9.1) Par.?
ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā // (10.1) Par.?
evamukte āyuṣmānānandastūṣṇīm // (11.1) Par.?
dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṃ caityaṃ saptāmrakaṃ bahupattrakaṃ gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam // (12.1) Par.?
citro jambudvīpaḥ madhuraṃ jīvitaṃ manuṣyāṇām // (13.1) Par.?
yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā // (14.1) Par.?
tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ // (15.1) Par.?
ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā // (16.1) Par.?
dvirapi trirapi āyuṣmānānandastūṣṇīm // (17.1) Par.?
atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā // (18.1) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda anyataravṛkṣamūlaṃ niśritya vihara mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ // (19.1) Par.?
p. 202
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya anyatamavṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya // (20.1) Par.?
sa māraḥ pāpīyān yena bhagavāṃstenopasaṃkrāntaḥ // (21.1) Par.?
upasaṃkramya bhagavantamidamavocat parinirvātu bhagavān // (22.1) Par.?
parinirvāṇakālasamayaḥ sugatasya // (23.1) Par.?
kasmāt tvaṃ pāpīyann evaṃ vadasi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya eko 'yaṃ bhadanta samayo bhagavānurubilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle 'cirābhisaṃbuddhaḥ // (24.1) Par.?
so 'ham yena bhagavāṃstenopasaṃkrāntaḥ // (25.1) Par.?
upasaṃkramya bhagavantamevaṃ vadāmi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya // (26.1) Par.?
bhagavānevamāha na tāvat pāpīyan parinirvāsyāmi yāvanna me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā vinītā viśāradāḥ alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ // (27.1) Par.?
vaistārikaṃ ca te brahmacaryaṃ cariṣyanti bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam // (28.1) Par.?
etarhi bhadanta bhagavataḥ śrāvakāḥ paṇḍitā vyaktā vinītā viśāradā alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ // (29.1) Par.?
vaistārikaṃ ca te brahmacaryaṃ bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam // (30.1) Par.?
tasmādahamevaṃ vadāmi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya // (31.1) Par.?
alpotsukastvaṃ pāpīyan bhava // (32.1) Par.?
na cirasyedānīṃ tathāgatasya trayāṇāṃ vārṣikāṇāṃ māsānāmatyayānnirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati // (33.1) Par.?
atha mārasya pāpīyasa etadabhavat parinirvāsyate bata śramaṇo gautamaḥ // (34.1) Par.?
iti viditvā hṛṣṭastuṣṭaḥ pramudita udagraḥ prītisaumanasyajātastatraivāntarhitaḥ // (35.1) Par.?
atha bhagavata etadabhavat kastathāgatasya saṃmukhaṃ vaineyaḥ supriyo gandharvarājā subhadraśca parivrājakaḥ // (36.1) Par.?
p. 203
tayostrayāṇāṃ vārṣikāṇāṃ māsānāmatyayādindriyaparipāko bhaviṣyati sukhādhiṣṭhānaṃ vā // (37.1) Par.?
śakyaṃ śrāvakavaineyastathāgatena vinayituṃ na tu tathāgatavaineyaḥ śrāvakeṇa // (38.1) Par.?
atha bhagavata etadabhavat yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam // (39.1) Par.?
atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsraṣṭumārabdhaḥ // (40.1) Par.?
samanantarādhiṣṭhiteṣu jīvitasaṃskāreṣu mahāpṛthivīcālo 'bhūdulkāpātā diśodāhāḥ // (41.1) Par.?
antarikṣe devadundubhayo 'bhinadanti // (42.1) Par.?
samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu kāmāvacareṣu deveṣu ṣaṇnimittāni prādurbhūtāni puṣpavṛkṣāḥ śīrṇāḥ ratnavṛkṣāḥ śīrṇāḥ ābharaṇavṛkṣāḥ śīrṇāḥ bhavanasahasrāṇi prakampitāni sumeruśṛṅgāni viśīrṇāni daivatāni vāditrabhāṇḍāni parāhatāni // (43.1) Par.?
atha bhagavāṃstasmāt samādhervyutthāya tasyāṃ velāyāṃ gāthāṃ bhāṣate // (44.1) Par.?
tulyamatulyaṃ ca saṃbhavaṃ bhavasaṃskāramapotsṛjanmuniḥ / (45.1) Par.?
adhyātmarataḥ samāhito hyabhinat kośamivāṇḍasambhavaḥ // (45.2) Par.?
samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu ṣaṭ kāmāvacarā devāḥ kriyākāraṃ kṛtvā bhagavato 'ntikaṃ prakrāntā darśanāya vandanāya // (46.1) Par.?
bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni dṛṣṭasatyāḥ svabhavanamanuprāptāḥ // (47.1) Par.?
samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekāni parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni // (48.1) Par.?
te bhagavatā eta bhikṣavaścarata brahmacaryam pravrajitāḥ // (49.1) Par.?
tairyojayadbhirghaṭadbhiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam // (50.1) Par.?
samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekā nāgayakṣagandharvakinnaramahoragā bhagavataḥ sakāśamupasaṃkrāntā bhagavato darśanāya // (51.1) Par.?
p. 204
bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ // (52.1) Par.?
athāyuṣmānānandaḥ sāyāhṇe 'bhisaṃlayanādvyutthāya yena bhagavāṃstenopasaṃkrāntaḥ // (53.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt // (54.1) Par.?
ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya // (55.1) Par.?
katame 'ṣṭau iyamānanda mahāpṛthivī apsu pratiṣṭhitā āpo vāyau pratiṣṭhitāḥ vāyurākāśe pratiṣṭhitaḥ // (56.1) Par.?
bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti āpaḥ kṣobhayanti āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti // (57.1) Par.?
ayamānanda prathamo hetuḥ prathamaḥ pratyayo mahataḥ pṛthivīcālasya // (58.1) Par.?
punaraparamānanda bhikṣurmaharddhiko bhavati mahānubhāvaḥ // (59.1) Par.?
sa ākāṅkṣamāṇaḥ pṛthivīṃ cālayati // (60.1) Par.?
devatā maharddhikā bhavati mahānubhāvā // (61.1) Par.?
sāpi parīttāṃ pṛthivīsaṃjñāmadhitiṣṭhati apramāṇāṃ cāpsaṃjñām // (62.1) Par.?
sāpyākāṅkṣamāṇā pṛthivīṃ cālayati // (63.1) Par.?
ayaṃ dvitīyo heturdvitīyaḥ pratyayo mahataḥ pṛthivīcālasya // (64.1) Par.?
punaraparamānanda // (65.1) Par.?
yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati // (66.1) Par.?
yā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatrāmū sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti // (67.1) Par.?
tatra ye sattvā upapannāḥ te tayānyonyaṃ sattvaṃ dṛṣṭvā saṃjānante anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti // (68.1) Par.?
ayamānanda tṛtīyo hetustṛtīyaḥ pratyayo mahataḥ pṛthivīcālasya // (69.1) Par.?
p. 205
punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati // (70.1) Par.?
yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti // (71.1) Par.?
tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti // (72.1) Par.?
ayamānanda caturtho hetuścaturthaḥ pratyayo mahataḥ pṛthivīcālasya // (73.1) Par.?
punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati // (74.1) Par.?
yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti // (75.1) Par.?
tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti // (76.1) Par.?
ayamānanda pañcamo hetuḥ pañcamaḥ pratyayo mahataḥ pṛthivīcālasya // (77.1) Par.?
punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati // (78.1) Par.?
yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti // (79.1) Par.?
tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti // (80.1) Par.?
p. 206
ayamānanda ṣaṣṭho hetuḥ ṣaṣṭhaḥ pratyayo mahataḥ pṛthivīcālasya // (81.1) Par.?
punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati // (82.1) Par.?
yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti // (83.1) Par.?
tatra ye sattvā upapannās te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti // (84.1) Par.?
ayamānanda saptamo hetuḥ saptamaḥ pratyayo mahataḥ pṛthivīcālasya // (85.1) Par.?
punaraparamānanda nacirasyedānīṃ tathāgatasya nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati // (86.1) Par.?
atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti // (87.1) Par.?
tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti // (88.1) Par.?
ayamānanda aṣṭamo heturaṣṭamaḥ pratyayo mahataḥ pṛthivīcālasya // (89.1) Par.?
athāyuṣmānānando bhagavantamidamavocat yathā khalvahaṃ bhadanta bhagavatā bhāṣitasyārthamājānāmi ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭā bhaviṣyanti // (90.1) Par.?
bhagavānāha evametadānanda evametat // (91.1) Par.?
etarhi ānanda tathāgatena jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭāḥ // (92.1) Par.?
p. 207
saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā // (93.1) Par.?
bhagavatā bhadanta catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ // (94.1) Par.?
ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā // (95.1) Par.?
tiṣṭhatu bhagavān kalpam tiṣṭhatu sugataḥ kalpāvaśeṣaṃ vā // (96.1) Par.?
tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā // (97.1) Par.?
kimanyasya ānanda bhāṣeta tathāgatastāṃ vācam yā syād dvidhā no bhadanta // (98.1) Par.?
sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā // (99.1) Par.?
gaccha tvamānanda yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātaya // (100.1) Par.?
evaṃ bhadanta // (101.1) Par.?
āyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātya yena bhagavāṃstenopasaṃkrāntaḥ // (102.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt // (103.1) Par.?
ekāntasthita āyuṣmānānando bhagavantamidamavocat yāvanto bhadanta bhikṣavaścāpālaṃ caityamupaniśritya viharanti sarve te upasthānaśālāyāṃ niṣaṇṇāḥ saṃnipatitāḥ yasyedānīṃ bhagavān kālaṃ manyate // (104.1) Par.?
atha bhagavān yenopasthānaśālā tenopasaṃkrāntaḥ // (105.1) Par.?
upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane nyaṣīdat // (106.1) Par.?
niṣadya bhagavān bhikṣūnāmantrayate sma anityā bhikṣavaḥ sarvasaṃskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṣavaḥ sarvasaṃskārān saṃskaritumalam // (107.1) Par.?
viramantu tasmāt tarhi bhikṣavaḥ // (108.1) Par.?
etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam // (109.1) Par.?
p. 208
etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam // (110.1) Par.?
yaduta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaḥ // (111.1) Par.?
ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam // (112.1) Par.?
āgamaya ānanda yena kuśigrāmakam // (113.1) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt // (114.1) Par.?
bhagavān vaiśālīvanamabhisaran dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayati // (115.1) Par.?
athāyuṣmānānando bhagavantamidamavocat nāhetvapratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena nāgāvalokitamavalokayanti // (116.1) Par.?
ko bhadanta hetuḥ kaḥ pratyayo nāgāvalokitasya evametadānanda evametat // (117.1) Par.?
nāhetvapratyayaṃ tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayanti // (118.1) Par.?
idamānanda tathāgatasyāpaścimaṃ vaiśālīdarśanam // (119.1) Par.?
na bhūya ānanda tathāgato vaiśālīmāgamiṣyati // (120.1) Par.?
parinirvāṇāya gamiṣyati mallānāmupavartanam yamakaśālavanam // (121.1) Par.?
athānyataro bhikṣustasyāṃ velāyāṃ gāthāṃ bhāṣate // (122.1) Par.?
p. 209
idamapaścimakaṃ nātha vaiśālyāstava darśanam / (123.1) Par.?
na bhūyaḥ sugato buddho vaiśālīmāgamiṣyati // (123.2) Par.?
nirvāṇāya gamiṣyati mallānāmupavartanam yamakaśālavanam // (124.1) Par.?
yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṃ vaiśālyā darśanam tadā anekābhirvaiśālīvananivāsinībhir devatairaśrupātaḥ kṛtaḥ // (125.1) Par.?
sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ // (126.1) Par.?
tā api devatā vaiśālyāṃ śabdo niścārito bhagavān parinirvāṇāya gacchati na bhūyo bhagavān vaiśālīmāgamiṣyati // (127.1) Par.?
devatānāṃ śabdaṃ śrutvā anekāni vaiśālikāni prāṇiśatasahasrāṇi bhagavatsakāśamupasaṃkrāntāni // (128.1) Par.?
bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā evaṃvidhā dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni // (129.1) Par.?
kaiścicchrotāpattiphalaṃ kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ prāptam // (130.1) Par.?
kaiścit pravrajitvārhattvaṃ prāptam // (131.1) Par.?
kaiścicchrāvakabodhau cittamutpāditam // (132.1) Par.?
kaiścit pratyekāyāṃ bodhau cittamutpāditam // (133.1) Par.?
kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditam // (134.1) Par.?
kaiściccharaṇagamanaśikṣāpadāni gṛhītāni // (135.1) Par.?
yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā // (136.1) Par.?
sthavirānandaḥ kṛtāñjalipuṭo bhagavantamidamavocat paśya bhadanta yāvat tvam // (137.1) Par.?
bhagavatā parinirvāṇāya prasthitenānekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni // (138.1) Par.?
anekābhyaḥ parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni // (139.1) Par.?
bhagavatā ete bhikṣavaḥ pravrajitāḥ // (140.1) Par.?
tairyujyadbhirghaṭadbhirvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam // (141.1) Par.?
anekairdevanāgayakṣagandharvakinnaramahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni // (142.1) Par.?
anekāni vaiśālakāni prāṇiśatasahasrāṇi srotaāpattiphale pratiṣṭhāpitāni // (143.1) Par.?
p. 210
kecit sakṛdāgāmiphale kecidanāgāmiphale kecit pravrājitaḥ // (144.1) Par.?
pravrajitvārhattvaṃ prāptam // (145.1) Par.?
keciccharaṇagamanaśikṣāpadeṣu pratiṣṭhāpitāḥ // (146.1) Par.?
atrānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam // (147.1) Par.?
yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ // (148.1) Par.?
tacchṛṇu // (149.1) Par.?
bhūtapūrvamānandopoṣadho nāma rājā babhūva // (150.1) Par.?
upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā // (151.1) Par.?
na kaṃcidābādhaṃ janayati // (152.1) Par.?
pakvaḥ sphuṭitaḥ // (153.1) Par.?
kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ // (154.1) Par.?
upoṣadhasya rājñaḥ ṣaṣṭistrīsahasrāṇi // (155.1) Par.?
sarvāsāṃ stanāḥ prasṛtāḥ // (156.1) Par.?
ekaikā kathayati māṃ dhaya māṃ dhaya // (157.1) Par.?
mūrdhato jāto mūrdhāta iti saṃjñā saṃvṛttā // (158.1) Par.?
māṃ dhaya māṃ dhaya māndhāta iti saṃjñā saṃvṛttā // (159.1) Par.?
anye kathayanti kecinmādhāta iti saṃjānīte // (160.1) Par.?
māndhātasya kumārasya kumārakrīḍāyāṃ krīḍataḥ ṣaṭ cakrāścyutāḥ // (161.1) Par.?
yauvarājye pratiṣṭhitasya ṣaṭ cakrāścyutāḥ // (162.1) Par.?
māndhātā janapadān gataḥ // (163.1) Par.?
janapadān gatasya pitā glānībhūtaḥ // (164.1) Par.?
sa mūlapatragaṇḍapuṣpabhaiṣajyairupasthīyamāno hīyata eva // (165.1) Par.?
tatastairamātyaiḥ saṃdeśo visarjitaḥ pitā te glānībhūtaḥ // (166.1) Par.?
āgacchatu // (167.1) Par.?
devarājyaṃ pratīccha // (168.1) Par.?
tasyānāgacchataḥ pitā kālagataḥ // (169.1) Par.?
tairamātyaiḥ punaḥ saṃdeśo visarjitaḥ pitā te kāladharmaṇā saṃyuktaḥ // (170.1) Par.?
āgaccha devarājyaṃ pratīcchasva // (171.1) Par.?
p. 211
tato 'sau saṃlakṣayati yadi mama pitā kālagataḥ kiṃ bhūyo 'haṃ gacchāmīti tato bhūyaḥ saṃdeśo 'bhyāgataḥ // (172.1) Par.?
āgaccha devarājyaṃ pratīccha // (173.1) Par.?
sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaiva rājyābhiṣeka āgacchatu // (174.1) Par.?
tataste amātyāḥ kathayanti ratnaśilayā deva prayojanaṃ bhavati // (175.1) Par.?
tasya ca divaukaso nāma yakṣaḥ purojavaḥ // (176.1) Par.?
tena ratnaśilā ānītā // (177.1) Par.?
yadā ratnaśilā ānītā tataste amātyā bhūyaḥ kathayanti deva śrīparyaṅkenātra prayojanaṃ bhavati // (178.1) Par.?
tatastenaiva divaukasena śrīparyaṅka ānītaḥ // (179.1) Par.?
tataste amātyā bhūyaḥ kathayanti devādhiṣṭhānamadhye 'bhiṣekaḥ kriyate // (180.1) Par.?
sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaivādhiṣṭhānamāgacchatu // (181.1) Par.?
tato 'dhiṣṭhānaṃ svayameva tatpradeśaṃ gatam // (182.1) Par.?
svayamāgataṃ svayamāgataṃ sāketasāketamiti saṃjñā saṃvṛttā // (183.1) Par.?
paścāt te 'mātyā bhaṭabalāgranaigamajanapadāścābhiṣekaṃ gṛhītvā āgatāḥ // (184.1) Par.?
te kathayanti abhiṣekaṃ deva pratīcchasva // (185.1) Par.?
sa kathayati mama manuṣyāḥ paṭṭaṃ bandhiṣyanti yadi dharmeṇa rājyaṃ prāpsyate amanuṣyāḥ paṭṭaṃ bandhantu // (186.1) Par.?
tato 'manuṣyaiḥ paṭṭo baddhaḥ // (187.1) Par.?
tasya sapta ratnāni prādurbhūtāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ pariṇāyakaratnaṃ strīratnaṃ gṛhapatiratnameva saptamam // (188.1) Par.?
pūrṇaṃ cāsya sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (189.1) Par.?
vaiśālīsāmantakena ramaṇīyaṃ vanakhaṇḍam // (190.1) Par.?
tatra pañca ṛṣiśatāni pañcābhijñāni dhyāyanti // (191.1) Par.?
tatra vanakhaṇḍe prabhūtāḥ pakṣiṇo mṛgāśca prativasanti // (192.1) Par.?
śabdakaṇṭakāni ca dhyānāni // (193.1) Par.?
te ca pakṣiṇo 'vatīryamāṇā avatīryamāṇāḥ śabdaṃ kurvanti // (194.1) Par.?
durmukho nāma ṛṣiḥ // (195.1) Par.?
sa kupitaḥ // (196.1) Par.?
tenoktam bakānāṃ pakṣāṇi śīryantām // (197.1) Par.?
yadā teṣām ṛṣikopena pakṣāṇi śīrṇāni tataste pādoddhārakeṇa prasthitāḥ // (198.1) Par.?
sa ca rājā janapadānanusaṃsārya paśyati pādoddhārakeṇa gacchataḥ // (199.1) Par.?
yataste 'mātyāḥ pṛṣṭāḥ kasmāt pādoddhārakeṇa gacchanti paścāt te 'mātyāḥ kathayanti deva śabdakaṇṭakāni dhyānānīti eteṣām ṛṣikopena pakṣāṇi śīrṇāni // (200.1) Par.?
p. 212
tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti // (201.1) Par.?
tatastairamātyair ṛṣayo 'bhihitāḥ // (202.1) Par.?
rājā samādiśati na mama rājye vastavyam // (203.1) Par.?
gacchantu bhavanto yatrāhaṃ na vasayāmīti // (204.1) Par.?
tataste saṃlakṣayanti eṣo 'yaṃ caturdvīpeśvaraḥ // (205.1) Par.?
gacchāmo vayaṃ sumeruparikhaṇḍam // (206.1) Par.?
te tatra gatvā avasthitāḥ // (207.1) Par.?
rājño mūrdhātasyāmātyāś cintakāstulakā upaparīkṣakāḥ // (208.1) Par.?
cintayitvā tulayitvopaparīkṣya pṛthak pṛthaguktāḥ śilpasthānakarmasthānāni māpayitum // (209.1) Par.?
cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṃjñā // (210.1) Par.?
tairārabdhāni karṣaṇakarmāṇi kartum // (211.1) Par.?
yataḥ sa rājā paśyati janapadānanusaṃsāryākṛṣyān karmāntān kurvataḥ // (212.1) Par.?
yato rājñā abhihitaṃ kimete manuṣyāḥ kurvanti tatastairamātyai rājā abhihita ete deva manuṣyāḥ sasyādīni kṛṣanti tata oṣadhayo bhaviṣyanti // (213.1) Par.?
yataśca sa rājā kathayati mama rājye manuṣyāḥ kṛṣiṣyanti tatastenoktam saptāviṃśatibījajātīnāṃ devo varṣatu // (214.1) Par.?
sahacittotpādādeva rājño mūrdhātasya saptāviṃśatibījajātirdevo vṛṣṭaḥ // (215.1) Par.?
rājñā mūrdhātena janapadāḥ pṛṣṭāḥ kasyaitāni puṇyāni tairabhihitam devasya cāsmākaṃ ca // (216.1) Par.?
yataste manuṣyāḥ karpāsavāṭānārabdhā māpayitum bhūyo 'pi ca rājñā mūrdhātena janapadānanusaṃsārya tena pṛṣṭāḥ // (217.1) Par.?
tato rājñā abhihitam kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva manuṣyāḥ karpāsavāṭān māpayanti // (218.1) Par.?
paścāt rājñā abhihitam kasyārthe tairamātyairabhihitam deva vastrāṇāmarthe // (219.1) Par.?
tato rājñā tenoktam mama rājye manuṣyāḥ karpāsavāṭān māpayiṣyantīti karpāsameva devo varṣatu // (220.1) Par.?
sahacittotpādādeva rājño mūrdhātasya karpāsāneva devo vṛṣṭaḥ // (221.1) Par.?
sa ca rājā janapadān pṛcchati // (222.1) Par.?
p. 213
kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca // (223.1) Par.?
paścāt tena janena tatkarpāsaṃ kartitumārabdham // (224.1) Par.?
sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitaṃ deva sūtreṇa prayojanam // (225.1) Par.?
tato rājñā abhihitam mama rājye manuṣyāḥ kartiṣyanti sūtrameva devo varṣatu // (226.1) Par.?
sahacittotpādādeva rājño māndhātasya sūtrameva devo vṛṣṭaḥ // (227.1) Par.?
sa ca rājā kathayati kasyaitāni puṇyāni yataste kathayanti devasya cāsmākaṃ ca // (228.1) Par.?
yatastairanupūrveṇa vastrāṇyārabdhāni vāpayitum // (229.1) Par.?
sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva vastrāṇi vāpayanti vastraiḥ prayojanam // (230.1) Par.?
yato rājā saṃlakṣayati mama rājye manuṣyā vastrāṇi vāpayiṣyante vastrāṇyeva devo varṣatu // (231.1) Par.?
sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vṛṣṭaḥ // (232.1) Par.?
sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca // (233.1) Par.?
yataḥ sa rājā saṃlakṣayati manuṣyā mama puṇyānāṃ prabhāvaṃ na jānanti // (234.1) Par.?
atha rājño māndhātasyaitadabhavat // (235.1) Par.?
asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca // (236.1) Par.?
santi me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ gṛhapatiratnaṃ strīratnaṃ pariṇāyakaratnameva saptamam // (237.1) Par.?
pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (238.1) Par.?
aho bata me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ patet ekakārṣāpaṇo 'pi bahir na nipatet // (239.1) Par.?
sahacittotpādādeva rājño māndhātasyāntaḥpure saptāhaṃ hiraṇyavarṣaṃ vṛṣṭam // (240.1) Par.?
ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ // (241.1) Par.?
yataḥ sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca // (242.1) Par.?
p. 242
yato sa rājā kathayati kṣuṇṇā bhavanto yadi yuṣmābhiḥ pūrvamevābhihitamabhaviṣyaddevasya puṇyānīti mayā sakalaṃ jambudvīpaṃ ratnairabhivṛṣṭamabhaviṣyat // (243.1) Par.?
api tu yo yuṣmākaṃ ratnairarthī sa yāvadīpsitāni ratnāni gṛhṇātu // (244.1) Par.?
tasya tatra mūrdhātasya rājño mahārājyaṃ kārayataḥ ṣaṭ cakrāścyutāḥ // (245.1) Par.?
rājño mūrdhātasya divaukaso yakṣaḥ purojavaḥ // (246.1) Par.?
sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ // (247.1) Par.?
svayaṃ nu devo gatvā tamapyājñāpayet // (248.1) Par.?
atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca // (249.1) Par.?
asti me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam // (250.1) Par.?
pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (251.1) Par.?
vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam // (252.1) Par.?
śrūyate atha khalu pūrvavideho nāma dvīpaḥ // (253.1) Par.?
yannvahaṃ tamapi gatvā samanuśāseyam // (254.1) Par.?
sahacittotpādādeva rājā māndhāta uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ // (255.1) Par.?
agamadrājā māndhātaḥ pūrvavidehadvīpam // (256.1) Par.?
pratyaṣṭhādrājā māndhātā pūrvavidehadvīpe // (257.1) Par.?
samanuviṣṭavān rājā mūrdhātaḥ pūrvavidehaṃ dvīpam // (258.1) Par.?
tasya tatra samanuśāsataḥ ṣaṭ cakrāścyutāḥ // (259.1) Par.?
bhūyaḥ sa rājā divaukasam yakṣamāmantrayati asti divaukasa kiṃcidanyadvīpo nājñāpitam divaukasa āha asti deva aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca // (260.1) Par.?
yannu devastamapi gatvā samanuśāset // (261.1) Par.?
atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca // (262.1) Par.?
santi ca me sapta ratnāni // (263.1) Par.?
p. 215
pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (264.1) Par.?
vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṃ pratyanubhavataḥ // (265.1) Par.?
śrūyate aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca // (266.1) Par.?
yannvahaṃ tamapi gatvā samanuśāseyam // (267.1) Par.?
sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojavaḥ // (268.1) Par.?
agamadrājā māndhātā aparagodānīyaṃ dvīpam // (269.1) Par.?
anuśāsti rājā māndhātā aparagodānīyam // (270.1) Par.?
tasya samanuśāsataḥ ṣaṭ cakrāścyutāḥ // (271.1) Par.?
yataḥ sa rājā māndhātā divaukasam yakṣaṃ pṛcchati asti kaścidanyadvīpo nājñāpita āgato 'smi pūrvān // (272.1) Par.?
asti deva uttarakurur nāma dvīpaḥ // (273.1) Par.?
kiṃcāpi te manuṣyā amamā aparigrahāḥ // (274.1) Par.?
yannu devo gatvā svakaṃ bhaṭabalāgraṃ samanuśāset // (275.1) Par.?
atha rājño māndhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca // (276.1) Par.?
santi me sapta ratnāni // (277.1) Par.?
pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (278.1) Par.?
vṛṣṭameva saptāhamantaḥpure hiraṇyavarṣam // (279.1) Par.?
śrūyate uttarakurur nāma dvīpaḥ // (280.1) Par.?
kiṃcāpi te manuṣyā amamā aparigrahāḥ // (281.1) Par.?
yannvahaṃ tatrāpi gatvā svaṃ bhaṭabalāgraṃ samanuśāseyam // (282.1) Par.?
sahacittotpādādeva rājā māndhātā sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ putrasahasraparivṛtaḥ saptaratnapurojava uparivihāyasenābhyudgataḥ // (283.1) Par.?
adrākṣīdrājā māndhātaḥ sumerupārśvenānuyāyaṃś citropacitrān vṛkṣānāpīḍakajātān // (284.1) Par.?
dṛṣṭvā ca punardivaukasam yakṣamāmantrayate sma kimetaddivaukasa citropacitrān vṛkṣānāpīḍakajātān // (285.1) Par.?
ete devottarakauravāṇāṃ manuṣyāṇāṃ kalpadūṣyavṛkṣāḥ yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvṛṇvanti // (286.1) Par.?
devo 'pyatraiva gatvā kalpadūṣyāni prāvarītu // (287.1) Par.?
śrutvā ca punā rājā māndhātā amātyānāmantrayate paśyatha yūyaṃ grāmaṇyaścitropacitrān vṛkṣānāpīḍakajātān evaṃ deva // (288.1) Par.?
p. 216
ete grāmaṇya uttarakauravāṇāṃ mānuṣyāṇāṃ kalpadūṣyavṛkṣā yata uttarakauravā manuṣyāḥ kalpadūṣyāṇi prāvaranti // (289.1) Par.?
yūyamapyatra gatvā kalpadūṣyayugāni prāvaradhvam // (290.1) Par.?
adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti // (291.1) Par.?
devo 'pyatra gatvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjatu // (292.1) Par.?
agamadrājā māndhātā uttarakurudvīpam // (293.1) Par.?
pratyaṣṭhādrājā māndhātā uttarakurau dvīpe // (294.1) Par.?
samanuśāsti rājā māndhātā uttarakurau dvīpe svakam bhaṭabalāgram // (295.1) Par.?
tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ // (296.1) Par.?
atha rājā māndhātā divaukasam yakṣamāmantrayate asti kiṃcidanyadvīpam anājñāpitam iti nāsti deva // (297.1) Par.?
śrūyante devāstrāyastriṃśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ // (298.1) Par.?
yannu devo devāṃstrāyastriṃśān darśanāyopasaṃkramet // (299.1) Par.?
atha rājño mūrdhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca // (300.1) Par.?
asti me sapta ratnāni // (301.1) Par.?
pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (302.1) Par.?
vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam // (303.1) Par.?
samanuśiṣṭo me aparagodānīyo dvīpaḥ // (304.1) Par.?
samanuśiṣṭaṃ me uttarakurudvīpe svakaṃ bhaṭabalāgram // (305.1) Par.?
śrūyante devāstrayastriṃśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ // (306.1) Par.?
yannvahaṃ devāṃstrayastriṃśān darśanāyopasaṃkrameyam // (307.1) Par.?
sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgataḥ sārdhamaṣṭādaśabhirbhaṭabalāgrakoṭibhiḥ saptaratnapurojavaḥ putrasahasraparivṛtaḥ // (308.1) Par.?
sumeruḥ parvatarājā saptakāñcanaparvataparivṛtaḥ // (309.1) Par.?
p. 217
atha rājā nimiṃdhare parvate pratyaṣṭhāt kāñcanamaye // (310.1) Par.?
tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ // (311.1) Par.?
nimiṃdharāt parvatāt vinatake parvate pratyaṣṭhāt kāñcanamaye // (312.1) Par.?
tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ // (313.1) Par.?
vinatakāt parvatādaśvakarṇagirau parvate pratyaṣṭhāt kāñcanamaye // (314.1) Par.?
tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ // (315.1) Par.?
aśvakarṇagirerapi parvatāt sudarśane parvate pratyaṣṭhāt kāñcanamaye // (316.1) Par.?
tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ // (317.1) Par.?
sudarśanāt parvatāt khadirake parvate pratyaṣṭhāt kāñcanamaye // (318.1) Par.?
tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ // (319.1) Par.?
khadirakāt parvatādīṣādhāre parvate pratyaṣṭhāt kāñcanamaye // (320.1) Par.?
tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ // (321.1) Par.?
īṣādhārāt parvatādyugaṃdhare parvate pratyaṣṭhāt kāñcanamaye // (322.1) Par.?
tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsataḥ ṣaṭ cakrāścyutāḥ // (323.1) Par.?
yugaṃdharāt parvatāduparivihāyasamabhyudgataḥ // (324.1) Par.?
tatra sumerupariṣaṇḍāyāṃ pañca ṛṣiśatāni dhyāpayanti // (325.1) Par.?
taiḥ sa rājā dṛṣṭa āgacchan // (326.1) Par.?
te kathayanti ayamasau bhavantaḥ kalirājā āgacchati // (327.1) Par.?
tatra durmukho nāma ṛṣiḥ // (328.1) Par.?
tena gṛhyodakasyāñjaliḥ kṣiptaḥ // (329.1) Par.?
viṣkambhitaṃ bhaṭabalāgram // (330.1) Par.?
tasya cāgrataḥ pariṇāyakaratnamanuyāti // (331.1) Par.?
tena ṛṣayo 'bhihitāḥ // (332.1) Par.?
gacchatha brāhmaṇyako 'yaṃ naitat sarvatra sidhyati / (333.1) Par.?
mūrdhātā nṛpatirhyeṣo naite vaiśālikā bakāḥ // (333.2) Par.?
atha rājā tasmiñ śāsane 'bhyāgataḥ kathayati kenaitadviṣkambhitaṃ bhaṭabalāgram tenoktam ṛṣibhirdeva taṃ bhaṭabalāgraṃ viṣkambhitam // (334.1) Par.?
paścād rājñā abhihitaṃ kimeṣām ṛṣīṇāṃ sarvaṃ priyamiti pariṇāyakaratnenoktaṃ jaṭā ṛṣīṇāṃ sarveṣṭāḥ // (335.1) Par.?
tato rājñā abhihitam ṛṣīṇāṃ jaṭāḥ śīryantām mama ca bhaṭabalāgraṃ vihāyasā gacchatu // (336.1) Par.?
teṣām ṛṣīṇāṃ jaṭāḥ śīrṇāḥ rājñaśca mūrdhātasya bhaṭabalāgraṃ vihāyasena prasthitam // (337.1) Par.?
p. 218
sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito 'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvam aśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi // (338.1) Par.?
abhirūpo darśanīyaḥ prāsādikaścatūratnamayaḥ // (339.1) Par.?
tasya mūrdhni devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaram // (340.1) Par.?
devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitā udakaniśritā nāgāḥ karoṭapāṇayo devāḥ mālādhārā devāḥ sadāmattā devāḥ catvāraśca mahārājānaḥ // (341.1) Par.?
tasya rājño mūrdhātasyodakaniśritair nāgairbalakāyo viṣkambhitaḥ // (342.1) Par.?
rājā ca mūrdhātastatsthānamāgataḥ // (343.1) Par.?
tenoktaṃ kenaitadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanti deva udakaniśritair nāgaiḥ // (344.1) Par.?
rājā kathayati tiryañco mama yudhyanti tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu // (345.1) Par.?
tataste nāgā rājño mūrdhātasyāgrato 'nuyāyino jātāḥ // (346.1) Par.?
teṣāṃ nāgānāmanusaṃyāyatāṃ karoṭapāṇayo devāḥ samprāptāḥ // (347.1) Par.?
yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṃ miśrībhāvaṃ gatvā punastadbalāgraṃ stambhitam // (348.1) Par.?
rājñā mūrdhātenoktaṃ kenaitadbhaṭabalāgraṃ stambhitaṃ te kathayanti deva ete karoṭapāṇayo devāḥ // (349.1) Par.?
etairbhaṭabalāgraṃ stambhitam // (350.1) Par.?
rājā mūrdhātaḥ kathayati ete 'pyeva me karoṭapāṇayo devāḥ purojavā bhavantu // (351.1) Par.?
yataste 'grataḥ pradhāvitāḥ // (352.1) Par.?
paścāt teṣāṃ nāgaiḥ sārdhaṃ dhāvatāṃ mālādhārā devāḥ samprāptāḥ // (353.1) Par.?
mālādhārairdevaiste pṛṣṭāḥ kiṃ bhavanto dhāvatas te kathayanti eṣa manuṣyarājā āgacchati // (354.1) Par.?
yatastaiḥ sambhūya nāgairdevaiśca punastadbalāgraṃ stambhitam // (355.1) Par.?
rājā ca māndhātastatsthānamanuprāptaḥ // (356.1) Par.?
tenoktaṃ kimetadbhavantas te kathayanti deva mālādhārairdevaiḥ // (357.1) Par.?
rājā kathayati mālādhārā devāḥ purojavā me bhavantu // (358.1) Par.?
yato mālādhārā devāstair nāgairdevaiśca sārdhaṃ mūrdhātasyāgrataḥ pradhāvitāḥ // (359.1) Par.?
teṣāṃ dhāvatāṃ sadāmattakā devāḥ samprāptāḥ // (360.1) Par.?
p. 219
sadāmattairdevaiḥ pṛṣṭāḥ kiṃ bhavanto dhāvatas tair nāgaiḥ karoṭapāṇyādibhiśca devairabhihitā eṣa manuṣyarājā āgacchati // (361.1) Par.?
yato bhūyaḥ sadāmattairdevaiḥ karoṭapāṇyādibhiśca devair nāgaiḥ sārdhaṃ miśrībhāvaṃ kṛtvā bhaṭabalāgraṃ viṣkambhitam // (362.1) Par.?
rājā ca mūrdhātastatsthānamanuprāptaḥ // (363.1) Par.?
tenoktaṃ kimetadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanty ete deva sadāmattā devāḥ // (364.1) Par.?
rājñā abhihitaṃ sadāmattā eva me devāḥ purojavā bhavantu // (365.1) Par.?
yataḥ sadāmattā devāstaiḥ sārdhaṃ devair nāgaiścāgrataḥ pradhāvitāḥ // (366.1) Par.?
teṣāṃ dhāvatāṃ cāturmahārājikā devāḥ samprāptāḥ // (367.1) Par.?
tairuktaṃ kimetadbhavanto dhāvato yato nāgādibhirdevairagrato 'nuyāyibhirabhihitā eṣa manuṣyarājā āgacchati // (368.1) Par.?
catvāro mahārājānaḥ saṃlakṣayanti // (369.1) Par.?
puṇyamaheśākhyo 'yaṃ sattvaḥ // (370.1) Par.?
nāsya śakyaṃ viroddhumiti // (371.1) Par.?
tatastaiścaturbhirmahārājais trāyastriṃśānāmārocitam eṣa bhavanto manuṣyarājā mūrdhāta āgacchati // (372.1) Par.?
trāyastriṃśā devāḥ saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvaḥ // (373.1) Par.?
nāsya viroddhavyam // (374.1) Par.?
argheṇāsya pratyudgacchāmaḥ // (375.1) Par.?
tataste trāyastriṃśā devā argheṇa pratyudgatāḥ // (376.1) Par.?
adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhannīlanīlāṃ vanarājiṃ medharājimivonnatām // (377.1) Par.?
dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti // (378.1) Par.?
devo 'pyatra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍatu ramatāṃ paricārayatu // (379.1) Par.?
śrutvā ca punā rājā mūrdhāto 'mātyānāmantrayate paśyatha yūyaṃ nīlanīlāṃ vanarājiṃ megharājimivonnatām evaṃ deva // (380.1) Par.?
eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti // (381.1) Par.?
yūyamapi grāmaṇyo 'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata // (382.1) Par.?
p. 220
adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhañ śvetaśvetamabhrakūṭamivonnatam // (383.1) Par.?
dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti // (384.1) Par.?
devo 'pyatra gamiṣyatu // (385.1) Par.?
śrutvā ca punaramātyānāmantrayate paśyatha yūyaṃ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam evaṃ deva // (386.1) Par.?
eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti // (387.1) Par.?
yūyamapi grāmaṇyo 'tra gamiṣyatha // (388.1) Par.?
devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam // (389.1) Par.?
te prākārā ardhatṛtīyāni yojanānyucchrayeṇa // (390.1) Par.?
teṣu prākāreṣu caturvidhāḥ ṣoḍakā māpitāḥ suvarṇamayā rūpyamayā vaiḍūryamayāḥ sphaṭikamayāḥ // (391.1) Par.?
ūrdhvī ekā nibaddhā saṃkramaṇakā // (392.1) Par.?
sudarśananagare 'bhyantare bhūmibhāgo 'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena mṛduḥ sumṛdus tadyathā tulapicurvā karpāsapicurvā // (393.1) Par.?
prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṃstīrṇaḥ // (394.1) Par.?
vāyusaṃyogācca paurāṇānyavakīryante navāni puṣpāṇi samākīryante // (395.1) Par.?
sudarśane nagare ekonadvārasahasram // (396.1) Par.?
p. 221
dvāre dvāre pañcaśatāni nīlavāsasām yakṣāṇāṃ sthāpitāni saṃnaddhāni santi citrakalāpāni yāvadeva devānāṃ trāyastriṃśānāmārakṣaṇārthamatyarthaṃ śobhanārtham // (397.1) Par.?
sudarśanasya nagarasya vīthyo 'rdhatṛtīyāni yojanasahasrāṇyāyāmena vistareṇa dvādaśa yojanānyabhirūpā darśanīyāḥ prāsādikāḥ kanakavālukāstīrṇāś candanavāripariṣiktā hemajālāvanaddhāḥ // (398.1) Par.?
sāmantakena vividhāḥ puṣkiriṇyo māpitāḥ // (399.1) Par.?
tāḥ puṣkariṇyaścaturvidhair iṣṭakaiścitāḥ suvarṇamayai rūpyamayaiḥ sphaṭikamayairvaiḍūryamayaiḥ // (400.1) Par.?
vedikāyāḥ sphaṭikamayā sūcī ālambanamadhiṣṭhānam // (401.1) Par.?
sphaṭikamayyā vaiḍūryamayī sūcī ālambanamadhiṣṭhānam // (402.1) Par.?
tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhir nikūjitāḥ // (403.1) Par.?
sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni vā suracitāni // (404.1) Par.?
vividhaiḥ sthalajaiḥ śakunakair valgusvarairmanojñasvaraiḥ kāmarūpibhirabhinikūjitāḥ // (405.1) Par.?
sudarśane nagare caturvidhāḥ kalpadūṣyavṛkṣā nīlāḥ pītā lohitā avadātāḥ // (406.1) Par.?
kalpadūṣyavṛkṣaiścaturvidhāni tuṇḍicelāni // (407.1) Par.?
taistuṇḍicelaiścaturvidhāni kalpadūṣyāni nīlāni pītāni lohitānyavadātāni // (408.1) Par.?
yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti // (409.1) Par.?
caturvidhā ābharaṇavṛkṣā hastopagāḥ pādopagā guhyāḥ prakāśitāḥ // (410.1) Par.?
yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti // (411.1) Par.?
caturvidhā vādyabhāṇḍavṛkṣā veṇuvallarisughoṣakāḥ // (412.1) Par.?
yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti // (413.1) Par.?
caturvidhāpi ca sudhā nīlā pītā lohitā avadātā // (414.1) Par.?
yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti // (415.1) Par.?
madhumādhavaḥ kādambarī pāripānam // (416.1) Par.?
gṛhāḥ kūṭāgārā harmyāḥ prāsādāḥ svāsanakā avalokanakā saṃkramaṇakāḥ // (417.1) Par.?
nārīgaṇavirājitam apsaraḥsahasrasaṃghaniṣevitaṃ tūryanādābhināditam upetamannapānam // (418.1) Par.?
p. 222
yatra trāyastriṃśāḥ krīḍanti ramante paricārayanti svakaṃ puṇyaphalaṃ pratyanubhavanti // (419.1) Par.?
devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā // (420.1) Par.?
tatra devānāṃ trāyastriṃśānāmāsanāni prajñaptāni yatra pṛthak dvātriṃśatīnāmupendrāṇāmāsanāni trayastriṃśatimaṃ śakrasya devānāmindrasya // (421.1) Par.?
teṣāmeva devānāṃ sarvānte mūrdhātasya rājña āsanaṃ prajñaptam // (422.1) Par.?
paścāddevāstrāyastriṃśā mūrdhātasya rājño 'rghaṃ gṛhya pratyudgatāḥ // (423.1) Par.?
tatra ye puṇyamaheśākhyāḥ sattvā anupūrveṇa praviṣṭā avaśiṣṭā bahiḥ sthitāḥ // (424.1) Par.?
yataḥ sa rājā mūrdhātaḥ saṃlakṣayati yānyetānyāsanāni prajñaptakāni etebhyo yadantimamāsanam etanmama bhaviṣyati // (425.1) Par.?
atha rājño mūrdhātasyaitadabhavat aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate // (426.1) Par.?
sahacittotpādādeva śakro devānāmindro rājño māndhāturardhāsanamadāt // (427.1) Par.?
praviṣṭo rājā mūrdhātaḥ śakrasya devānāmindrasyārdhāsane // (428.1) Par.?
na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena // (429.1) Par.?
rājño mūrdhātasya deveṣu trāyastriṃśeṣu tiṣṭhataḥ ṣaṭtriṃśāścakrāścyutāḥ // (430.1) Par.?
tatra ca teṣāṃ devānāṃ devāsurasaṃgrāmaṃ bhavati // (431.1) Par.?
tatra yadyasurāḥ parājayante paścādasurapuryāṃ dvārāṇi badhnanti // (432.1) Par.?
devānāmapi pañca rakṣāḥ parājayante // (433.1) Par.?
te 'pi devapuryāṃ dvārāṇi badhnanti // (434.1) Par.?
teṣāmevaṃ devāsurāṇāṃ parasparataḥ saṃbhrama utpannaḥ // (435.1) Par.?
yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni // (436.1) Par.?
yato mūrdhātena rājñā uktam ātmapuruṣāḥ ānayantu bhavanto dhanuḥ // (437.1) Par.?
yatastasya dhanurānītam // (438.1) Par.?
tena paścāddhanurgṛhya guṇaśabdaḥ kṛtaḥ // (439.1) Par.?
tasya ca dhanuṣo guṇaśabdaḥ kṛtaḥ // (440.1) Par.?
asuraiḥ śrutaḥ // (441.1) Par.?
taṃ śrutvā asurāḥ kathayanti kasyaiṣa guṇaśabdas taiḥ śrutaṃ rājño mūrdhātasyaiṣa guṇaśabdaḥ // (442.1) Par.?
te taṃ śabdaṃ śrutvā vismayamāpannāḥ // (443.1) Par.?
paścādrājā mūrdhāto nirgatastasmādeva nagarāt teṣāṃ devānāmasurair bhagnakānāṃ svaṃ ca kāyaṃ saṃnahya // (444.1) Par.?
dharmatā ca punareṣāṃ devāsurāṇām yudhyatāṃ rathā vaihāyasena tiṣṭhanti // (445.1) Par.?
teṣāmanyonyaṃ na kasyacidadhiko vā hīno vā // (446.1) Par.?
rājño mūrdhātasya sarveṣāmapyasurāṇāṃ vaihāyasamabhyudgamyoparisthitaḥ // (447.1) Par.?
paścāt te 'surāḥ kathayanti ka eṣo 'smākamuparivihāyasamabhyudgato yatastaiḥ śrutaṃ manuṣyarājā eṣa mūrdhāto nāma // (448.1) Par.?
paścāt te saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvo yasyāsmākamuparivaihāyasaṃ ratho gacchati // (449.1) Par.?
jitā bhagnāḥ parājitāḥ parāpṛṣṭhīkṛtā āsurīṃ purīṃ praviṣṭāḥ // (450.1) Par.?
paścādrājā mūrdhātaḥ kathayati kasya jayo yato 'mātyāḥ kathayanti devasya jayaḥ // (451.1) Par.?
sa rājā saṃlakṣayati ahameva devānāṃ trāyastriṃśānāṃ sakāśādabhyadhikaḥ // (452.1) Par.?
tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam // (453.1) Par.?
aho batāhaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam // (454.1) Par.?
sahacittotpādādrājā mūrdhātastasmāt ṛddhitaḥ paribhraṣṭo jambudvīpeṣu pratyaṣṭhāt // (455.1) Par.?
kharamābādhaṃ spṛṣṭavān pragāḍhāṃ devānāṃ maraṇāntikīm // (456.1) Par.?
p. 224
atha rājño mūrdhātasyāmātyagaṇamahāmātyā rājyakartāro mantrasahajīvino yena rājā mūrdhātastenopasaṃkrāntāḥ // (457.1) Par.?
upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt // (458.1) Par.?
catasṛbhiśca mānuṣikābhir ṛddhibhiścaturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kārayitvā devāṃstrāyastriṃśānadhirūḍhaḥ // (459.1) Par.?
atṛpta eva pañcānāṃ kāmaguṇānāṃ kālagataḥ // (460.1) Par.?
na kārṣāpaṇavarṣeṇa tṛptiḥ kāmeṣu vidyate / (461.1) Par.?
alpāsvādān bahuduḥkhān kāmān vijñāya piṇḍataḥ // (461.2) Par.?
api divyeṣu kāmeṣu ratiṃ naivādhigacchati / (462.1) Par.?
tṛṣṇākṣaye rato bhavati samyaksambuddhaśrāvakaḥ // (462.2) Par.?
parvato 'pi suvarṇasya samo himavatā bhavet / (463.1) Par.?
nālamekasya tadvittamiti vidvān samācaret // (463.2) Par.?
yaḥ prekṣati duḥkhamitonidānaṃ kāmeṣu jātu sa kathaṃ ramate / (464.1) Par.?
loke hi śalyamupādhiṃ viditvā tasyaiva dhīro vinayāya śikṣet // (464.2) Par.?
yadā ca punastena janakāyena śrutaṃ rājā mūrdhāto glāno maraṇāvasthita iti tataste 'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṃ mūrdhātamupasaṃkramya darśanāya // (465.1) Par.?
yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ // (466.1) Par.?
yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam // (467.1) Par.?
p. 225
śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇam yanmanuṣyāṇāṃ varṣamekaṃ devānāṃ trāyastriṃśānāmekarātriṃdivasam // (468.1) Par.?
rātriṃdivasena triṃśadrātrakena māsena dvādaśamāsena saṃvatsareṇa divyaṃ varṣasahasraṃ devānāṃ trāyastriṃśānāmāyuṣaḥ pramāṇam // (469.1) Par.?
tadbhavati mānuṣikayā gaṇanayā tisro varṣalakṣāḥ ṣaṣṭiśca varṣasahasrāṇi // (470.1) Par.?
yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva // (471.1) Par.?
yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva // (472.1) Par.?
maheśākhye sattve cittaṃ pradūṣitam tasmādṛddheḥ paribhraṣṭo jambudvīpe pratyaṣṭhāt kharamābādhaṃ spṛṣṭavān pragāḍhāṃ vedanāṃ maraṇāntikīm // (473.1) Par.?
yo 'sau rājā mūrdhāto 'hamevānanda tena kālena tena samayena // (474.1) Par.?
tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ // (475.1) Par.?
idānīṃ sarvajñenānuttarajñānajñeyavaśiprāptena nirvāṇāya samprasthitena tāvadevaṃvidhā dharmadeśanā kṛtā yadanekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni // (476.1) Par.?
p. 226
anekāni ṛṣiśatasahasrāṇi eta bhikṣava iti pravrajitāni // (477.1) Par.?
tairyujyadbhirghaṭadbhirvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṃ prāptam // (478.1) Par.?
anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ śaraṇagamanaśikṣāpadeṣu vyavasthāpitāḥ // (479.1) Par.?
anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni // (480.1) Par.?
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha // (481.1) Par.?
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani sarvābhibhūr nāma tathāgato 'rhaṃl loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān // (482.1) Par.?
tena khalu samayena anyataraḥ śreṣṭhidārako 'cirapratiṣṭhitaḥ // (483.1) Par.?
tatra viṣaye dharmatā yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate // (484.1) Par.?
sā ca bhartāramādāya svagṛhaṃ gacchati // (485.1) Par.?
sa ca śreṣṭhidārakaś catūratnamayāni puṣpāṇi pratigṛhya yānamadhiruhya śvaśuragṛham anuprasthitaḥ // (486.1) Par.?
tasya gacchato 'bhimukhaṃ sarvābhibhūḥ samyaksambuddho janapadeṣu caryāṃ carannanupūrveṇābhyāgataḥ // (487.1) Par.?
taṃ dṛṣṭvā dvātriṃśallakṣaṇālaṃkṛtamasecanakadarśanamatīva prasāda utpannaḥ // (488.1) Par.?
yato 'sau prasādīkṛtacetā yānādavatīrya taṃ bhagavantaṃ taiścatūratnamayaiḥ puṣpairavakirati // (489.1) Par.?
tāni sarvābhibhuvā samyaksambuddhenādhiṣṭhitāni tathā yathā śakaṭacakramātrāṇyabhinirvṛttāni // (490.1) Par.?
p. 227
tāni vitānaṃ baddhvā gacchato 'nugacchanti tiṣṭhatastiṣṭhanti // (491.1) Par.?
sa prasādajāto gāthāṃ bhāṣate // (492.1) Par.?
anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ / (493.1) Par.?
tīrṇaśca tārayeyaṃ mahājanaughān atāritā ye pūrvakairjinendraiḥ // (493.2) Par.?
sarvābhibhūrme bhagavān maharṣiravakīrṇaḥ puṣpaiḥ sumanoramaiśca / (494.1) Par.?
praṇidhiśca me tatra kṛtā udārā ākāṅkṣatā vā idamagrabodhim // (494.2) Par.?
tasyaiva karmaṇo vipākato me prāptā hi me bodhiḥ śivā anuttarā / (495.1) Par.?
vṛṣṭaṃ ca saptāhahiraṇyavarṣaṃ mūrdhātasya rājño mahābalasya // (495.2) Par.?
tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva // (496.1) Par.?
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha // (497.1) Par.?
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vipaśyī nāma tathāgato 'rhan samyaksambuddho loke utpannaḥ // (498.1) Par.?
atha sa vipaśyī samyaksaṃbuddho janapadeṣu caryāṃ caramāṇo 'nupūrveṇa bandhumatīṃ rājadhānīmanuprāptaḥ // (499.1) Par.?
atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṃ piṇḍāya prāviśat // (500.1) Par.?
tatrānyataraścotkariko nāma vaṇik // (501.1) Par.?
bhagavantaṃ vipaśyinamasecanakadarśanarūpaṃ dṛṣṭvā adhikaḥ prasāda utpannaḥ // (502.1) Par.?
prasādajātena tasya mudgānāṃ muṣṭiṃ gṛhītvā pātre prakṣiptā // (503.1) Par.?
tato mudgāścatvāraḥ pātre patitā ekaḥ kaṇṭakamāhatya bhūmau patitaḥ // (504.1) Par.?
avaśiṣṭaṃ naivaṃ samprāptaṃ pātram asamprāptā eva bhūmau patitāḥ // (505.1) Par.?
tato vaṇik prasādajātaḥ praṇidhiṃ karoti // (506.1) Par.?
p. 228
anena dānena mahadgatena buddho bhaveyaṃ sugataḥ svayambhūḥ / (507.1) Par.?
tīrṇaśca tārayeyaṃ mahājanaughān na tāritā ye pūrvakairjinendraiḥ // (507.2) Par.?
bhagavānāha yo 'sāvotkariko vaṇik ahameva tena kālena tena samayena // (508.1) Par.?
yanmayā vipaśyinaḥ samyaksambuddhasya prasādajātena mudgānāṃ muṣṭiḥ pātre prakṣiptā tasmāccatvāro mudgāḥ pātre patitā avaśiṣṭā bhūmau patitās tasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritam // (509.1) Par.?
yaścāsau mudgaḥ pātrakaṇṭakamāhatya bhūmau patitas tasya karmaṇo vipākena trāyastriṃśān devānadhirūḍhaḥ // (510.1) Par.?
sacedbhikṣavaḥ sa mudgaḥ pātre patito 'bhaviṣyanna bhūmau sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat // (511.1) Par.?
yo 'sāvotkariko vaṇik tena kālena tena samayena sa eṣa rājā mūrdhātaḥ // (512.1) Par.?
yo mūrdhāto rājā ahameva sa tena kālena tena samayena // (513.1) Par.?
yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti // (514.1) Par.?
idamavocadbhagavān // (515.1) Par.?
āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (516.1) Par.?
Duration=1.6007831096649 secs.