Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13785
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti // (1) Par.?
abhyādadhātīdhmam // (2) Par.?
pari samidhaṃ śinaṣṭi // (3) Par.?
vedenopavājayati // (4) Par.?
anūktāsu sāmidhenīṣu sruveṇāghāram āghārayati // (5) Par.?
saṃmṛṣṭe srugbhyām uttaram // (6) Par.?
athāsaṃsparśayan srucāv udaṅṅ atyākramya juhvā paśuṃ samanakti // (7) Par.?
saṃ te prāṇo vāyunā gacchatām iti lalāṭe // (8) Par.?
saṃ yajatrair aṅgānīti kakudi // (9) Par.?
saṃ yajñapatir āśiṣā iti dakṣiṇasyāṃ śroṇyām // (10) Par.?
choosing the pravara
atha yathāyatanaṃ srucau sādayitvā pravaraṃ pravṛṇīte // (11) Par.?
prasiddhaṃ hotāraṃ vṛṇīte // (12) Par.?
athāśrāvayati o śrāvaya astu śrauṣaṭ mitrāvaruṇau praśāstārau praśāstrāt iti asau mānuṣa iti maitrāvaruṇasya nāma gṛhṇāti // (13) Par.?
athāśrāvayati // (14) Par.?
yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti // (15) Par.?
sīdati hotā // (16) Par.?
prasavam ākāṅkṣati // (17) Par.?
prasūtaḥ srucāv ādāyātyākramyāśrāvyāha samidbhyaḥ preṣya iti // (18) Par.?
vaṣaṭkṛte juhoti preṣya preṣya iti // (19) Par.?
caturthāṣṭamayoḥ samānayamāno 'ṣṭame sarvaṃ samānayate // (20) Par.?
pari svāhākṛtībhyaḥ saṃsrāvaṃ śinaṣṭi // (21) Par.?
daśa prayājān iṣṭvodaṅṅ atyākramya svaruṃ ca śāsaṃ ca yācati // (22) Par.?
tau juhvām aṅktvā tābhyāṃ paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti // (23) Par.?
prayacchati śāsam // (24) Par.?
avagūhati svarum // (25) Par.?
atha yathāyatanaṃ srucau sādayitvāha paryagnaye kriyamāṇāyānubrūhīti // (26) Par.?
paryagnikaraṇa
athaiṣa āgnīdhra āhavanīyād ulmukam ādāyāntareṇa cātvālotkarāv uttareṇa śāmitradeśam agreṇa paśuṃ jaghanena sruca ity evaṃ triḥ pradakṣiṇaṃ paryeti // (27) Par.?
athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti // (28) Par.?
nidhāyāgnīdhra ulmukaṃ yathetaṃ triḥ punaḥ pratiparyeti // (29) Par.?
atholmukaprathamāḥ pratipadyante // (30) Par.?
anvak śamitā paśunā // (31) Par.?
paśum adhvaryur vapāśrapaṇībhyām anvārabhate // (32) Par.?
vapāśrapaṇī yajamānaḥ // (33) Par.?
athāśrāvya saṃpreṣyati upapreṣya hotar havyā devebhya iti // (34) Par.?
athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām // (35) Par.?
sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti // (36) Par.?
tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ / (37.1) Par.?
agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛtena iti // (37.2) Par.?
saṃjñaptaṃ prāhuḥ // (38) Par.?
juhoti saṃjñaptāhutim yat paśur māyum akṛta iti // (39) Par.?
athābhyaiti śamitāra upetana iti // (40) Par.?
pāśāt paśuṃ pramucyamānam anumantrayate aditiḥ pāśaṃ pramumoktv etam iti // (41) Par.?
aviśākhayopasajyemāṃ diśaṃ nirasyati arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti // (42) Par.?
āpyāyana
atha pratiprasthātā patnīm udānayaty udakamaṇḍalum utthāpya // (43) Par.?
athainām ādityam udīkṣayati namas ta ātāna iti // (44) Par.?
athainām antareṇa cātvālotkarāv udaṅṅ upaniṣkramya prācīm udānayan vācayati anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa iti // (45) Par.?
āgatām adhvaryur apsu vācayati āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvam śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsma iti // (46) Par.?
sānupūrvaṃ paśoḥ prāṇān āpyāyayati // (47) Par.?
vāk ta āpyāyatām iti vācam // (48) Par.?
prāṇas ta āpyāyatām iti prāṇam // (49) Par.?
cakṣus ta āpyāyatām iti cakṣuḥ // (50) Par.?
śrotraṃ ta āpyāyatām iti śrotram // (51) Par.?
etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti // (52) Par.?
nābhis ta āpyāyatām iti nābhim // (53) Par.?
pāyus ta āpyāyatām iti pāyum // (54) Par.?
sampragṛhya padaḥ prakṣālayati śuddhāś caritrāḥ śam adbhyaḥ śam oṣadhībhyaḥ śaṃ pṛthivyā iti // (55) Par.?
śam ahobhyām ity atiśiṣṭā dakṣiṇato 'nupṛṣṭhaṃ ninayati // (56) Par.?
nayanti patnīm // (57) Par.?
extracting the omentum
uttānaṃ paśuṃ paryasyanti // (58) Par.?
tasya dakṣiṇasya pārśvasya vivṛttam anu prācīnāgraṃ barhir nidadhāti oṣadhe trāyasvainam iti // (59) Par.?
svadhitiṃ tiryañcaṃ nidadhāti svadhite mainaṃ hiṃsīr iti // (60) Par.?
chinatti barhiḥ // (61) Par.?
vi tvacaṃ kṛṇatti // (62) Par.?
athaitasyaiva barhiṣo 'ṇimat sacate // (63) Par.?
sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti // (64) Par.?
athāpa upaspṛśya varīya ācchāya iṣe tvā iti vapām utkhidati // (65) Par.?
tayā vapāśrapaṇī prorṇoti ghṛtena dyāvāpṛthivī prorṇvāthām iti // (66) Par.?
aviśākhayopatṛdyādhastāt parivāsayati acchinno rāyaḥ suvīra iti // (67) Par.?
athaināṃ pradakṣiṇam āvṛtyādbhir abhyukṣya śāmitre pratitapati // (68) Par.?
atholmukaprathamāḥ pratipadyante // (69) Par.?
Duration=0.58391880989075 secs.