UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15583
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gaurīvitir vā etacchāktyo 'tiriktaṃ brahmaṇo 'paśyat // (1)
Par.?
tad gaurīvitam abhavat // (2) Par.?
atiriktaṃ vā etad brahmaṇo yad gaurīvitam atiriktaḥ ṣoḍaśī stotrāṇām // (3)
Par.?
yad gaurīvitena ṣoḍaśinā stuvanty atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai // (4)
Par.?
aupoditir ha smāha gaupālayo viśālaṃ libujayābhyadhād anuṣṭubhi nānadam akrad gaurīvitena ṣoḍaśinam atuṣṭuvan na śriyā avapadyata iti // (5)
Par.?
na ha vai śriyā avapadyate ya evaṃ veda // (6)
Par.?
tad u śvastanavad api prajāyā upakᄆptam // (7)
Par.?
śakvarīṣu ṣoḍaśisāma kurvīta paśukāmaḥ // (8)
Par.?
vajro vai ṣoḍaśī // (9)
Par.?
paśavaḥ śakvaryaḥ // (10)
Par.?
vajreṇaiva paśuṃ spṛṇoti paśumān bhavati // (11)
Par.?
śakvarīṣu ṣoḍaśisāma kurvīta yaḥ kāmayeta vajrī syām iti // (12)
Par.?
vajro vai ṣoḍaśī // (13)
Par.?
vajraḥ śakvaryaḥ // (14)
Par.?
vajreṇaiva vajraṃ spṛṇoti vajrī bhavati // (15)
Par.?
virāṭsv annādyakāmaḥ ṣoḍaśisāma kurvīta // (16)
Par.?
vajro vai ṣoḍaśī // (17)
Par.?
annaṃ virāṭ // (18)
Par.?
vajreṇaivānnādyaṃ spṛṇoty atty annam annādo bhavati // (19)
Par.?
tās trayastriṃśadakṣarā bhavanti // (20)
Par.?
tato yāny ekaviṃśatiḥ pratiṣṭhā sā // (21)
Par.?
atha yāni dvādaśa prajananaṃ tat // (22)
Par.?
prati pratiṣṭhāyāṃ tiṣṭhati prajāyate no cāntaḥsthāyāṃ jīyate ya evaṃ veda // (23)
Par.?
Duration=0.064756870269775 secs.