UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15584
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra vo mahe mahe vṛdhe bharadhvam ity etā vai virājaḥ // (1)
Par.?
anuṣṭupsu ṣoḍaśisāma kurvīta yaḥ kāmayeta na mānyā vāg ativaded iti // (2)
Par.?
vajro vai ṣoḍaśī // (3)
Par.?
vajreṇaiva vācaṃ spṛṇoti nainam anyā vāg ativadati // (5)
Par.?
ā tiṣṭha vṛtrahan ratham ity etā vā anuṣṭubhaḥ // (6)
Par.?
athaitās tryakṣarā ekapadā bhavanti viṣṇoś chando bhurijaḥ śakvarya iti // (7)
Par.?
etābhir vā indro vṛtram ahann etābhiḥ śriyam āśnutauṣam eva // (8)
Par.?
dviṣantaṃ bhrātṛvyaṃ hanty oṣaṃ śriyam aśnute ya evaṃ veda // (9)
Par.?
hiraṇyaṃ saṃpradāyaṃ ṣoḍaśinā stuvanti // (10)
Par.?
ṣoḍaśinam eva taj jyotiṣmantaṃ kurvanti // (11)
Par.?
aśva upatiṣṭhate sāmyekṣyāya // (12)
Par.?
bhrātṛvyalokaṃ caivaiṣāṃ tad vidhamaṃs tiṣṭhati // (13)
Par.?
yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate // (14) Par.?
indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti // (15)
Par.?
ekākṣaraṃ devānām avamam āsīt saptākṣaraṃ paramam // (16)
Par.?
navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam // (17)
Par.?
te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti // (18)
Par.?
ta ekākṣareṇa pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭau // (19)
Par.?
evam eva kanīyasā jyāyo dviṣato bhrātṛvyasya vṛṅkte ya evaṃ veda // (20)
Par.?
Duration=0.033482074737549 secs.