UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16121
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ahno 'surā nuttā rātriṃ prāviśan // (1)
Par.?
te devā etam anuṣṭupśīrṣāṇaṃ vajraṃ samabharan // (2)
Par.?
tenainān anvabhyavāyan // (3)
Par.?
vācā jyotiṣānvabhyavāyan // (5)
Par.?
virāḍ vā eṣā // (6)
Par.?
virājā jyotiṣānvabhyavāyan // (7)
Par.?
na vai suyajña ivātirātraḥ // (8)
Par.?
tad yat pāntaṃ bhavati tenaiva yajñaḥ kriyate 'hnaś ca saṃlambo rātreś ca saṃtatyā avyavacchedāya // (9)
Par.?
yāni chandāṃsy ahar vahanti tāni rātriṃ vahanty eṣā gāyatry eṣā virāḍ eṣā kakub eṣānuṣṭup // (10)
Par.?
bṛhatīṣu stuvanti // (11)
Par.?
tena bṛhatībhyo na yanti // (12)
Par.?
tāsāṃ yad dvādaśākṣarāṇi padāni tena jagatībhyo na yanti // (13)
Par.?
triṣṭubhā vaṣaṭkaroti // (14)
Par.?
tena triṣṭubho na yanti // (15)
Par.?
tān saṃdhinābhipalāyanta āśvinenāsaṃheyam agamayan // (16)
Par.?
asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda // (17) Par.?
eṣā vā agniṣṭomasya sammā yad rātriḥ // (18)
Par.?
dvādaśa vā agniṣṭomasya stotrāṇi dvādaśa rātreḥ // (19)
Par.?
eṣā vā ukthyasya sammā yad rātriḥ // (20)
Par.?
trīṇy ukthāni tridevatyaḥ saṃdhiḥ // (21)
Par.?
eṣā vā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ // (22)
Par.?
dvādaśa vā agniṣṭomasya stotrāṇi dvādaśa māsāḥ saṃvatsaraḥ // (23)
Par.?
rātryā tvāva trayodaśo māsa āpyate // (24)
Par.?
eṣā vai bradhnasya viṣṭapaṃ yad rātriḥ // (25)
Par.?
gacchati bradhnasya viṣṭapaṃ ya evaṃ veda // (26)
Par.?
Duration=0.039700984954834 secs.