UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16127
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ahorātrābhyāṃ vai devā asurān nirhṛtya tāṃs trivṛtaiva vajreṇābhinyadadhuḥ // (1)
Par.?
ime vai lokās trivṛtaḥ // (2)
Par.?
ebhir evaināṃs tal lokair abhinyadadhuḥ // (3)
Par.?
tasmād āhur naiva tāvad asurā anvābhavitāro yāvad ime lokā bhavitāra iti // (4)
Par.?
ebhir hi lokair abhinihitāḥ // (5)
Par.?
eṣā vā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ // (6)
Par.?
caturviṃśatyardhamāsaḥ saṃvatsaraś caturviṃśatī rātryā ukthāmadāni // (7)
Par.?
trīṇi savanāni trayaḥ paryāyāḥ // (8)
Par.?
rātrim eva tat triṣavaṇāṃ kurvanti // (9)
Par.?
atho enāṃ tad ahna iva samutkalpayanti // (10)
Par.?
ahorātre devā abhijitya te 'mum ādityaṃ savanair eva pratyañcam anayan // (11) Par.?
taṃ paryāyaiḥ punaḥ prāñcam // (12)
Par.?
tam āśvinena purastād udastabhnuvan // (13)
Par.?
tasmād āhur nodite sūrya āśvinam anuśasyam iti // (14)
Par.?
vi hainam iṅgayati // (15)
Par.?
sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena // (16)
Par.?
ubhe asyāhorātre spṛte avaruddhe bhavato bhogāyāsmā ādityaḥ ketūṃś carati // (17)
Par.?
Duration=0.03122091293335 secs.