UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16129
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athaiṣa rāthantaraḥ saṃdhir bhavati // (1)
Par.?
prajāpatir uṣasaṃ svāṃ duhitaraṃ bṛhaspataye prāyacchat // (2)
Par.?
tasyā etat sahasram āśvinaṃ vahatum anvākarot // (3)
Par.?
sa devān abravīd iyam eva mama yuṣmākam etad itarad iti // (4)
Par.?
tasmād yad anṛśaṃso jāyāṃ vindate vy eva vahatum ādiśati // (5)
Par.?
te devā abruvan vīdaṃ bhajāmahā iti // (6)
Par.?
tasya vibhāge na samapādayan // (7)
Par.?
te 'bruvann ājim asyāyāmeti // (8)
Par.?
ta ājim āyan // (9)
Par.?
agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ // (10)
Par.?
tāv aśvināv aśvī aśvyām atyakurutām // (11)
Par.?
tau devā abruvan vāro 'yaṃ vām atha naḥ sahāstv iti // (12) Par.?
tasmān nānādevatyāsu stuvanty athāśvinam ity ākhyāyate // (13)
Par.?
agnaye prathamāya stuvanty athoṣase 'thāśvibhyām // (14)
Par.?
evaṃ hy eṣām etā ujjitayaḥ // (15)
Par.?
ekaṃ sāma dve chandasī // (16)
Par.?
dvipadam eva tac catuṣpātsu paśuṣv adhyūhati // (17)
Par.?
tasmād dvipāc catuṣpadaḥ paśūn adhitiṣṭhati // (18)
Par.?
anudite sūrye paridadhyād yaṃ kāmayeta pāpīyān syād iti // (19)
Par.?
pāpīyān eva bhavati // (20)
Par.?
vyuṣite paridadhyād yaṃ kāmayeta nārvāṅ na paraḥ syād iti // (21)
Par.?
naivārvāṅ na paro bhavati // (22)
Par.?
bahuvarṣī ha tu parjanyo bhavati // (23)
Par.?
udite paridadhyād yaṃ kāmayeta śreyān syād rucam aśnuvīteti // (24)
Par.?
śreyān eva bhavati rucam aśnute // (25)
Par.?
Duration=0.056834936141968 secs.