Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16130
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pāntam ā vo andhasa ity andhasvatīr bhavanti // (1) Par.?
ahar vā andhaḥ // (2) Par.?
rātriḥ pāntam // (3) Par.?
ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya // (4) Par.?
tāsv okonidhanaṃ vaitahavyam // (5) Par.?
okonidhanena vai vaitahavyena devā asurān okasa okaso 'nudanta // (6) Par.?
okasa okasa eva dviṣantaṃ bhrātṛvyaṃ nudate ya evaṃ veda // (7) Par.?
prāṇā ha khalu vā okāḥ // (8) Par.?
prāṇān evaitad dviṣato bhrātṛvyasya vṛṅkte prāṇān ātman dhatte // (9) Par.?
tad āhuḥ preva vā ete 'smāl lokāc cyavante ye 'tirātram upayantīti // (10) Par.?
tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti // (11) Par.?
vītahavya āśrāyaso jyog aparuddhaś caran so 'kāmayatāva sva okasi gaccheyam iti // (12) Par.?
sa etat sāmāpaśyat // (13) Par.?
tenāstuta // (14) Par.?
sa okā ity eva nidhanam upait // (15) Par.?
tato vai so 'va sva okasy agacchat // (16) Par.?
tad etat kāmasani sāma // (17) Par.?
etaṃ vai sa kāmam akāmayata // (18) Par.?
so 'smai kāmaḥ samārdhyata // (19) Par.?
yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate // (20) Par.?
tad u śrīr eva rājyam // (21) Par.?
rājyaṃ vai sa tad agacchat // (22) Par.?
aśnute śriyaṃ gacchati rājyaṃ ya evaṃ veda // (23) Par.?
yad u vītahavya āśrāyaso 'paśyat tasmād okonidhanaṃ vaitahavyam ity ākhyāyate // (24) Par.?
Duration=0.044103860855103 secs.