UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16130
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pāntam ā vo andhasa ity andhasvatīr bhavanti // (1)
Par.?
ahar vā andhaḥ // (2)
Par.?
rātriḥ pāntam // (3)
Par.?
ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya // (4)
Par.?
tāsv okonidhanaṃ vaitahavyam // (5)
Par.?
okonidhanena vai vaitahavyena devā asurān okasa okaso 'nudanta // (6)
Par.?
okasa okasa eva dviṣantaṃ bhrātṛvyaṃ nudate ya evaṃ veda // (7)
Par.?
prāṇā ha khalu vā okāḥ // (8)
Par.?
prāṇān evaitad dviṣato bhrātṛvyasya vṛṅkte prāṇān ātman dhatte // (9)
Par.?
tad āhuḥ preva vā ete 'smāl lokāc cyavante ye 'tirātram upayantīti // (10)
Par.?
tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti // (11)
Par.?
vītahavya āśrāyaso jyog aparuddhaś caran so 'kāmayatāva sva okasi gaccheyam iti // (12)
Par.?
sa etat sāmāpaśyat // (13)
Par.?
sa okā ity eva nidhanam upait // (15)
Par.?
tato vai so 'va sva okasy agacchat // (16)
Par.?
tad etat kāmasani sāma // (17)
Par.?
etaṃ vai sa kāmam akāmayata // (18)
Par.?
so 'smai kāmaḥ samārdhyata // (19)
Par.?
yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate // (20) Par.?
tad u śrīr eva rājyam // (21)
Par.?
rājyaṃ vai sa tad agacchat // (22)
Par.?
aśnute śriyaṃ gacchati rājyaṃ ya evaṃ veda // (23)
Par.?
yad u vītahavya āśrāyaso 'paśyat tasmād okonidhanaṃ vaitahavyam ity ākhyāyate // (24)
Par.?
Duration=0.044103860855103 secs.