UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16135
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ayaṃ ta indra soma iti punaḥproktir ha vā eṣā haviṣaḥ // (1)
Par.?
ayaṃ nu te 'paro yajña iti ha vā etad indrāya prāhuḥ // (2)
Par.?
dvitīyaṃ hy etaddhaviḥ kriyate yad rātriḥ // (3)
Par.?
tāsv aurdhvasadmanam // (4) Par.?
aurdhvasadmanena vai devā eṣu lokeṣūrdhvā asīdan // (5)
Par.?
yad eṣu lokeṣūrdhvā asīdaṃs tad aurdhvasadmanasyaurdhvasadmanatvam // (6)
Par.?
tad etat svargyaṃ sāma // (7)
Par.?
ūrdhva evaitena svarge loke sīdati ya evaṃ veda // (8)
Par.?
aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan // (9)
Par.?
aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati // (10)
Par.?
tāny āhur nānopetyāni // (11)
Par.?
nāneva vā ime lokā eṣāṃ lokānāṃ vidhṛtyā iti // (12)
Par.?
suvṛktibhir iti vā ayaṃ loko nṛmādanam ity antarikṣaṃ bhareṣv ā ity asau // (13)
Par.?
tasmān nānopetyāny eṣāṃ lokānāṃ vidhṛtyai // (14)
Par.?
Duration=0.042196035385132 secs.