UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16140
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā tū na indra kṣumantam iti vaiṇavam // (1)
Par.?
veṇur vai vaiśvāmitro 'kāmayatāgryo mukhyo brahmavarcasī syām iti // (2)
Par.?
sa etat sāmāpaśyat // (3)
Par.?
tato vai so 'gryo mukhyo brahmavarcasy abhavat // (5)
Par.?
agryo mukhyo brahmavarcasī bhavati ya evaṃ veda // (6)
Par.?
yad u veṇur vaiśvāmitro 'paśyat tasmād vaiṇavam ity ākhyāyate // (7) Par.?
tad v evācakṣata āpālam iti // (8)
Par.?
apālā ha vā ātreyī
tilakāvārucchvāsā pāpy āsa // (9)
Par.?
sākāmayatāpa pāpaṃ varṇaṃ hanīyeti // (10)
Par.?
saitat sāmāpaśyat // (11)
Par.?
sā tīrtham abhyavayatī somāṃśum avindat // (13)
Par.?
taṃ samakhādat // (14)
Par.?
tasyai ha grāvāṇa iva dantā ūduḥ // (15)
Par.?
sa indra ādravad grāvāṇo vai vadantīti // (16)
Par.?
sābhivyāharat // (17)
Par.?
kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti // (18)
Par.?
asyai vā idaṃ grāvāṇa iva dantā vadantīti viditvendraḥ parāṅ āvartata // (19)
Par.?
tam abravīt // (20)
Par.?
asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam iti // (21)
Par.?
anādriyamāṇa evait // (22)
Par.?
tam abravīt // (23)
Par.?
ā cana tvā cikitsāmo 'dhi cana tvā nemasīti // (24)
Par.?
purā mā sarvayarcā parāstautīty apaparyāvartata // (25)
Par.?
śanair iva śanakair ivendrāyendo pari sravety evāsyai mukhāt somaṃ niradhayat // (26)
Par.?
somapītha iva ha vā asya sa bhavati ya evaṃ vidvān striyai mukham upajighrati // (27)
Par.?
Duration=0.042675971984863 secs.