UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16143
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
abhi tvā vṛṣabhā suta ity ārṣabham // (1)
Par.?
indro vā akāmayatarṣabhaḥ sarvāsāṃ prajānāṃ syām ṛṣabhatāṃ gaccheyam iti // (2)
Par.?
sa etat sāmāpaśyat // (3)
Par.?
tato vai sa ṛṣabhaḥ sarvāsāṃ prajānām abhavad ṛṣabhatām agacchat // (5)
Par.?
tad evārṣabhasyārṣabhatvam // (6)
Par.?
ṛṣabha eva svānāṃ bhavaty ṛṣabhatāṃ gacchati ya evaṃ veda // (7)
Par.?
tad v evācakṣate daivodāsam iti // (8)
Par.?
divodāso vai vādhryaśvir akāmayatobhayaṃ brahma ca kṣatraṃ cāvarundhīya rājā sann ṛṣiḥ syām iti // (9)
Par.?
sa etat sāmāpaśyat // (10) Par.?
tato vai sa ubhayaṃ brahma ca kṣatraṃ cāvārunddha rājā sann ṛṣir abhavat // (12)
Par.?
ubhayam eva brahma ca kṣatraṃ cāvarunddhe rājā sann ṛṣir bhavati ya evaṃ veda // (13)
Par.?
yad u divodāso vādhryaśvir apaśyat tasmād daivodāsam ity ākhyāyate // (14)
Par.?
Duration=0.030462026596069 secs.