Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16143
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhi tvā vṛṣabhā suta ity ārṣabham // (1) Par.?
indro vā akāmayatarṣabhaḥ sarvāsāṃ prajānāṃ syām ṛṣabhatāṃ gaccheyam iti // (2) Par.?
sa etat sāmāpaśyat // (3) Par.?
tenāstuta // (4) Par.?
tato vai sa ṛṣabhaḥ sarvāsāṃ prajānām abhavad ṛṣabhatām agacchat // (5) Par.?
tad evārṣabhasyārṣabhatvam // (6) Par.?
ṛṣabha eva svānāṃ bhavaty ṛṣabhatāṃ gacchati ya evaṃ veda // (7) Par.?
tad v evācakṣate daivodāsam iti // (8) Par.?
divodāso vai vādhryaśvir akāmayatobhayaṃ brahma ca kṣatraṃ cāvarundhīya rājā sann ṛṣiḥ syām iti // (9) Par.?
sa etat sāmāpaśyat // (10) Par.?
tenāstuta // (11) Par.?
tato vai sa ubhayaṃ brahma ca kṣatraṃ cāvārunddha rājā sann ṛṣir abhavat // (12) Par.?
ubhayam eva brahma ca kṣatraṃ cāvarunddhe rājā sann ṛṣir bhavati ya evaṃ veda // (13) Par.?
yad u divodāso vādhryaśvir apaśyat tasmād daivodāsam ity ākhyāyate // (14) Par.?
Duration=0.030462026596069 secs.