Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Buddha's life, jātaka, avadāna
Show parallels Show headlines
Use dependency labeler
Chapter id: 11725
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
p. 57
iti hi bhikṣavo daśamāseṣu nigateṣu bodhisattvasya janmakālasamaye pratyupasthite rājñaḥ śuddhodanasya gṛhodyāne dvātriṃśatpūrvanimittāni prādurabhūvan / (1.1) Par.?
katamāni dvātriṃśat sarvapuṣpāṇi suṅgībhūtāni na puṣpanti sma / (1.2) Par.?
puṣkariṇīṣu cotpalapadmakumudapuṇḍarīkāṇyabhyudgatāni kuḍmalībhūtāni na puṣpanti sma / (1.3) Par.?
tadā ca puṣpaphalavṛkṣā dharaṇītalādabhyudgamya kṣārakajātā na phalanti sma / (1.4) Par.?
aṣṭau ca ratnavṛkṣāḥ prādurabhūvan / (1.5) Par.?
viṃśati ca ratnanidhānaśatasahasrāṇyutplutya vyavasthitāni dṛśyante sma / (1.6) Par.?
antaḥpure ca ratnāṅkurāḥ prādurabhūvan / (1.7) Par.?
sugandhitailaparivāsitāśca gandhodakaśītoṣṇāḥ prasravanti sma / (1.8) Par.?
himavatparvatapārśvācca siṃhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṃ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma na kaṃcitsattvaṃ viheṭhayanti sma / (1.9) Par.?
pañcaśatāni pāṇḍarāṇāṃ hastiśāvakānāmāgatya rājñaḥ śuddhodanasyāgrakaraiścaraṇāvabhilikhanti sma / (1.10) Par.?
mekhalībaddhakāśca devadārakā rājñaḥ śuddhodanasyāntaḥpure utsaṅgenotsaṅgamanuparivartamānāḥ saṃdṛśyante sma / (1.11) Par.?
gaganatalagatārdhakāyā nāgakanyā nānāpūjopakaraṇaparigṛhītā adhyālambamānāḥ saṃdṛśyante sma / (1.12) Par.?
daśa ca nāgakanyāsahasrāṇi mayūrāṅgahastakaparigṛhītā gaganatale 'vasthitāḥ saṃdṛśyante sma / (1.13) Par.?
daśa ca pūrṇakumbhasahasrāṇi kapilavastu mahānagaraṃ pradakṣiṇīkurvanti saṃdṛśyante sma / (1.14) Par.?
daśa ca devakanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītā mūrdhni dhārayantyo 'vasthitāḥ saṃdṛśyante sma / (1.15) Par.?
daśa ca devakanyāsahasrāṇi chatradhvajapatākāparigṛhītā avasthitāḥ saṃdṛśyante sma / (1.16) Par.?
bahūni cāpsaraḥśatasahasrāṇi śaṅkhabherīmṛdaṅgapaṇavaiḥ ghaṇṭāvasaktaiḥ pratīkṣamāṇānyavasthitāni saṃdṛśyante sma / (1.17) Par.?
sarve vāyavaścāvasthitā na vānti sma / (1.18) Par.?
sarvanadī ca prasravaṇāni ca na vahanti sma / (1.19) Par.?
candrasūryavimānāni nakṣatrajyotirgaṇāśca na vahanti sma / (1.20) Par.?
puṣyaṃ ca nakṣatrayuktamabhūt / (1.21) Par.?
ratnajālaparisphuṭaṃ ca rājñaḥ śuddhodanasya gṛhaṃ saṃsthitamabhūt / (1.22) Par.?
vaiśvānaraśca na jvalati sma / (1.23) Par.?
kūṭāgāraprāsādatoraṇadvārakataleṣu ca maṇiratnānyabhipralambamānāni ca saṃdṛśyante sma / (1.24) Par.?
kākolūkagṛdhravṛkaśṛgālaśabdāścāntarhitā abhūvan / (1.26) Par.?
sujātajātaśabdāśca śrūyante sma / (1.27) Par.?
sarvajanapadakarmāntāśca samucchinnā abhūvan / (1.28) Par.?
utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma / (1.29) Par.?
sarvāśca gurviṇyaḥ samyaksukhena prasūyante sma / (1.30) Par.?
sarvaśālavanadevatāśca patreṣvardhakāyānabhinirmāya namyamānāḥ sthitāḥ saṃdṛśyante sma / (1.31) Par.?
imāni dvātriṃśatpūrvanimittāni prādurabhūvan // (1.32) Par.?
p. 58
atha khalu māyādevī bodhisattvasya janmakālasamayaṃ jñātvā bodhisattvasyaiva tejo'nubhāvena rātryāṃ prathame yāme rājānaṃ śuddhodanamupasaṃkramya gāthābhirabhyabhāṣata // (2.1) Par.?
deva śṛṇu hi mahyaṃ bhāṣato yaṃ mataṃ me aciraciracireṇā jāta udyānabuddhiḥ / (3.1) Par.?
yadi ca tava na roṣo naiva doṣo na mohaḥ kṣipramahu vrajeyā krīḍaudyānabhūmim // (3.2) Par.?
tvamiha tapasi khinno dharmacittaprayukto ahu ca cirapraviṣṭā śuddhasattvaṃ dharentī / (4.1) Par.?
drumavara pratibuddhāḥ phullitā śālavṛkṣāḥ yukta bhaviya devā gantumudyānabhūmim // (4.2) Par.?
ṛtupravara vasanto yoṣitāṃ maṇḍanīyo bhramaravaravighuṣṭāḥ kokilabarhigītāḥ / (5.1) Par.?
śuciruciravicitrā bhrāmyate puṣpareṇuḥ sādhu dadahi ājñāṃ gacchamo mā vilambaḥ // (5.2) Par.?
vacanamimu śruṇitvā deviye pārthivendraḥ tuṣṭo muditacittaḥ pāriṣadyānavocat / (6.1) Par.?
hayagajarathaṃ paṅktyā vāhanā yojayadhvaṃ pravaraguṇasamṛddhāṃ lumbinīṃ maṇḍayadhvam // (6.2) Par.?
nīlagirinikāśāṃ meghavarṇānubaddhāṃ viṃśati ca sahasrān yojayadhvaṃ gajānām / (7.1) Par.?
maṇikanakavicitrāṃ hemajālopagūḍhāṃ ghaṇṭarucirapārśvān ṣaḍviṣāṇāṃ gajendrān // (7.2) Par.?
himarajatanikāśāṃ muñjakeśāṃ sukeśāṃ viṃśati ca sahasrān yojayadhvaṃ hayānām / (8.1) Par.?
kanakaracitapārśvā kiṅkiṇījālalambā pavanajavitavegā vāhanā pārthivasya // (8.2) Par.?
naragaṇa raṇaśauṇḍān śūra saṃgrāmakāmān asidhanuśaraśaktipāśakhaḍgāgrahastān / (9.1) Par.?
viṃśati ca sahasrān yojayadhvaṃ suśīghraṃ māya saparivārāṃ rakṣathā apramattā // (9.2) Par.?
maṇikanakaniṣiktāṃ lumbinīṃ kārayadhvaṃ vividhavasanaratnaiḥ sarvavṛkṣāṃ pravethā / (10.1) Par.?
vividhakusumacitraṃ nandanaṃ vā surāṇāṃ vadatha ca mama śīghraṃ sarvametaṃ vidhāya // (10.2) Par.?
vacanamimu niśamyā pāriṣadyaiḥ kṣaṇena vāhana kṛta sajjā lumbinī maṇḍitā sā / (11.1) Par.?
pāriṣadya āha // (11.2) Par.?
jaya jaya hi narendrā āyu pālehi dīrghaṃ sarva kṛtu yathoktaṃ kāru deva pratīkṣa // (12.1) Par.?
so ca naravarendro hṛṣṭacitto bhavitvā gṛhavaramanuviṣṭo iṣṭikānevamāha / (13.1) Par.?
yasya ahu manāpo yā ca me prītikāmā sā mi kuruta ājñāṃ maṇḍayitvātmabhāvam // (13.2) Par.?
varasurabhisugandhāṃ bhāvaraṅgāṃ vicitrāṃ vasana mṛdumanojñāṃ prāvṛṇothā udagrāḥ / (14.1) Par.?
urasi vigalitānāṃ muktahārā bhavethā ābharaṇavibhūṣāṃ darśayethādya sarvāḥ // (14.2) Par.?
tuṇapaṇavamṛdaṅgāṃ vīṇaveṇūmukuṇḍāṃ tūryaśatasahasrān yojayadhvaṃ manojñāṃ / (15.1) Par.?
bhūya kuruta harṣaṃ devakanyāna yūyaṃ śrutva madhuraghoṣaṃ devatāpi spṛheyuḥ // (15.2) Par.?
ekarathavaresmiṃ tiṣṭhatāṃ māyadevī mā ca puruṣa istrī anya tatrāruheyā / (16.1) Par.?
nāri vividhavarmā taṃ rathaṃ vāhayantāṃ mā ca pratikūlaṃ mā manāpaṃ śruṇeṣyā // (16.2) Par.?
hayagajarathapattīṃ sainyaśrīmadvicitrāṃ dvāri sthita nṛpasyā śrūyate uccaghoṣāḥ / (17.1) Par.?
kṣubhitajalanidhirvā śrūyate eva śabdo * * * * // (17.2) Par.?
māya yada gṛhāto nirgatā dvāramūlaṃ ghaṇṭa śatasahasrā tāḍitā maṅgalārtham // (18.1) Par.?
so ca ratha vicitro maṇḍitaḥ pārthivena api ca marusahasrairdivyasiṃhāsanebhiḥ / (19.1) Par.?
caturi ratanavṛkṣā patrapuṣpopapetā abhinaditamanojñāṃ haṃsakrauñcān mayūrān // (19.2) Par.?
chatradhvajapatākāścocchritā vaijayantyaḥ kiṅkiṇivarajālaiśchāditaṃ divyavastraiḥ / (20.1) Par.?
maruvadhu gaganesmiṃ taṃ rathaṃ prekṣayante divyamadhuraghoṣaṃ śrāvayantyaḥ stuvanti // (20.2) Par.?
upaviśati yadā sā māya siṃhāsanāgre pracalita trisahasrā medinī ṣaḍvikāram / (21.1) Par.?
puṣpa maru kṣipiṃsū ambarāṃ bhrāmayiṃsū adya jagati śreṣṭho jāyate lumbinīye // (21.2) Par.?
caturi jagatipālāstaṃ rathaṃ vāhayante tridaśapatirapīndro mārgaśuddhiṃ karoti / (22.1) Par.?
brahma puratu gacchī durjanāṃ vārayanto amaraśatasahasrāḥ prāñjalīkā namante // (22.2) Par.?
nṛpati muditacitto vīkṣate tāṃ viyūhāṃ tasya bhavati evaṃ vyakta yaṃ devadevo / (23.1) Par.?
yasya caturi pālā brahma sendrāśca devāḥ kuruta vipulapūjāṃ vyakta yaṃ śuddhabhāvī // (23.2) Par.?
nāsti tribhavi sattvo yaḥ sahetpūjametāṃ deva atha ca nāgāḥ śakra brahmā ca pālāḥ / (24.1) Par.?
mūrdha tada phaleyā jīvitaṃ cāsya naśyet ayu puna atidevaḥ sarvapūjāṃ sahāti // (24.2) Par.?
p. 61
atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma / (25.1) Par.?
sarvaṃ ca lumbinīvanaṃ gandhodakasiktaṃ divyapuṣpābhikīrṇīkṛtamabhūt / (25.2) Par.?
sarvavṛkṣāśca tasmin vanavare akālapatrapuṣpaphalāni dadanti sma / (25.3) Par.?
devaiśca tathā tadvanaṃ samalaṃkṛtamabhūt tadyathāpi nāma miśrakāvanaṃ devānāṃ samalaṃkṛtam // (25.4) Par.?
atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma // (26.1) Par.?
atha sa plakṣavṛkṣo bodhisattvasya tejo'nubhāvenāvanamya praṇamati sma / (27.1) Par.?
atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt / (27.2) Par.?
atha tasmin samaye ṣaṣṭyapsaraḥśatasahasrāṇi kāmāvacaradevebhya upasaṃkramya māyādevyā upasthāne paricaryāṃ kurvanti sma // (27.3) Par.?
evaṃrūpeṇa khalu puna ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato 'sthāt / (28.1) Par.?
sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti // (28.2) Par.?
tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma // (29.1) Par.?
yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ / (30.1) Par.?
aparigṛhītaḥ khalu punarbodhisattvaḥ kenacinmanuṣyabhūtena atha tarhi bodhisattvaṃ devatāḥ prathamataraṃ pratigṛhṇanti sma // (30.2) Par.?
atha bodhisattvo jātamātraḥ pṛthivyāmavatarati sma / (31.1) Par.?
samanantarāvatīrṇasya ca bodhisattvasya mahāsattvasya mahāpṛthivīṃ bhittvā mahāpadmaṃ prādurabhūt / (31.2) Par.?
p. 62
nandopanandau ca nāgarājānau gaganatale 'rdhakāyau sthitvā śītoṣṇe dve vāridhāre 'bhinirbhittvā bodhisattvaṃ snāpayataḥ sma / (31.3) Par.?
śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma / (31.4) Par.?
antarikṣe ca dve cāmare ratnacchatraṃ ca prādurbhūtam / (31.5) Par.?
sa tasmin mahāpadme sthitvā caturdiśamavalokayati sma / (31.6) Par.?
caturdiśamavalokya siṃhāvalokitaṃ mahāpuruṣāvalokitaṃ vyavalokayati sma // (31.7) Par.?
tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma / (32.1) Par.?
sarvasattvānāṃ ca cittacaritaṃ ca prajānāti sma / (32.2) Par.?
jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā vā kuśalamūlacaryayā vā / (32.3) Par.?
yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām / (32.4) Par.?
tasya prakramata uparyantarīkṣe 'parigṛhītaṃ divyaśvetavipulachatraṃ cāmaraśubhe gacchantamanugacchanti sma yatra yatra ca bodhisattvaḥ padamutkṣipati sma tatra tatra padmāni prādurbhavanti sma / (32.5) Par.?
dakṣiṇāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ dakṣiṇīyo bhaviṣyāmi devamanuṣyāṇām / (32.6) Par.?
paścimāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ / (32.7) Par.?
saptame sthitvā siṃha ivāhlādanātmikāṃ vācaṃ bhāṣate sma ahaṃ loke jyeṣṭho 'haṃ loke śreṣṭhaḥ / (32.8) Par.?
iyaṃ me paścimā jātiḥ / (32.9) Par.?
kariṣyāmi jātijarāmaraṇaduḥkhasyāntam / (32.10) Par.?
uttarāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ anuttaro bhaviṣyāmi sarvasattvānām / (32.11) Par.?
adhastāddiśamabhimukhaḥ sapta padāni prakrāntaḥ nihaniṣyāmi māraṃ ca mārasenāṃ ca / (32.12) Par.?
sarvanairayikāṇāṃ ca nirayāgnipratighātāya saha dharmameghavṛṣṭiṃ varṣiṣyāmi yena te sukhasamarpitā bhaviṣyanti / (32.13) Par.?
upariṣṭāddiśamabhimukhaḥ sapta padāni prakrānta ūrdhvaṃ cāvalokayati sma ullokanīyo bhaviṣyāmi sarvasattvānām / (32.14) Par.?
samanantarabhāṣitā ceyaṃ bodhisattvena vāk / (32.15) Par.?
atha tasmin samaye ayaṃ trisāhasramahāsāhasralokadhātuḥ svareṇābhivijñāpto 'bhūt / (32.16) Par.?
iyaṃ bodhisattvasya karmavipākajā abhijñādharmatā // (32.17) Par.?
yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan / (33.1) Par.?
mahataśca pṛthivīcālasya loke prādurbhāvo 'bhūt bhairavasya romaharṣaṇasya / (33.2) Par.?
aghaṭṭitāni ca divyamānuṣyakāni tūryāṇi saṃpravāditāni / (33.3) Par.?
p. 63
sarvartukālikāśca vṛkṣāstasmin samaye trisāhasramahāsāhasralokadhātau saṃkusumitāḥ phalitāśca / (33.4) Par.?
viśuddhācca gaganatalānmeghaśabdaḥ śrūyate sma / (33.5) Par.?
apagatameghācca gaganācchanaiḥ sūkṣmasūkṣmo devaḥ pravarṣati sma / (33.6) Par.?
nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṃsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma / (33.7) Par.?
vyapagatatamorajodhūmanīhārāśca sarvadiśaḥ suprasannā virājante sma / (33.8) Par.?
upariṣṭāccāntarikṣādadṛśyā gambhīrā mahābrahmaghoṣāḥ saṃśrūyante sma / (33.9) Par.?
sarvacandrasūryaśakrabrahmalokapālaprabhāścābhibhūtā abhūvan / (33.10) Par.?
paramasukhasaṃsparśayā ca sarvasattvakāyacittasukhasaṃjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo 'bhūt / (33.11) Par.?
samantarajātasya khalu punarbodhisattvasyaikāntasukhasamarpitāḥ sarvasattvā babhūvuḥ / (33.12) Par.?
sarvarāgadveṣamohadarpārativiṣād abhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṃ sattvānāṃ vyādhaya upaśāntāḥ / (33.13) Par.?
kṣutpipāsitānāṃ sattvānāṃ kṣutpipāsā prasrabdhābhūt / (33.14) Par.?
madyamadamattānāṃ ca sattvānāṃ madāpagamaḥ saṃvṛttaḥ / (33.15) Par.?
unmattaiśca smṛtiḥ pratilabdhā / (33.16) Par.?
cakṣurvikalaiśca sattvaiścakṣuḥ pratilabdhaṃ śrotravikalaiśca sattvaiḥ śrotram / (33.17) Par.?
aṅgapratyaṅgavikalendriyāścāvikalendriyāḥ saṃvṛttāḥ / (33.18) Par.?
daridraiśca dhanāni pratilabdhāni / (33.19) Par.?
bandhanabaddhāśca bandhanebhyo vimuktāḥ / (33.20) Par.?
āvīcim ādiṃ kṛtvā sarvanairayikāṇāṃ sattvānāṃ sarvakāraṇād duḥkhaṃ tasminsamaye prasrabdham / (33.21) Par.?
tiryagyonikānām anyonyabhakṣaṇādi duḥkham yamalokikānāṃ sattvānāṃ kṣutpipāsādiduḥkhaṃ vyupaśāntamabhūt // (33.22) Par.?
yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma / (34.1) Par.?
yena mahāpṛthivī tasmin pradeśe nāvatīryata tāvanmahābalavegasamanvāgato hi bhikṣavo jātamātro bodhisattvaḥ sapta padāni prakrānto 'bhūt / (34.2) Par.?
sarvalokāntarikāśca tasmin samaye mahatāvabhāsena sphuṭā abhūvan / (34.3) Par.?
mahāṃśca tasmin samaye gītaśabdo 'bhūnnṛtyaśabdaḥ / (34.4) Par.?
aprameyāśca tasmin samaye puṣpacūrṇagandhamālyaratnābharaṇavastrameghā abhipravarṣanti sma / (34.5) Par.?
paramasukhasamarpitāśca sarvasattvā abhūvan / (34.6) Par.?
saṃkṣepādacintyā sā kriyābhūd yadā bodhisattvo loke prādurabhūt sarvalokābhyudgataḥ // (34.7) Par.?
atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca / (35.1) Par.?
kaḥ punarvāda evaṃ hyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / (35.2) Par.?
eṣo 'haṃ bhagavaṃścatuṣpañcakṛtvo 'pi daśakṛtvo 'pi yāvatpañcāśatkṛtvo 'pi śatakṛtvo 'pi yāvadanekaśatasahasraśo 'pyahaṃ bhagavan buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi // (35.3) Par.?
p. 64
evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ / (36.1) Par.?
te na śraddhāsyanti imāmevaṃrūpāṃ bodhisattvasya garbhāvakrāntipariśuddhim / (36.2) Par.?
te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt / (36.3) Par.?
sa ca kila abhiniṣkrāman māturdakṣiṇāyāḥ kukṣer anupalipto garbhamalenābhūditi / (36.4) Par.?
kathametadyojyate na punaste mohapuruṣā evaṃ jñāsyanti na sukṛtakarmaṇāṃ sattvānāmuccāraprasrāvamaṇḍe kāyaḥ sambhavatīti / (36.5) Par.?
bhadrikā khalvapi tathārūpāṇāṃ sattvānāṃ garbhāvakrāntirbhavati / (36.6) Par.?
garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate na devabhūta eva dharmacakraṃ pravartayati / (36.7) Par.?
tatkasmāt mā khalvānanda sattvāḥ kausīdyamāpatsyante / (36.8) Par.?
devabhūtaḥ sa bhagavān tathāgato 'rhan samyaksaṃbuddho vayaṃ tu manuṣyamātrāḥ / (36.9) Par.?
na vayaṃ samarthāstatsthānaṃ paripūrayitumiti kausīdyamāpadyeran / (36.10) Par.?
na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti / (36.11) Par.?
api tu khalvānanda buddharddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi / (36.12) Par.?
paśya ānanda kiyantaṃ te mohapuruṣā bahvapuṇyābhisaṃskāramabhisaṃskariṣyanti ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ // (36.13) Par.?
ānanda āha mā maivaṃrūpā bhagavan anāgate 'dhvani bhikṣavo bhaviṣyanti ya imāmevaṃ bhadrikāṃ sūtrāntāṃ pratikṣepsyanti pratipakṣaṃ pakṣanti ca // (37.1) Par.?
bhagavānāha evaṃrūpāśca te ānanda sūtrāntāṃ pratikṣepsyanti prativakṣyanti cānekaprakārān cānyān pāpakānabhisaṃskārānabhisaṃskariṣyanti / (38.1) Par.?
anarthikāśca te śrāmaṇyena bhaviṣyanti // (38.2) Par.?
ānanda āha kā punarbhagavan teṣāṃ tathārūpāṇāmasatpuruṣāṇāṃ gatirbhaviṣyati ko 'bhisaṃparāyaḥ / (39.1) Par.?
bhagavānāha yā gatir buddhabodhim antardhāyāpyatītānāgatapratyutpannāṃśca buddhān bhagavato 'tyākhyāya tāṃ te gatiṃ gamiṣyanti // (39.2) Par.?
atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā // (40.1) Par.?
p. 65
bhagavānāha na teṣāmānanda samācāro bhaviṣyati / (41.1) Par.?
viṣamasamudācārāḥ khalu punaste sattvā bhaviṣyanti / (41.2) Par.?
te tena viṣamena samudācāreṇāvīcau mahānarake prapatiṣyanti / (41.3) Par.?
tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti / (41.4) Par.?
mā ānanda tathāgatāprāmāṇikaṃ akārṣuḥ / (41.5) Par.?
tatkasmāddhetor aprameyo hyānanda tathāgato gambhīro vipulo duravagāhaḥ / (41.6) Par.?
yeṣāṃ keṣāṃcidānanda imānevaṃrūpān sūtrāntāñchrutvopapatsyate prītiprāmodyaṃ prasādalābhāstaiḥ sattvaiḥ sulabdhāḥ / (41.7) Par.?
amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ / (41.8) Par.?
tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti / (41.9) Par.?
na te ānanda sattvā avarakeṇa kuśalamūlena samanvāgatā bhavanti / (41.10) Par.?
te cānanda sattvā mamaikajātipratibaddhāni mitrāṇi bhaviṣyanti / (41.11) Par.?
tatkasmāddhetoḥ kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena / (41.12) Par.?
kaścidānanda darśanenāpi priyo bhavati manāpaśca na tu khalu punaḥ śravaṇena / (41.13) Par.?
kaścidānanda darśanenāpi śravaṇenāpi priyo bhavati manāpaśca / (41.14) Par.?
teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi / (41.15) Par.?
dṛṣṭāste tathāgatena mocayitavyāste tathāgatena te samaguṇapratyaṃśās te tathāgataguṇapratyaṃśās te tathāgatena kartavyā upāsakāḥ te tathāgataṃ śaraṇaṃ gatā upāttāste tathāgatena / (41.16) Par.?
mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ / (41.17) Par.?
śraddhāyāmānanda yogaḥ karaṇīyaḥ / (41.18) Par.?
idaṃ tathāgato vijñāpayati / (41.19) Par.?
yadānanda tathāgatena yuṣmākaṃ karaṇīyaṃ kṛtaṃ tattathāgatena śodhito mānaśalyaḥ / (41.20) Par.?
śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā / (41.21) Par.?
kaḥ punarvādo ye māṃ niśritya kuśalamūlānyavaropayanti / (41.22) Par.?
jñāsyantyānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūrvaṃ mitrāṇyete sattvāstathāgatānām asmākamapyete mitrāṇi bhavantīti / (41.23) Par.?
tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca / (41.24) Par.?
tasmāttarhyānanda ārocayāmi ca prativedayāmi ca / (41.25) Par.?
śraddhāmātrakamutpādayatha / (41.26) Par.?
p. 66
anuparindiṣyāmo vayamanāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike te 'smākamapi mitrāṇīti viditvā yathābhiprāyaṃ paripūrayiṣyanti / (41.27) Par.?
tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī / (41.28) Par.?
sa ca puruṣo bahumitro bhavet / (41.29) Par.?
sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ / (41.30) Par.?
evameva ānanda ye kecinmama śraddhāsyanti tānahamupādadāmi / (41.31) Par.?
mitrāṇīva mama tāni / (41.32) Par.?
te mama śaraṇaṃ gatāḥ / (41.33) Par.?
bahumitraśca tathāgataḥ / (41.34) Par.?
tāni ca tathāgatasya mitrāṇi bhūtavādīni na mṛṣāvādīni / (41.35) Par.?
anuparindāmyahaṃ bhūtavādinām / (41.36) Par.?
yāni tathāgatasya mitrāṇyanāgatāstathāgatā arhantaḥ samyaksaṃbuddhāḥ / (41.37) Par.?
śraddhāyāmānanda yogaḥ karaṇīyaḥ / (41.38) Par.?
atrāhaṃ yuṣmān vijñāpayāmīti // (41.39) Par.?
iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma / (42.1) Par.?
tatredamucyate // (42.2) Par.?
śubhavimalaviśuddhahemaprabhā candrasūryaprabhā ṣaṣṭi daśasahasra devāpsarā mañjughoṣasvarāḥ / (43.1) Par.?
tasmi kṣaṇi upetya tāṃ lumbinīṃ māyadevyabruvan mā khu jani viṣādu tuṣṭā bhavopasthāyikāṣte vayam // (43.2) Par.?
bhaṇahi kiṃ karaṇīyu kiṃ kurmahe kena kāryaṃ ca te vayaṃ tava susamarthopasthāyikā premabhāvasthitāḥ / (44.1) Par.?
api ca bhava udagra harṣānvitā mā ca khedaṃ janehi jarāmaraṇavighāti vaidyottamaṃ adya devī janeṣī laghum // (44.2) Par.?
yatha druma pariphulla saṃpuṣpitā śālavṛkṣā ime yatha ca marusahasra pārśve sthitā bhrāmayanto bhujān / (45.1) Par.?
yatha ca cali sasāgarā medinī ṣaḍvikārā iyaṃ divi divi ca vighuṣṭa lokottaraṃ tvaṃ janeṣī sutam // (45.2) Par.?
yatha ca prabha viśuddha vibhrājate svarṇavarṇa śubhā tūryaśata manojñā cāghaṭṭitā ghuṣyayante 'mbare / (46.1) Par.?
yatha ca śatasahasra śuddhā śubhā vītarāgāḥ surā namiṣu muditacittā adyo jane sarvaloke hitam // (46.2) Par.?
śakramapi ca brahmapālāpi cānyā ca yā devatā tuṣṭamuditacittā pārśve sthitā nāmayanto bhujām / (47.1) Par.?
so ca puruṣasiṃha śuddhavrato bhittva kukṣinirdhāvito kanakagirinikāśa śuddhavrato niṣkramī nāyakaḥ // (47.2) Par.?
śakramapi ca brahma tau pāṇibhiḥ saṃpratīcchā muniṃ kṣetra śatasahasra saṃkampitā ābha muktā śubhā / (48.1) Par.?
api ca triṣu apāyi sattvā sukhī nāsti duḥkhaṃ puna amaraśatasahasra puṣpāṃ kṣipī bhrāmayantyambarān // (48.2) Par.?
vīryabalaupeta vajrātmikā medinī saṃsthitā 'bhuttadā padmu ruciracitru abhyudgato yatra cakrāṅgacitrebhiḥ padbhyāṃ sthito 'pi nāyakaḥ / (49.1) Par.?
sapta pada kramitva brahmasvaro muñci ghoṣottamaṃ jaramaraṇavighāti vaidyottamo bheṣyi sattvottamaḥ // (49.2) Par.?
gaganatala sthihitva brahmottamo śakradevottamaḥ śuciruciraprasannagandhodakairvisnapī nāyakam / (50.1) Par.?
api ca uragarājā śītoṣṇa dve vāridhāre śubhe vyamuñcatāntarīkṣe sthitāḥ amara śatasahasra gandhodakairvisnapī nāyakam // (50.2) Par.?
lokapālāśca saṃbhrānta saṃdhārayantī karaiḥ śobhanaiḥ / (51.1) Par.?
trisahasrā iyaṃ bhūmiḥ kampate sacarācarā // (51.2) Par.?
prabhā ca rucirā muktā apāyāśca viśodhitāḥ / (52.1) Par.?
kleśaduḥkhāśca te śāntā jāte lokavināyake // (52.2) Par.?
kṣipanti marutaḥ puṣpaṃ jāte 'sminnaranāyake / (53.1) Par.?
krama sapta padāṃ vīraḥ kramate balavīryavān // (53.2) Par.?
pādau nikṣipate yatra bhūmau padmavarāḥ śubhāḥ / (54.1) Par.?
abhyudgacchaṃstato mahyāṃ sarvaratnavibhūṣitāḥ // (54.2) Par.?
yadā sapta padāṃ gatvā brahmasvaramudāhari / (55.1) Par.?
jarāmaraṇavighāti bhiṣagvara ivodgataḥ // (55.2) Par.?
vyavalokayitvā ca viśārado diśaḥ tato girāṃ muñcati arthayuktām / (56.1) Par.?
jyeṣṭho 'haṃ sarvalokasya śraṣṭho loke vināyakaḥ iyaṃ ca jātirmama paścimā iti // (56.2) Par.?
hāsyaṃ ca muktaṃ naranāyakena salokapālairmarubhiśca sendraiḥ / (57.1) Par.?
prasannacittairvaragandhavāribhiḥ saṃskārito lokahitārthakārī // (57.2) Par.?
api coragendraiḥ sahitaiḥ samagraiḥ gandhogradhārāvisaraiḥ snapiṃsu / (58.1) Par.?
anye 'pi devā nayutā sthitāḥ 'ntarīkṣe snapiṃsu gandhāgrajine svayaṃbhum // (58.2) Par.?
śvetaṃ ca vipulaṃ chatraṃ cāmarāṃśca śubhāmbarān / (59.1) Par.?
antarīkṣe gatā devāḥ snāpayanti nararṣabham // (59.2) Par.?
pañcakulikaśatāni prasūyante sma / (60.1) Par.?
puruṣa tvaritu gatva śuddhodanamabravīt harṣito vṛddhi vipula jātu devā suto bhūṣito lakṣaṇaiḥ / (60.2) Par.?
mahakularatanasya vṛddhibhūtā vyakto asau cakravartīśvaraḥ na ca bhavi pratiśatru jambudhvaje ekachatro bhavet // (60.3) Par.?
dvitiyu puruṣu gatva rājñi śuddhodane śleṣayitvā krame vṛddhi vipula deva jātā nṛpe śākiyānāṃ kule / (61.1) Par.?
pañcaviṃśatisahasra jātāḥ sutāḥ śākiyānāṃ gṛhe sarvi balaupeta nagnāḥ samā duṣpradharṣā paraiḥ // (61.2) Par.?
aparu puruṣa āha devā śruṇā nandaśabdaṃ mamā chandakapramukhāni ceṭīsutā jāta aṣṭau śatā / (62.1) Par.?
api ca daśasahasra jātā hayāḥ kaṇṭhakasya sakhā turagavarapradhāna hemaprabhā mañjukeśā varāḥ // (62.2) Par.?
viṃśati ca sahasra paryantakāḥ koṭṭarājāstathā nṛpati kramatalebhi cānvākramī sādhu devā jayā / (63.1) Par.?
ājñā khalu dadāhi gacchāma kiṃ vā karomo nṛpā tvamiha vaśitu prāptu bhṛtyā vayaṃ bhaṭṭa devā jayā // (63.2) Par.?
viṃśati ca sahasra nāgottamā hemajālojjvalā tvaritamupagamiṃsu rājño gṛhaṃ garjamānā nabhe / (64.1) Par.?
kṛṣṇaśabala vatsa gopāmukhā jāta ṣaṣṭiśatā iyamapi suti devadevottame vṛddhi rājño gṛhe // (64.2) Par.?
api ca nṛpati gaccha prekṣa svayaṃ sarvameva prabho puṇyateja prabho naramarutasahasra ye harṣitā dṛṣṭva jāte guṇāṃ / (65.1) Par.?
bodhivara aśoka saṃprasthitāḥ kṣipra bhomā jināḥ // (65.2) Par.?
iti // (66.1) Par.?
iti hi bhikṣavo jāte bodhisattve tatkṣaṇaṃ dānanisargaḥ punaruttari pravartate sma / (67.1) Par.?
pañca ca kulikāśatāni prasūyante sma daśa ca kanyāsahasrāṇi yaśovatīpramukhāni / (67.2) Par.?
aṣṭau dāsīśatāni aṣṭau dāsaśatāni chandakapramukhāni / (67.3) Par.?
daśa vaḍavāsahasrāṇi daśa kiśorasahasrāṇi kaṇṭhakapramukhāni / (67.4) Par.?
pañca kareṇusahasrāṇi pañca piṅgasahasrāṇi prasūyante sma / (67.5) Par.?
tāni sarvāṇi rājñā śuddhodanena pustavaropitāni kumārasya krīḍārthaṃ dattānyabhūvan // (67.6) Par.?
caturṇāṃ ca dvīpakoṭīśatasahasrāṇāṃ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṃ prādurbabhūva bodhisattvasya paribhogārthaṃ bodhisattvasyaivānubhāvena / (68.1) Par.?
pañca codyānaśatāni samantānnagarasya prādurbabhūvurbodhisattvasya paribhogāya / (68.2) Par.?
pañca ca nidhānasahasrāṇi dharaṇītalādutplutya mukhaṃ darśayanti sma / (68.3) Par.?
iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ // (68.4) Par.?
tato rājñaḥ śuddhodanasyaitadabhūt kimahaṃ kumārasya nāmadheyaṃ kariṣyāmīti / (69.1) Par.?
tato 'syaitadabhūd asya hi jātamātreṇa mama sarvārthāḥ saṃsiddhāḥ / (69.2) Par.?
yannvahamasya sarvārthasiddha iti nāma kuryām / (69.3) Par.?
tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt // (69.4) Par.?
iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt / (70.1) Par.?
tritaviṣyandāmbukūpāḥ prādurabhūvan api ca sugandhatailapuṣkariṇyaḥ / (70.2) Par.?
pañcāpsaraḥsahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.3) Par.?
pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.4) Par.?
pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.5) Par.?
pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.6) Par.?
pañcāpsaraḥsahasrāṇi divyadārakācīvaraparigṛhītāni bodhisatvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.7) Par.?
pañcāpsaraḥsahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.8) Par.?
pañcāpsaraḥsahasrāṇi divyatūryasaṃgītisaṃprabhaṇitena bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma / (70.9) Par.?
yāvantaśceha jambudvīpe bāhyāḥ pañcābhijñā ṛṣayaste sarve gaganatalenāgatya rājñaḥ śuddhodanasya purataḥ sthitvā jayavṛddhiśabdamanuśrāvayanti sma // (70.10) Par.?
iti hi bhikṣavo jātamātro bodhisattvaḥ saptarātraḥ lumbinīvane divyamānuṣyakaistūryatālāvacaraiḥ satkriyate sma gurukriyate sma mānyate sma pūjyate sma khādyabhojyasvādanīyāni viśrāṇyante sma / (71.1) Par.?
p. 70
sarvaśākyagaṇāśca saṃnipātyānandaśabdamudīrayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma / (71.2) Par.?
dvātriṃśacca brāhmaṇaśatasahasrāṇi dine dine saṃtarpyante sma / (71.3) Par.?
yeṣāṃ ca yenārthena tebhyastaddīyate sma / (71.4) Par.?
śakraśca devānāmindro brahmā ca tasyāṃ brāhmaṇaparṣadi māṇavakarūpamabhinirmāyāgrāsane niṣadyemāṃ maṅgalyāṃ gāthāmabhyabhāṣatām // (71.5) Par.?
apāyāśca yathā śāntā sukhī sarvaṃ yathā jagat / (72.1) Par.?
dhruvaṃ sukhāvaho jātaḥ sukhe sthāpayitā jagat // (72.2) Par.?
yathā vitimirā cābhā ravicandrasuraprabhāḥ / (73.1) Par.?
abhibhūtā na bhāsante dhruvaṃ puṇyaprabhodbhavaḥ // (73.2) Par.?
paśyantyanayanā yadvacchrotrahīnāḥ śruṇanti ca / (74.1) Par.?
unmattakāḥ smṛtīmanto bhavitā lokacetiyaḥ // (74.2) Par.?
na bādhante yathā kleśā jātaṃ maitrajanaṃ jagat / (75.1) Par.?
niḥsaṃśayaṃ brahmakoṭīnāṃ bhavitā pūjanārahaḥ // (75.2) Par.?
yathā saṃpuṣpitāḥ śālā medinī ca samā sthitā / (76.1) Par.?
dhruvaṃ sarvajagatpūjyaḥ sarvajño 'yaṃ bhaviṣyati // (76.2) Par.?
yathā nirākulo loko mahāpadmo yathodbhavaḥ / (77.1) Par.?
niḥsaṃśayaṃ mahātejā lokanātho bhaviṣyati // (77.2) Par.?
yathā ca mṛdukā vātā divyagandhopavāsitāḥ / (78.1) Par.?
śamenti vyādhiṃ sattvānāṃ vaidyarājo bhaviṣyati // (78.2) Par.?
vītarāgā yathā ceme rūpadhātau marucchatāḥ / (79.1) Par.?
kṛtāñjaliṃ namasyante dakṣiṇīyo bhaviṣyati // (79.2) Par.?
yathā ca manujā devān devāḥ paśyanti mānuṣān / (80.1) Par.?
heṭhayanti na cānyonyaṃ sārthavāho bhaviṣyati // (80.2) Par.?
yathā ca jvalanaḥ śāntaḥ sarvā nadyaśca visthitāḥ / (81.1) Par.?
sūkṣmaṃ ca kampate bhūmiḥ bhavitā tattvadarśakaḥ // (81.2) Par.