UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12443
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
idaṃ devā bhāgadheyaṃ purāṇaṃ yad āśire hṛṣitā yajñiyāsaḥ / (1.1)
Par.?
eṣasya gharmaḥ paripūta ṛgbhis taṃ bapsatho rathirā vidravantā // (1.2)
Par.?
vṛkṇaṃ śiro vṛṣaṇā yan makhasya śiro bhiṣajā samadhattam arvāk / (2.1)
Par.?
tad vāṃ naraḥ sariraṃ cāru citraṃ sadā gṛṇanti kavayaḥ suteṣu // (2.2)
Par.?
yena devā aghnata saṃ rapāṃsi yenāsahanta pṛtanā adevīḥ / (3.1)
Par.?
yenābhavann amṛtāḥ somadhānaṃ tam arpayataṃ śirasā hayasya // (3.2)
Par.?
purā viśīrṣṇā vidathena devā nāvāśiṣorundhata nāpi nākam / (4.1)
Par.?
ījānā bahvīr u samā yadāsya śiro dattaṃ samadhānvāruhan svaḥ // (4.2)
Par.?
yad vām mātā upa ātiṣṭhad ugraṃ suvṛdratham avyatheyaṃ saraṇyūḥ / (5.1) Par.?
tatra vām mādhvī madhvāhitaṃ sunīthaṃ pratnam aśvinā mayobhu // (5.2)
Par.?
yuvaṃ stribhiś citayatho 'pi nākaṃ yuvaṃ payāṃsi śakvarīṣu dhattam / (6.1)
Par.?
yuvaṃ vīrudbhiḥ sṛjatam mahīmaṃ yuvaṃ sartave sṛjataṃ vi sindhūn // (6.2)
Par.?
yuvaṃ mādhvī madhubhiḥ sāraghebhir yuvaṃ bheṣajā stho bhiṣajā supāṇī / (7.1)
Par.?
yuvaṃ rathebhī rathirai stha ugrā sumaṅgalāv amīvacātanebhiḥ // (7.2)
Par.?
tan me dattaṃ cakṣur akṣṇor vicakṣe paśyāmo yena svar imā diśaś ca / (8.1)
Par.?
yenābhikhyāya vidhavāma śakraṃ durhaṇād vām aśvinā śūrasātau // (8.2)
Par.?
Duration=0.14343810081482 secs.