UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16152
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti // (1)
Par.?
sa brūyāt prāṇā vai trivṛtaḥ // (2)
Par.?
prāṇeṣv idaṃ sarvaṃ pratiṣṭhitam // (3)
Par.?
prāṇā idaṃ sarvaṃ pratyudyacchanti // (4)
Par.?
prāṇā idaṃ sarvaṃ prati prati // (5)
Par.?
ime vai lokās trivṛtaḥ // (6) Par.?
eṣv idaṃ lokeṣu sarvaṃ pratiṣṭhitam // (7)
Par.?
ima idaṃ lokāḥ sarvaṃ pratyudyacchanti // (8)
Par.?
ima idaṃ lokāḥ sarvaṃ prati prati // (9)
Par.?
vāg vai rathantaram // (10)
Par.?
vācīdaṃ sarvaṃ pratiṣṭhitam // (11)
Par.?
vāg idaṃ sarvaṃ pratyudyacchati // (12)
Par.?
vāg idaṃ sarvaṃ prati prati // (13)
Par.?
iyaṃ vai rathantaram // (14)
Par.?
asyām idaṃ sarvaṃ pratiṣṭhitam // (15)
Par.?
iyam idaṃ sarvaṃ pratyudyacchati // (16)
Par.?
iyam idaṃ sarvaṃ prati prati // (17)
Par.?
tasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti // (18)
Par.?
Duration=0.032245874404907 secs.