UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16153
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad āhur yat pavamānavanto 'nye yajñakratavo 'tha kenaiṣāṃ rātriḥ pavamānavatī bhavatīti // (1)
Par.?
rāthantareṇa saṃdhineti brūyāt // (2)
Par.?
etena ha vai rātriḥ pavamānavatī bhavati // (3)
Par.?
tena sakṛddhiṃkṛtena parācā stuvate // (4)
Par.?
sakṛddhy eva parastāt trivṛte hiṃkurvanti yat prāyaṇaṃ tad udayanam asad iti // (5)
Par.?
retassiktir ha tvai pūrvas trivṛt prajātir uttaraḥ // (6) Par.?
ātmā vai prajā paśava etāni tṛcāni // (7)
Par.?
prajātir vai rathantaram // (8)
Par.?
yathā reta eva siktaṃ syān na prajāyeta tādṛk tad yat sakṛddhiṃkṛtaiḥ stuvīran // (9)
Par.?
tad yat tṛcāya tṛcāya hiṃkurvanti prajātyā eva // (10)
Par.?
bahur bhavati prajāyate ya evaṃ veda // (11)
Par.?
atho haiṣām eka eva paryāya āyatanavān syād anāyatanau dvau syātāṃ yat sakṛddhiṃkṛtaiḥ stuvīran // (12)
Par.?
tad yat tṛcāya tṛcāya hiṃkurvanti tenaivaiṣāṃ sarvarātrir āyatanavatī pavamānavatī bhavati // (13)
Par.?
yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ // (14)
Par.?
pūrvāhṇo madhyaṃdino 'parāhṇaḥ pūrvarātro madhyarātro 'pararātraḥ // (15)
Par.?
tad yat tṛcāya tṛcāya hiṃkurvanty ahorātrayor eva vidhṛtyai // (16)
Par.?
Duration=0.028146028518677 secs.