UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
virāj
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16158
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
etaddha vai paramaṃ vācaḥ krāntaṃ yad daśeti // (1)
Par.?
etāvaddha paramaṃ vāk cakrame // (2)
Par.?
tad yat paramaṃ vācaḥ krāntaṃ tat sarvam āpnavānīti // (3)
Par.?
atha yad ata ūrdhvaṃ viṃśatiś śataṃ sahasram ity aṅgāny evāsyā etāni parvāṇi // (4)
Par.?
vāca eva sā prabhūtiḥ // (5)
Par.?
tad u hātraiva sarvāṃ virājam āpnoti // (6)
Par.?
puruṣasampaddha khalu vā eṣā daśākṣarā virāṭ // (7)
Par.?
daśa puruṣe prāṇāḥ // (8)
Par.?
sā vā eṣaitāsām eva navatiśatasya stotriyāṇāṃ praśaṃsā // (9)
Par.?
navatiśataṃ hy evaiṣo 'gniṣṭomaḥ saṃstutaḥ stotriyā bhavanti // (10)
Par.?
kṛtaṃ tad yad aśītiśatam // (11)
Par.?
kṛtam id u daśa kṛtam asat // (12)
Par.?
tad u ha kurava āhur dvāpara eṣa yan navatiśataṃ stotriyās trayāṇām ayānām adhamaḥ // (13)
Par.?
kṛtaṃ vai tretāṃ jayati tretā dvāparam // (14) Par.?
dve stotriye upaprastutye // (15)
Par.?
sa kṛtastomaḥ sampadyate // (16)
Par.?
kṛtena taj jayati yaj jigīṣati // (17)
Par.?
kṛtenodbhinatti // (18)
Par.?
atho pakṣāv etau yat pavamānau // (19)
Par.?
tāv eva tat samau karoti // (20)
Par.?
atho viśvajyotir eva yajñakratur bhavati // (21)
Par.?
atho dvyatiṣṭutaḥ // (22)
Par.?
tāv eva virājaḥ stanau // (23)
Par.?
sa dvipād yajamānaḥ pratiṣṭhityai // (24)
Par.?
Duration=0.034796953201294 secs.