Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): virāj

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16158
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etaddha vai paramaṃ vācaḥ krāntaṃ yad daśeti // (1) Par.?
etāvaddha paramaṃ vāk cakrame // (2) Par.?
tad yat paramaṃ vācaḥ krāntaṃ tat sarvam āpnavānīti // (3) Par.?
atha yad ata ūrdhvaṃ viṃśatiś śataṃ sahasram ity aṅgāny evāsyā etāni parvāṇi // (4) Par.?
vāca eva sā prabhūtiḥ // (5) Par.?
tad u hātraiva sarvāṃ virājam āpnoti // (6) Par.?
puruṣasampaddha khalu vā eṣā daśākṣarā virāṭ // (7) Par.?
daśa puruṣe prāṇāḥ // (8) Par.?
sā vā eṣaitāsām eva navatiśatasya stotriyāṇāṃ praśaṃsā // (9) Par.?
navatiśataṃ hy evaiṣo 'gniṣṭomaḥ saṃstutaḥ stotriyā bhavanti // (10) Par.?
kṛtaṃ tad yad aśītiśatam // (11) Par.?
kṛtam id u daśa kṛtam asat // (12) Par.?
tad u ha kurava āhur dvāpara eṣa yan navatiśataṃ stotriyās trayāṇām ayānām adhamaḥ // (13) Par.?
kṛtaṃ vai tretāṃ jayati tretā dvāparam // (14) Par.?
dve stotriye upaprastutye // (15) Par.?
sa kṛtastomaḥ sampadyate // (16) Par.?
kṛtena taj jayati yaj jigīṣati // (17) Par.?
kṛtenodbhinatti // (18) Par.?
atho pakṣāv etau yat pavamānau // (19) Par.?
tāv eva tat samau karoti // (20) Par.?
atho viśvajyotir eva yajñakratur bhavati // (21) Par.?
atho dvyatiṣṭutaḥ // (22) Par.?
tāv eva virājaḥ stanau // (23) Par.?
sa dvipād yajamānaḥ pratiṣṭhityai // (24) Par.?
Duration=0.03835916519165 secs.