UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
virāj
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16159
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad u ha smāha kahoḍaḥ kauṣītakeyo dīrghastanī bata teṣāṃ virāḍ yeṣāṃ stotriye virājaḥ stanāv iti // (1)
Par.?
api nūnam etāṃ virājaṃ prativeśato duhra iti ha smāha // (2)
Par.?
akṣaryām evaitāṃ sampadaṃ devā upāsata // (3)
Par.?
tām ṛṣaya upāsata // (4)
Par.?
tām u eva vayaṃ parovara upāsmahe // (5)
Par.?
etāsām eva navatiśatasya stotriyāṇāṃ pañca ca sahasrāṇy ā catvāriṃśatāny ā dvāsaptatir akṣarāṇi // (6)
Par.?
tad ye eva te dvāsaptatitame akṣare tāv eva virājaḥ stanau // (7)
Par.?
sa dvipād yajamānaḥ pratiṣṭhityā iti // (8)
Par.?
tad āhur yad dvāparastomo 'tha kena kṛtastoma iti // (9)
Par.?
akṣarair iti brūyāt // (10)
Par.?
atho stotrair iti // (11)
Par.?
atho stutaśastrair iti // (12)
Par.?
atho yad daśa kṛtam iti brūyāt teno eva kṛtastoma iti // (13)
Par.?
ayamayaṃ ha vāva daśa kṛtam upāpnoti // (14) Par.?
Duration=0.02238392829895 secs.