UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
virāj
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16161
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āpo vā idam agre mahat salilam āsīt // (1)
Par.?
tad apām evaiśvaryam āsīd apāṃ rājyam apām annādyam // (2) Par.?
tad agnir abhyadhyāyan mamedam aiśvaryaṃ mama rājyaṃ mamānnādyaṃ syād iti // (3)
Par.?
sa etām agniṣṭomasampadam apaśyat // (4)
Par.?
tayemā apo vyudauhad ūrdhvāś cāvācīś ca // (5)
Par.?
sa etam eva dinaṃ dinaṃ stomaṃ gāyan kevalīdam annādyam akuruta // (6)
Par.?
sa navabhir ekaviṃśair amūr ūrdhvā udatabhnot // (7)
Par.?
tāḥ pareṇa divaṃ paryauhat // (8)
Par.?
tā etāḥ paryūḍhā ṛtuśo varṣantīs tiṣṭhanti // (9)
Par.?
ekaviṃśatyā trivṛdbhir imā avācīr abhyatiṣṭhat // (10)
Par.?
tāḥ pareṇa pṛthivīṃ paryauhat // (11)
Par.?
tā etāḥ paryūḍhā anukhāyaika upajīvanti // (12)
Par.?
Duration=0.023183107376099 secs.