Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): virāj

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16161
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āpo vā idam agre mahat salilam āsīt // (1) Par.?
tad apām evaiśvaryam āsīd apāṃ rājyam apām annādyam // (2) Par.?
tad agnir abhyadhyāyan mamedam aiśvaryaṃ mama rājyaṃ mamānnādyaṃ syād iti // (3) Par.?
sa etām agniṣṭomasampadam apaśyat // (4) Par.?
tayemā apo vyudauhad ūrdhvāś cāvācīś ca // (5) Par.?
sa etam eva dinaṃ dinaṃ stomaṃ gāyan kevalīdam annādyam akuruta // (6) Par.?
sa navabhir ekaviṃśair amūr ūrdhvā udatabhnot // (7) Par.?
tāḥ pareṇa divaṃ paryauhat // (8) Par.?
tā etāḥ paryūḍhā ṛtuśo varṣantīs tiṣṭhanti // (9) Par.?
ekaviṃśatyā trivṛdbhir imā avācīr abhyatiṣṭhat // (10) Par.?
tāḥ pareṇa pṛthivīṃ paryauhat // (11) Par.?
tā etāḥ paryūḍhā anukhāyaika upajīvanti // (12) Par.?
Duration=0.034700155258179 secs.