UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13094
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yathā manau vivasvati somaṃ śakrāpibaḥ sutam / (1.1)
Par.?
yathā trite chanda indra jujoṣasy āyau mādayase sacā // (1.2)
Par.?
pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ / (2.1)
Par.?
yathā somaṃ daśaśipre daśoṇye syūmaraśmāv ṛjīnasi // (2.2)
Par.?
ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣatāpibat / (3.1)
Par.?
yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ // (3.2) Par.?
yasya tvam indra stomeṣu cākano vāje vājiñchatakrato / (4.1)
Par.?
taṃ tvā vayaṃ sudughām iva goduhe juhūmasi śravassu ca // (4.2)
Par.?
yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt / (5.1)
Par.?
ayāmann ugro maghavā purūvasur gor aśvasya pradāti naḥ // (5.2)
Par.?
yasmai tvaṃ vaso dānāya maṃhase sa rāyaspoṣam invati / (6.1)
Par.?
vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe // (6.2)
Par.?
kadā cana prayucchasy ubhe nipāsi janmanī / (7.1)
Par.?
turīyāditya savanaṃ ta indriyam ātasthāv amṛtaṃ divi // (7.2)
Par.?
yasmai tvaṃ maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe / (8.1)
Par.?
asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam // (8.2)
Par.?
astāvi manma pūrvyam brahmendrāya vocata / (9.1)
Par.?
pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata // (9.2)
Par.?
sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam / (10.1)
Par.?
saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ // (10.2)
Par.?
Duration=0.14829993247986 secs.