UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13100
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ / (1.1)
Par.?
te stobhanta ūrjam āvan ghṛtaścutaṃ paprāso nakṣan dhītibhiḥ // (1.2)
Par.?
nakṣanta indram avase ṣukṛtyayā yeṣāṃ suteṣu mandase / (2.1)
Par.?
yathā saṃvarte amado yathā kṛśa evāsme indra matsva // (2.2)
Par.?
ā no viśve sajoṣaso devāso gantanopa naḥ / (3.1)
Par.?
vasavo rudrā avase na āgamaṁ śṛṇvantu maruto havam // (3.2)
Par.?
pūṣā viṣṇur havanaṃ me sarasvaty avantu sapta sindhavaḥ / (4.1)
Par.?
āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam // (4.2)
Par.?
yad indra rādho asti te māghonaṃ maghavattama / (5.1)
Par.?
tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan // (5.2)
Par.?
ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato / (6.1)
Par.?
vayaṃ hotrābhir uta devahūtibhiḥ sasavāṃso manāmahe // (6.2)
Par.?
santi hy arya āśiṣa indra āyur janānām / (7.1)
Par.?
asmān nakṣasva maghavann upāvase dhukṣasva pipyuṣīm iṣam // (7.2) Par.?
vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato / (8.1)
Par.?
mahi sthūraṃ śaśayaṃ rādho ahrayaṃ praskaṇvāya nitośaya // (8.2)
Par.?
Duration=0.41124200820923 secs.