UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16171
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kᄆptaṃ ha vai lokaṃ yajamāno 'bhijāyate // (1)
Par.?
paśūn eva prathamasya tṛcasya prathamayā stotriyayā jayati bhūmiṃ dvitīyayāgniṃ tṛtīyayā // (2)
Par.?
antarikṣam eva dvitīyasya tṛcasya prathamayā stotriyayā jayati vāyuṃ dvitīyayā prāṇaṃ tṛtīyayā // (3)
Par.?
divam eva tṛtīyasya tṛcasya prathamayā stotriyayā jayaty ādityaṃ dvitīyayā nakṣatrāṇi tṛtīyayā // (4)
Par.?
navaitā bahiṣpavamānyo bhavanti nava devalokāḥ // (5)
Par.?
tān evaitābhir āpnoti // (6)
Par.?
tā etās tisro virājo daivī yajñiyā mānuṣī // (7)
Par.?
etāsu ha sucittaś śailano janakaṃ vaidehaṃ samūde // (8)
Par.?
sa hovāca śraddhā māvidad ṛtvijo me hvayantv iti // (9)
Par.?
tasmai ha kurupañcālān ṛtvija ūhuḥ // (10)
Par.?
teṣu hāgateṣu śailano bibhayāṃcakārāgacchan brāhmaṇā ivodantā yān vā ayam iha na laghūyed iti // (11) Par.?
sa hovāca saṃrāḍ vākyaṃ me 'stīti // (12)
Par.?
tisro vā imā virājo 'tṛṣyantīḥ sarvakāmā annābhidhānāḥ // (13)
Par.?
tāsu sma tvā yo 'ntar avadadhāti taṃ smaivodgātāraṃ vṛṇīṣva // (14)
Par.?
sa vāva teṣāṃ kāmānām abhivoḍhā ya etāsu kāmāḥ // (15)
Par.?
sa u eva punarmṛtyor ativoḍhā ya evaṃ vedeti // (16)
Par.?
Duration=0.03718113899231 secs.