Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16171
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kᄆptaṃ ha vai lokaṃ yajamāno 'bhijāyate // (1) Par.?
paśūn eva prathamasya tṛcasya prathamayā stotriyayā jayati bhūmiṃ dvitīyayāgniṃ tṛtīyayā // (2) Par.?
antarikṣam eva dvitīyasya tṛcasya prathamayā stotriyayā jayati vāyuṃ dvitīyayā prāṇaṃ tṛtīyayā // (3) Par.?
divam eva tṛtīyasya tṛcasya prathamayā stotriyayā jayaty ādityaṃ dvitīyayā nakṣatrāṇi tṛtīyayā // (4) Par.?
navaitā bahiṣpavamānyo bhavanti nava devalokāḥ // (5) Par.?
tān evaitābhir āpnoti // (6) Par.?
tā etās tisro virājo daivī yajñiyā mānuṣī // (7) Par.?
etāsu ha sucittaś śailano janakaṃ vaidehaṃ samūde // (8) Par.?
sa hovāca śraddhā māvidad ṛtvijo me hvayantv iti // (9) Par.?
tasmai ha kurupañcālān ṛtvija ūhuḥ // (10) Par.?
teṣu hāgateṣu śailano bibhayāṃcakārāgacchan brāhmaṇā ivodantā yān vā ayam iha na laghūyed iti // (11) Par.?
sa hovāca saṃrāḍ vākyaṃ me 'stīti // (12) Par.?
tisro vā imā virājo 'tṛṣyantīḥ sarvakāmā annābhidhānāḥ // (13) Par.?
tāsu sma tvā yo 'ntar avadadhāti taṃ smaivodgātāraṃ vṛṇīṣva // (14) Par.?
sa vāva teṣāṃ kāmānām abhivoḍhā ya etāsu kāmāḥ // (15) Par.?
sa u eva punarmṛtyor ativoḍhā ya evaṃ vedeti // (16) Par.?
Duration=0.03718113899231 secs.